Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Kirātārjunīya
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 4, 33, 8.1 sa naḥ sindhum iva nāvāti parṣa svastaye /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 7, 6.2 tvāṃ giraḥ sindhum ivāvanīr mahīr āpṛṇanti śavasā vardhayanti ca //
Ṛgveda
ṚV, 1, 83, 1.2 tam it pṛṇakṣi vasunā bhavīyasā sindhum āpo yathābhito vicetasaḥ //
ṚV, 1, 99, 1.2 sa naḥ parṣad ati durgāṇi viśvā nāveva sindhuṃ duritāty agniḥ //
ṚV, 1, 112, 9.1 yābhiḥ sindhum madhumantam asaścataṃ vasiṣṭhaṃ yābhir ajarāv ajinvatam /
ṚV, 1, 146, 4.2 siṣāsantaḥ pary apaśyanta sindhum āvir ebhyo abhavat sūryo nṝn //
ṚV, 1, 164, 25.1 jagatā sindhuṃ divy astabhāyad rathantare sūryam pary apaśyat /
ṚV, 2, 15, 6.1 sodañcaṃ sindhum ariṇān mahitvā vajreṇāna uṣasaḥ sam pipeṣa /
ṚV, 3, 33, 5.2 pra sindhum acchā bṛhatī manīṣāvasyur ahve kuśikasya sūnuḥ //
ṚV, 3, 53, 9.1 mahāṁ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṃ nṛcakṣāḥ /
ṚV, 4, 30, 12.1 uta sindhuṃ vibālyaṃ vitasthānām adhi kṣami /
ṚV, 5, 11, 5.2 tvāṃ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca //
ṚV, 5, 37, 2.2 grāvāṇo yasyeṣiraṃ vadanty ayad adhvaryur haviṣāva sindhum //
ṚV, 7, 33, 3.1 even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna /
ṚV, 7, 87, 6.1 ava sindhuṃ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān /
ṚV, 8, 12, 3.1 yena sindhum mahīr apo rathāṁ iva pracodayaḥ /
ṚV, 9, 70, 10.2 nāvā na sindhum ati parṣi vidvāñchūro na yudhyann ava no nida spaḥ //
ṚV, 10, 43, 7.1 āpo na sindhum abhi yat sam akṣaran somāsa indraṃ kulyā iva hradam /
ṚV, 10, 104, 8.1 saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhum atara indra pūrbhit /
ṚV, 10, 123, 4.2 ṛtena yanto adhi sindhum asthur vidad gandharvo amṛtāni nāma //
Mahābhārata
MBh, 3, 186, 94.1 sindhuṃ caiva vipāśāṃ ca nadīṃ godāvarīm api /
MBh, 6, 10, 13.1 nadīḥ pibanti bahulā gaṅgāṃ sindhuṃ sarasvatīm /
MBh, 6, 10, 20.2 pavitrāṃ kuṇḍalāṃ sindhuṃ vājinīṃ puramālinīm //
Kirātārjunīya
Kir, 5, 11.1 vyathitasindhum anīraśanaiḥ śanair amaralokavadhūjaghanair ghanaiḥ /
Haribhaktivilāsa
HBhVil, 5, 133.2 pṛthivīṃ kṣīrasindhuṃ ca śvetadvīpaṃ ca bhāsvaram //