Occurrences

Atharvaveda (Paippalāda)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 5, 15, 7.1 ni te padāṃ pṛthivī yantu sindhava ud oṣadhayo jihatāṃ preratām irāḥ /
AVP, 5, 27, 3.1 yāvatī dyāvāpṛthivī varimṇā yāvad vā sapta sindhavo mahitvā /
AVP, 12, 16, 8.2 śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 10.7 upakṣaranti sindhava iti vaiśyasya //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
Ṛgveda
ṚV, 1, 125, 4.1 upa kṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ ca dhenavaḥ /
ṚV, 1, 125, 5.2 tasmā āpo ghṛtam arṣanti sindhavas tasmā iyaṃ dakṣiṇā pinvate sadā //
ṚV, 3, 36, 7.1 samudreṇa sindhavo yādamānā indrāya somaṃ suṣutam bharantaḥ /
ṚV, 6, 36, 3.2 samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ gira ā viśanti //
ṚV, 7, 35, 8.2 śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ //
ṚV, 9, 2, 4.1 mahāntaṃ tvā mahīr anv āpo arṣanti sindhavaḥ /
ṚV, 9, 66, 13.1 pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ /
ṚV, 10, 124, 7.2 kṣemaṃ kṛṇvānā janayo na sindhavas tā asya varṇaṃ śucayo bharibhrati //