Occurrences

Bṛhatkathāślokasaṃgraha
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Mugdhāvabodhinī

Bṛhatkathāślokasaṃgraha
BKŚS, 18, 285.2 na tasyai nirdayenāpi sindhunā dattam antaram //
BKŚS, 18, 626.2 taraṃgapāṇinākṛṣya hṛtā pāpena sindhunā //
BKŚS, 21, 134.1 sindhudeśaikadeśaś ca sindhunā caṇḍaraṃhasā /
Rasahṛdayatantra
RHT, 19, 53.1 karkoṭīmūlarasaṃ kaṣāyam atha sindhunā pibettridinam /
Rasaratnasamuccaya
RRS, 5, 50.1 tāmranirmalapatrāṇi liptvā nimbvambusindhunā /
Rasendracintāmaṇi
RCint, 3, 102.1 śilayā nihato nāgastāpyaṃ vā sindhunā hatam /
Rasendracūḍāmaṇi
RCūM, 14, 46.2 tāmranirdalapatrāṇi viliptāni tu sindhunā //
Rasārṇava
RArṇ, 11, 56.2 kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ //
RArṇ, 15, 178.1 abhrakasya tu pattreṇa vajrārkakṣīrasindhunā /
Ānandakanda
ĀK, 1, 24, 165.2 abhrakasya tu patreṇa vajrārkakṣīrasindhunā //
Mugdhāvabodhinī
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //