Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Mānavagṛhyasūtra
Ṛgveda
Mahābhārata

Atharvaveda (Paippalāda)
AVP, 1, 74, 2.1 mūrdhā divo antarikṣasya mūrdhā mūrdhā sindhūnām uta parvatānām /
Atharvaveda (Śaunaka)
AVŚ, 18, 4, 58.2 prāṇaḥ sindhūnāṃ kalaśāṁ acikradad indrasya hārdim āviśan manīṣayā //
Mānavagṛhyasūtra
MānGS, 1, 13, 15.1 yatrāpas taritavyā āsīdati samudrāya vaiṇave sindhūnāṃ pataye namaḥ /
Ṛgveda
ṚV, 1, 46, 8.1 aritraṃ vāṃ divas pṛthu tīrthe sindhūnāṃ rathaḥ /
ṚV, 1, 46, 9.1 divas kaṇvāsa indavo vasu sindhūnām pade /
ṚV, 1, 65, 7.1 jāmiḥ sindhūnām bhrāteva svasrām ibhyān na rājā vanāny atti //
ṚV, 3, 5, 4.2 mitro adhvaryur iṣiro damūnā mitraḥ sindhūnām uta parvatānām //
ṚV, 7, 18, 5.2 śardhantaṃ śimyum ucathasya navyaḥ śāpaṃ sindhūnām akṛṇod aśastīḥ //
ṚV, 8, 41, 2.2 nābhākasya praśastibhir yaḥ sindhūnām upodaye saptasvasā sa madhyamo nabhantām anyake same //
ṚV, 9, 15, 5.2 patiḥ sindhūnām bhavan //
ṚV, 9, 86, 12.1 agre sindhūnām pavamāno arṣaty agre vāco agriyo goṣu gacchati /
ṚV, 9, 86, 19.2 krāṇā sindhūnāṃ kalaśāṁ avīvaśad indrasya hārdy āviśan manīṣibhiḥ //
ṚV, 9, 86, 33.1 rājā sindhūnām pavate patir diva ṛtasya yāti pathibhiḥ kanikradat /
ṚV, 9, 89, 2.1 rājā sindhūnām avasiṣṭa vāsa ṛtasya nāvam āruhad rajiṣṭhām /
Mahābhārata
MBh, 4, 2, 20.12 samudra iva sindhūnāṃ śailānāṃ himavān iva /
MBh, 7, 4, 2.1 samudra iva sindhūnāṃ jyotiṣām iva bhāskaraḥ /