Occurrences
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Buddhacarita
Mahābhārata
Amarakośa
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Āryāsaptaśatī
Aitareyabrāhmaṇa
AB, 1, 21, 19.0 ariṣṭebhir aśvinā saubhagebhiḥ tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity etair evainaṃ tat kāmaiḥ samardhayati //
Atharvaveda (Paippalāda)
AVP, 4, 21, 4.1 sindhuḥ paścāt parihitaḥ sūryasyodayanaṃ puraḥ /
AVP, 4, 22, 3.1 sindhuḥ paścād dharuṇaḥ sūryasyodayanaṃ puraḥ /
AVP, 4, 28, 7.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
Atharvaveda (Śaunaka)
AVŚ, 12, 1, 3.1 yasyāṃ samudra uta sindhur āpo yasyām annaṃ kṛṣṭayaḥ saṃbabhūvuḥ /
AVŚ, 14, 1, 43.1 yathā sindhur nadīnāṃ sāmrājyaṃ suṣuve vṛṣā /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 12.1 paścāt sindhur vidharaṇī sūryasyodayanaṃ puraḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 8, 7, 4.8 sindhuś chandaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 59.1 sindhur avabhṛthāyodyataḥ /
Ṛgveda
ṚV, 1, 65, 6.1 atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte //
ṚV, 1, 66, 10.1 sindhur na kṣodaḥ pra nīcīr ainon navanta gāvaḥ svar dṛśīke //
ṚV, 1, 92, 12.1 paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait /
ṚV, 1, 94, 16.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 95, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 96, 9.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 98, 3.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 100, 19.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 101, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 102, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 103, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 105, 19.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 106, 7.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 107, 3.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 108, 13.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 109, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 110, 9.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 111, 5.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 112, 25.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 113, 20.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 114, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 115, 6.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 186, 5.1 uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ /
ṚV, 2, 25, 3.1 sindhur na kṣodaḥ śimīvāṁ ṛghāyato vṛṣeva vadhrīṃr abhi vaṣṭy ojasā /
ṚV, 3, 32, 16.1 na tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta /
ṚV, 4, 22, 8.1 pipīᄆe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ /
ṚV, 4, 43, 6.1 sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari gman /
ṚV, 4, 54, 6.2 indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat //
ṚV, 5, 53, 9.1 mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat /
ṚV, 8, 25, 14.1 uta naḥ sindhur apāṃ tan marutas tad aśvinā /
ṚV, 9, 96, 7.1 prāvīvipad vāca ūrmiṃ na sindhur giraḥ somaḥ pavamāno manīṣāḥ /
ṚV, 9, 97, 45.1 somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ /
ṚV, 9, 97, 58.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 9, 107, 12.1 pra soma devavītaye sindhur na pipye arṇasā /
ṚV, 10, 62, 9.2 sāvarṇyasya dakṣiṇā vi sindhur iva paprathe //
ṚV, 10, 64, 9.1 sarasvatī sarayuḥ sindhur ūrmibhir maho mahīr avasā yantu vakṣaṇīḥ /
ṚV, 10, 65, 13.1 pāvīravī tanyatur ekapād ajo divo dhartā sindhur āpaḥ samudriyaḥ /
ṚV, 10, 75, 3.2 abhrād iva pra stanayanti vṛṣṭayaḥ sindhur yad eti vṛṣabho na roruvat //
Buddhacarita
BCar, 2, 1.2 ahanyahanyarthagajāśvamitrair vṛddhiṃ yayau sindhurivāmbuvegaiḥ //
Mahābhārata
MBh, 2, 9, 19.2 irāvatī vitastā ca sindhur devanadastathā //
MBh, 13, 134, 16.2 śatadrur devikā sindhuḥ kauśikī gomatī tathā //
MBh, 13, 151, 14.2 sindhuśca devikā caiva puṣkaraṃ tīrtham eva ca //
Amarakośa
AKośa, 1, 257.2 pretā vaitaraṇī sindhuḥ syādalakṣmīstu nirṛtiḥ //
Kirātārjunīya
Kir, 13, 70.2 sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 85.2 mārgācalavyatikarākuliteva sindhuḥ śailādhirājatanayā na yayau na tasthau //
Matsyapurāṇa
MPur, 114, 23.2 vedasmṛtir vetravatī vṛtraghnī sindhureva ca /
MPur, 133, 23.1 gaṅgā sindhuḥ śatadruśca candrabhāgā irāvatī /
Bhāgavatapurāṇa
BhāgPur, 10, 3, 50.2 bhayānakāvartaśatākulā nadī mārgaṃ dadau sindhuriva śriyaḥ pateḥ //
Bhāratamañjarī
BhāMañj, 1, 172.1 tacchrutvā karuṇāsindhuḥ samīkaḥ pṛthivībhujaḥ /
BhāMañj, 1, 246.2 jagrāha karuṇāsindhurnāmnā khyātāṃ śakuntalām //
BhāMañj, 1, 880.1 sa pṛṣṭvā karuṇāsindhuḥ kuśalaṃ pāṇḍunandanān /
BhāMañj, 5, 601.2 vartate karuṇāsindhurgaccha taṃ śaraṇaṃ vibhum //
BhāMañj, 6, 149.2 adveṣṭā karuṇāsindhuḥ sukhaduḥkhasamaḥ śamī //
BhāMañj, 14, 12.1 uvāca karuṇāsindhurvyāso nirvāpayanniva /
Āryāsaptaśatī
Āsapt, 2, 265.2 paṅkilakūlāṃ taṭinīṃ yiyāsataḥ sindhur asy eva //