Occurrences
Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Meghadūta
Viṣṇusmṛti
Tantrāloka
Haribhaktivilāsa
Janmamaraṇavicāra
Atharvaveda (Śaunaka)
AVŚ, 10, 4, 19.2 sindhor madhyaṃ paretya vy anijam aher viṣam //
AVŚ, 18, 3, 18.2 sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛhṇate //
Ṛgveda
ṚV, 1, 27, 6.1 vibhaktāsi citrabhāno sindhor ūrmā upāka ā /
ṚV, 1, 44, 12.2 sindhor iva prasvanitāsa ūrmayo 'gner bhrājante arcayaḥ //
ṚV, 8, 72, 7.2 tīrthe sindhor adhi svare //
ṚV, 9, 12, 3.1 madacyut kṣeti sādane sindhor ūrmā vipaścit /
ṚV, 9, 14, 1.1 pari prāsiṣyadat kaviḥ sindhor ūrmāv adhi śritaḥ /
ṚV, 9, 21, 3.2 sindhor ūrmā vy akṣaran //
ṚV, 9, 39, 4.2 sindhor ūrmā vy akṣarat //
ṚV, 9, 69, 7.1 sindhor iva pravaṇe nimna āśavo vṛṣacyutā madāso gātum āśata /
ṚV, 9, 73, 2.1 samyak samyañco mahiṣā aheṣata sindhor ūrmāv adhi venā avīvipan /
ṚV, 9, 80, 5.2 indraṃ soma mādayan daivyaṃ janaṃ sindhor ivormiḥ pavamāno arṣasi //
ṚV, 9, 85, 10.2 apsu drapsaṃ vāvṛdhānaṃ samudra ā sindhor ūrmā madhumantam pavitra ā //
ṚV, 9, 86, 43.2 sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛbhṇate //
ṚV, 10, 155, 3.1 ado yad dāru plavate sindhoḥ pāre apūruṣam /
Mahābhārata
MBh, 1, 89, 35.1 sindhor nadasya mahato nikuñje nyavasat tadā /
MBh, 3, 80, 85.1 sāgarasya ca sindhoś ca saṃgamaṃ prāpya bhārata /
MBh, 3, 82, 41.1 sindhośca prabhavaṃ gatvā siddhagandharvasevitam /
MBh, 3, 130, 6.1 etat sindhor mahat tīrthaṃ yatrāgastyam ariṃdama /
MBh, 7, 21, 8.2 sindhor iva mahaughena hriyamāṇān yathā plavān //
MBh, 7, 150, 19.2 samakampanta sarvāṇi sindhor iva mahormayaḥ //
Rāmāyaṇa
Rām, Utt, 90, 10.2 sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ //
Saundarānanda
SaundĀ, 17, 45.1 kṣobhaṃ prakurvanti yathormayo hi dhīraprasannāmbuvahasya sindhoḥ /
Meghadūta
Megh, Pūrvameghaḥ, 50.1 tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham /
Viṣṇusmṛti
ViSmṛ, 85, 54.1 sindhos tīre //
Tantrāloka
TĀ, 3, 102.2 tena bodhamahāsindhorullāsinyaḥ svaśaktayaḥ //
Haribhaktivilāsa
HBhVil, 1, 227.1 ākāśe tārakā yadvat sindhoḥ saikatasṛṣṭivat /
Janmamaraṇavicāra
JanMVic, 1, 19.1 vidyādiśaktyantam iyān svasaṃvitsindhos taraṃgaprasaraprapañcaḥ //