Occurrences

Mahābhārata
Amarakośa
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Śatakatraya
Rasaratnākara
Rasendracintāmaṇi
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Janmamaraṇavicāra

Mahābhārata
MBh, 2, 58, 5.3 yat kiṃcid anuvarṇānāṃ prāk sindhor api saubala /
MBh, 3, 33, 53.2 api sindhor girer vāpi kiṃ punar martyadharmiṇaḥ //
MBh, 3, 267, 25.2 samarthā laṅghane sindhor na tu kṛtsnasya vānarāḥ //
MBh, 9, 9, 6.2 vyatiṣṭhata tadā yuddhe sindhor vega ivācalam //
Amarakośa
AKośa, 1, 1.1 yasya jñānadayāsindhor agādhasyānaghā guṇāḥ /
Kirātārjunīya
Kir, 8, 57.2 baddhormi nākavanitāparibhuktamuktaṃ sindhor babhāra salilaṃ śayanīyalakṣmīm //
Kumārasaṃbhava
KumSaṃ, 3, 6.2 kasyārthadharmau vada pīḍayāmi sindhos taṭāv ogha iva pravṛddhaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 70.2 ko vā seturalaṃ sindhorvikārakaraṇaṃ prati //
Śatakatraya
ŚTr, 1, 77.2 ito 'pi baḍavānalaḥ saha samastasaṃvartakair aho vitatam ūrjitaṃ bharasahaṃ sindhor vapuḥ //
Rasaratnākara
RRĀ, R.kh., 2, 1.2 bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim //
Rasendracintāmaṇi
RCint, 1, 14.0 kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante //
Āryāsaptaśatī
Āsapt, 2, 632.2 bāḍavaśikheva sindhor na manāg apy ārdratāṃ bhajasi //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 2.0 bhavasindhoḥ pāraṃ dadātīti pāradaḥ //
Janmamaraṇavicāra
JanMVic, 1, 13.1 tena bodhamahāsindhor ullāsinyaḥ svaśaktayaḥ /