Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Jaiminīyaśrautasūtra
Vārāhagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Madanapālanighaṇṭu
Paramānandīyanāmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 5, 13, 3.1 ye samudram airayan ye ca sindhuṃ ye 'ntarikṣaṃ pṛthivīm uta dyām /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 13.2 upāvṛtsindhusauvīrā ete saṃkīrṇayonayaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 3, 7.1 kūlam uttīrya japati samudrāya vayunāya sindhūnāṃ pataye namaḥ iti //
Jaiminīyaśrautasūtra
JaimŚS, 24, 14.0 sindhu payasy āsicyamāne //
Vārāhagṛhyasūtra
VārGS, 15, 10.2 samudrāya vayunāya sindhūnāṃ pataye namaḥ /
Ṛgveda
ṚV, 8, 20, 24.1 yābhiḥ sindhum avatha yābhis tūrvatha yābhir daśasyathā krivim /
Mahābhārata
MBh, 1, 61, 83.40 duḥśalāṃ caiva samaye sindhurājāya kauravaḥ /
MBh, 1, 108, 18.1 duḥśalāṃ samaye rājā sindhurājāya bhārata /
MBh, 1, 192, 7.204 śakuniḥ sindhurājaśca karṇaduryodhanāvapi /
MBh, 1, 213, 41.3 bāhlīkasindhujātānāṃ kāmbojānāṃ śataṃ śatam /
MBh, 1, 213, 42.7 kāmbojāraṭṭabāhlīkasindhujātāṃśca bhārata /
MBh, 2, 47, 9.2 samudraniṣkuṭe jātāḥ parisindhu ca mānavāḥ //
MBh, 2, 58, 5.3 yat kiṃcid anuvarṇānāṃ prāk sindhor api saubala /
MBh, 3, 33, 53.2 api sindhor girer vāpi kiṃ punar martyadharmiṇaḥ //
MBh, 3, 69, 12.3 śuddhān daśabhir āvartaiḥ sindhujān vātaraṃhasaḥ //
MBh, 3, 80, 72.1 dakṣiṇaṃ sindhum āsādya brahmacārī jitendriyaḥ /
MBh, 3, 248, 6.1 tatas tu rājā sindhūnāṃ vārddhakṣatrir mahāyaśāḥ /
MBh, 3, 248, 11.1 tataḥ sa rājā sindhūnāṃ vārddhakṣatrir jayadrathaḥ /
MBh, 3, 251, 7.3 patiḥ sauvīrasindhūnāṃ duṣṭabhāvo jayadrathaḥ //
MBh, 3, 255, 3.1 śibisindhutrigartānāṃ viṣādaścāpyajāyata /
MBh, 3, 267, 25.2 samarthā laṅghane sindhor na tu kṛtsnasya vānarāḥ //
MBh, 5, 54, 42.2 prāgjyotiṣādhipaḥ śalyaḥ sindhurājo jayadrathaḥ //
MBh, 6, 20, 10.2 ye cāmbaṣṭhāḥ kṣatriyā ye ca sindhau tathā sauvīrāḥ pañcanadāśca śūrāḥ //
MBh, 6, 75, 17.1 tatastu rājā sindhūnāṃ rathaśreṣṭho jayadrathaḥ /
MBh, 6, 86, 3.2 āraṭṭānāṃ mahījānāṃ sindhujānāṃ ca sarvaśaḥ //
MBh, 6, 88, 35.1 sindhurājño 'rdhacandreṇa vārāhaṃ svarṇabhūṣitam /
MBh, 7, 13, 67.2 sindhurājabaloddhūtaḥ so 'bhajyata mahān asiḥ //
MBh, 7, 13, 71.1 sindhurājaṃ parityajya saubhadraḥ paravīrahā /
MBh, 7, 33, 18.2 sindhurājastathātiṣṭhacchrīmānmerur ivācalaḥ //
MBh, 7, 33, 19.1 sindhurājasya pārśvasthā aśvatthāmapurogamāḥ /
MBh, 7, 33, 20.2 pārśvataḥ sindhurājasya vyarājanta mahārathāḥ //
MBh, 7, 41, 10.2 sindhurājena yenaikaḥ kruddhān pārthān avārayat //
MBh, 7, 53, 11.2 āyāt sauvīrasindhūnām īśvaro bhṛśaduḥkhitaḥ //
MBh, 7, 53, 27.3 sthāsyate rakṣito vīraiḥ sindhurāḍ yuddhadurmadaiḥ //
MBh, 7, 66, 6.1 tava prasādād icchāmi sindhurājānam āhave /
MBh, 7, 113, 11.1 tato vyudastaṃ tat sainyaṃ sindhusauvīrakauravam /
MBh, 7, 121, 21.1 etacchrutvā sindhurājo dhyātvā ciram ariṃdama /
MBh, 7, 126, 20.2 sindhurājānam āśritya sa vo madhye kathaṃ hataḥ //
MBh, 8, 4, 11.1 sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai /
MBh, 9, 9, 6.2 vyatiṣṭhata tadā yuddhe sindhor vega ivācalam //
MBh, 13, 26, 8.2 tā nadīḥ sindhum āsādya śīlavān svargam āpnuyāt //
MBh, 14, 76, 11.1 saṃsmaranto vadhaṃ vīrāḥ sindhurājasya dhīmataḥ /
Manusmṛti
ManuS, 8, 175.2 prajās tam anuvartante samudram iva sindhavaḥ //
Rāmāyaṇa
Rām, Ki, 39, 20.1 sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam /
Rām, Ki, 41, 12.1 sindhusāgarayoś caiva saṃgame tatra parvataḥ /
Amarakośa
AKośa, 1, 1.1 yasya jñānadayāsindhor agādhasyānaghā guṇāḥ /
AKośa, 1, 260.1 udanvānudadhiḥ sindhuḥ sarasvānsāgaro 'rṇavaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 256.2 udbhrāntodbhrāntadikkatvād bhrāntavān sindhurodhasi //
BKŚS, 18, 285.2 na tasyai nirdayenāpi sindhunā dattam antaram //
BKŚS, 18, 320.1 paśyāmi sma tataḥ sindhau bohitthaṃ sthiram asthire /
BKŚS, 18, 621.2 sindhurodhaḥ smarāmi sma phullanānālatāgṛham //
BKŚS, 18, 626.2 taraṃgapāṇinākṛṣya hṛtā pāpena sindhunā //
BKŚS, 18, 628.2 tām eva dhyātavān asmi sindhubhaṅgāgratāraṇīm //
BKŚS, 18, 672.2 gṛhītvā yānapātreṇa sindhur uttāryatām iti //
BKŚS, 21, 92.1 sindhudeśaṃ parityajya de /
BKŚS, 21, 118.1 yaś cāsau sindhuviṣaye dūṣitaḥ kṛtyayā tayā /
BKŚS, 21, 119.1 atha daivena saiveyam ānītā sindhudeśataḥ /
BKŚS, 21, 130.2 nirapekṣaṃ svadeśāya sindhudeśāya yātavān //
BKŚS, 21, 134.1 sindhudeśaikadeśaś ca sindhunā caṇḍaraṃhasā /
BKŚS, 21, 134.1 sindhudeśaikadeśaś ca sindhunā caṇḍaraṃhasā /
Kirātārjunīya
Kir, 8, 57.2 baddhormi nākavanitāparibhuktamuktaṃ sindhor babhāra salilaṃ śayanīyalakṣmīm //
Kumārasaṃbhava
KumSaṃ, 3, 6.2 kasyārthadharmau vada pīḍayāmi sindhos taṭāv ogha iva pravṛddhaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 70.2 ko vā seturalaṃ sindhorvikārakaraṇaṃ prati //
KāvyAl, 5, 34.2 tadeva vāpi sindhūnāmaho sthemā mahārciṣaḥ //
Matsyapurāṇa
MPur, 5, 7.2 adyāpi na nivartante samudrādiva sindhavaḥ //
MPur, 114, 20.2 pibanti bahulā nadyo gaṅgā sindhuḥ sarasvatī //
Suśrutasaṃhitā
Su, Cik., 24, 18.1 mataṃ srotoñjanaṃ śreṣṭhaṃ viśuddhaṃ sindhusaṃbhavam /
Su, Cik., 30, 30.2 devasunde hradavare tathā sindhau mahānade //
Su, Utt., 21, 50.2 nirguṇḍīsvarasastailaṃ sindhurdhūmarajo guḍaḥ //
Su, Utt., 52, 30.2 pāṭhāviḍavyoṣaviḍaṅgasindhutrikaṇṭarāsnāhutabhugbalābhiḥ //
Su, Utt., 52, 39.1 viḍaṅgasindhutriphalāyavānīpāṭhāgnidhānyaiśca picupramāṇaiḥ /
Śatakatraya
ŚTr, 1, 77.2 ito 'pi baḍavānalaḥ saha samastasaṃvartakair aho vitatam ūrjitaṃ bharasahaṃ sindhor vapuḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 35.2 bhavasindhuplavo dṛṣṭo haricaryānuvarṇanam //
BhāgPur, 2, 6, 10.1 avyaktarasasindhūnāṃ bhūtānāṃ nidhanasya ca /
BhāgPur, 3, 11, 31.1 tāvat tribhuvanaṃ sadyaḥ kalpāntaidhitasindhavaḥ /
BhāgPur, 3, 12, 26.2 āsyād vāk sindhavo meḍhrān nirṛtiḥ pāyor aghāśrayaḥ //
BhāgPur, 3, 21, 14.1 ye māyayā te hatamedhasas tvatpādāravindaṃ bhavasindhupotam /
BhāgPur, 3, 26, 68.1 kṣuttṛḍbhyām udaraṃ sindhur nodatiṣṭhat tadā virāṭ /
BhāgPur, 8, 7, 16.1 mathyamānāt tathā sindhor devāsuravarūthapaiḥ /
BhāgPur, 8, 8, 1.3 mamanthustarasā sindhuṃ havirdhānī tato 'bhavat //
BhāgPur, 11, 7, 33.2 kapoto 'jagaraḥ sindhuḥ pataṃgo madhukṛd gajaḥ //
Bhāratamañjarī
BhāMañj, 1, 507.2 prasīda karuṇāsindho kṣamyatāṃ bālacāpalam //
BhāMañj, 5, 319.1 atha bhīṣmakṛpadroṇaśalyasindhunṛpāśrite /
BhāMañj, 5, 606.2 rājaputrī kṛpāsindhuṃ sabāṣpā śaraṇaṃ yayau //
BhāMañj, 7, 542.1 ityukte śauriṇā jiṣṇuśchittvā sindhuśiro javāt /
BhāMañj, 7, 790.1 atrāntare jñānasahasraraśmirapāravedāmṛtasindhusetuḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 2, 25.1 saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ sindhujaṃ śivam /
Kathāsaritsāgara
KSS, 3, 5, 108.1 sindhurājaṃ vaśīkṛtya harisainyair anudrutaḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 49.1 pravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 2.2 sadā pramodapīyūṣasindhukelikalākulam //
Rasahṛdayatantra
RHT, 19, 53.1 karkoṭīmūlarasaṃ kaṣāyam atha sindhunā pibettridinam /
Rasamañjarī
RMañj, 1, 5.2 sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //
RMañj, 6, 113.2 dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ //
Rasaprakāśasudhākara
RPSudh, 4, 80.2 punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam /
Rasaratnasamuccaya
RRS, 2, 150.1 haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ /
RRS, 5, 50.1 tāmranirmalapatrāṇi liptvā nimbvambusindhunā /
RRS, 11, 51.1 trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ /
RRS, 13, 51.1 sūtaḥ ṣoḍaśa tatsamo dinakarastasyārdhabhāgo baliḥ sindhustasya samaḥ susūkṣmamṛditaḥ ṣaṭ pippalī cūrṇitaḥ /
RRS, 14, 6.2 mākṣikaṃ sindhusaṃyuktaṃ bījapūrarase pacet //
RRS, 16, 149.1 rasagaṃdhau sindhukaṇāṭaṅkaṇam abhayāgnihiyāvalīkatakaphalam /
Rasaratnākara
RRĀ, R.kh., 2, 1.2 bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim //
RRĀ, V.kh., 7, 81.2 ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu //
RRĀ, V.kh., 12, 47.2 kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam //
Rasendracintāmaṇi
RCint, 1, 14.0 kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante //
RCint, 3, 102.1 śilayā nihato nāgastāpyaṃ vā sindhunā hatam /
RCint, 3, 222.1 sindhukarkoṭigomūtraṃ kāravellīrasaplutam /
Rasendracūḍāmaṇi
RCūM, 10, 118.1 haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ /
RCūM, 14, 46.2 tāmranirdalapatrāṇi viliptāni tu sindhunā //
RCūM, 14, 126.1 punarbhūsindhvapāmārgavajriṇītintiḍītvacām /
RCūM, 14, 135.1 amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ /
RCūM, 16, 41.2 vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //
Rasārṇava
RArṇ, 4, 48.2 lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ //
RArṇ, 8, 31.2 gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt /
RArṇ, 11, 27.1 kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ /
RArṇ, 11, 56.2 kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ //
RArṇ, 11, 189.2 athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ /
RArṇ, 11, 190.2 śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet //
RArṇ, 15, 178.1 abhrakasya tu pattreṇa vajrārkakṣīrasindhunā /
Rājanighaṇṭu
RājNigh, Āmr, 222.1 vindhyādrau vijayā himācalabhavā syāc cetakī pūtanā sindhau syād atha rohiṇī tu vijayā jātā pratiṣṭhānake /
RājNigh, Pānīyādivarga, 7.1 yādonāthasamudrasindhujaladākūpārapāthodhayaḥ pārāvārapayodhisāgarasarinnāthāśca vārāṃ nidhiḥ /
RājNigh, Pānīyādivarga, 9.2 kūlaṃkaṣā kūlavatī ca nimnagā śaivālinī sindhur athāpagāpi ca //
RājNigh, Pānīyādivarga, 13.1 vetrāvatī kṣaudravatī payoṣṇī tāpī vitastā sarayūśca sindhuḥ /
RājNigh, Pānīyādivarga, 26.1 śatadror vipāśāyujaḥ sindhunadyāḥ suśītaṃ laghu svādu sarvāmayaghnam /
RājNigh, Siṃhādivarga, 37.1 āraṭṭasindhujavanāyujapārasīkakāmbojabāhlikamukhā vividhās turaṅgāḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 36.2 narmadeti samuccārya sindhukāverisaṃyutam //
Ānandakanda
ĀK, 1, 4, 114.1 ṭaṅkaṇaṃ tuvarī sindhukāsīsaṃ ca samaṃ samam /
ĀK, 1, 4, 201.2 gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt //
ĀK, 1, 24, 165.2 abhrakasya tu patreṇa vajrārkakṣīrasindhunā //
ĀK, 2, 6, 6.1 amlatakravinipiṣṭavarṣābhūvṛṣasindhubhiḥ /
Āryāsaptaśatī
Āsapt, 2, 227.2 iha vasati kāntisāre nāntaḥsalilāpi madhusindhuḥ //
Āsapt, 2, 632.2 bāḍavaśikheva sindhor na manāg apy ārdratāṃ bhajasi //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 2.0 bhavasindhoḥ pāraṃ dadātīti pāradaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 8.0 sindhusauvarcalopetaṃ biḍaṃ sāmudrajaṃ gaḍam iti pañcalavaṇam //
Bhāvaprakāśa
BhPr, 6, 2, 9.1 vindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī nigaditā jātā pratiṣṭhānake /
Gheraṇḍasaṃhitā
GherS, 3, 80.1 yat sindhau varaśuddhavārisadṛśaṃ vyomaṃ paraṃ bhāsitaṃ tattvaṃ devasadāśivena sahitaṃ bījaṃ hakārānvitam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 78.1 setau sindhau sarasvatyāṃ gokarṇe puruṣottame /
GokPurS, 2, 79.2 gokarṇe sarvakālaṃ ca sindhusnānaṃ samācaret //
Haribhaktivilāsa
HBhVil, 1, 45.3 kṛpāsindhuḥ susampūrṇaḥ sarvasattvopakārakaḥ //
Janmamaraṇavicāra
JanMVic, 1, 13.1 tena bodhamahāsindhor ullāsinyaḥ svaśaktayaḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 98.1 saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam /
KaiNigh, 2, 117.1 sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ /
Kokilasaṃdeśa
KokSam, 1, 22.2 suvyaktaṃ te gamanasaraṇiḥ sūtrayedūrdhvamasyāḥ sindhusnehopagatayamunāveṇivīthīvilāsam //
KokSam, 1, 54.2 kṛtsnaṃ vyāpya sphurasi bhuvanaṃ mṛgyase cāgamāntaiḥ kaste tattvaṃ prabhavati paricchettumāścaryasindho //
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 11.1 kṣitikāsīsasāmudrasindhutryuṣaṇarājikaiḥ /
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 219.2 lepo varṇapuṭe devi raktamṛtsindhubhūkhagaiḥ //
RKDh, 1, 5, 6.1 kāśīśatumbarusindhuṭaṃkaṇakṣārasaṃyutam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 53.2 kāverī devikā caiva sindhuḥ sālakuṭī tathā //
SkPur (Rkh), Revākhaṇḍa, 11, 18.2 sarvayogavido ye ca samudramiva sindhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 35.1 sa gonasaughaiḥ pariveṣṭitāṅgo viṣāgnicandrāmarasindhumauliḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 64.1 pucchāghātabhramatsindhuḥ satyavratapriyapradaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 210.2 dvijapūjyo dayāsindhuḥ śaraṇyo bhaktavatsalaḥ //