Occurrences

Mahābhārata
Amarakośa
Matsyapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 2, 18.1 camūstu pṛtanās tisras tisraś camvas tvanīkinī /
MBh, 1, 2, 18.2 anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ //
MBh, 5, 54, 63.2 parebhyastriguṇā ceyaṃ mama rājann anīkinī //
MBh, 5, 160, 27.2 yathā prāg udayāt sarvā yuktā tiṣṭhatyanīkinī //
MBh, 5, 165, 20.2 aham āvārayiṣyāmi pāṇḍavānām anīkinīm //
MBh, 5, 194, 11.1 hanyām ahaṃ mahābāho pāṇḍavānām anīkinīm /
MBh, 5, 194, 17.2 astrāgninā nirdaheyaṃ pāṇḍavānām anīkinīm //
MBh, 6, 15, 16.1 kathaṃ śāṃtanavaṃ dṛṣṭvā pāṇḍavānām anīkinī /
MBh, 6, 21, 6.2 viṣaṇṇam abhisamprekṣya tava rājann anīkinīm //
MBh, 6, 55, 4.2 abhyayājjavanair aśvaiḥ pāṇḍavānām anīkinīm /
MBh, 6, 56, 1.2 vyuṣṭāṃ niśāṃ bhārata bhāratānām anīkinīnāṃ pramukhe mahātmā /
MBh, 6, 74, 29.1 bhīṣmo 'pi samare rājan pāṇḍavānām anīkinīm /
MBh, 6, 75, 58.1 evaṃ bhittvā maheṣvāsaḥ pāṇḍavānām anīkinīm /
MBh, 6, 86, 2.2 abhyadravata saṃgrāme pāṇḍavānām anīkinīm //
MBh, 6, 90, 12.2 tāvakāḥ samavartanta pāṇḍavānām anīkinīm //
MBh, 6, 96, 33.1 sā vadhyamānā ca tathā pāṇḍavānām anīkinī /
MBh, 6, 99, 2.1 gāṅgeyo rathināṃ śreṣṭhaḥ pāṇḍavānām anīkinīm /
MBh, 6, 100, 14.1 tatastāladhvajaḥ śūraḥ pāṇḍavānām anīkinīm /
MBh, 6, 105, 28.2 āsasāda durādharṣaḥ pāṇḍavānām anīkinīm //
MBh, 6, 114, 8.2 pāṇḍavānīkinīmadhyam āsasāda sa vegitaḥ //
MBh, 7, 8, 19.2 kathaṃ nābhyataraṃstāta pāṇḍavānām anīkinīm //
MBh, 7, 17, 7.2 āsasāda raṇe vyūḍhāṃ traigartānām anīkinīm //
MBh, 7, 24, 4.2 vārayadhvaṃ yathāyogaṃ pāṇḍavānām anīkinīm //
MBh, 7, 25, 23.1 tena nādena vitrastā pāṇḍavānām anīkinī /
MBh, 7, 25, 58.1 sa tena nāgapravareṇa pārthivo bhṛśaṃ jagāhe dviṣatām anīkinīm /
MBh, 7, 29, 28.2 abhyavarṣaccharaugheṇa kauravāṇām anīkinīm //
MBh, 7, 41, 18.2 ekaḥ saṃdhārayāmāsa pāṇḍavānām anīkinīm //
MBh, 7, 67, 26.2 abhyagājjavanair aśvaiḥ kāmbojānām anīkinīm //
MBh, 7, 98, 9.2 svabāhubalam āsthāya rakṣitavyā hyanīkinī /
MBh, 7, 128, 13.2 abhyavartata putraste pāṇḍavānām anīkinīm //
MBh, 7, 135, 6.1 aśakyā tarasā jetuṃ pāṇḍavānām anīkinī /
MBh, 7, 139, 8.1 tato 'rjuno mahārāja kauravāṇām anīkinīm /
MBh, 7, 145, 66.1 prayāte saubale rājan pāṇḍavānām anīkinīm /
MBh, 7, 148, 42.1 paśya karṇena haiḍimba pāṇḍavānām anīkinī /
MBh, 7, 149, 12.2 vyadrāvayaccharavrātaiḥ pāṇḍavānām anīkinīm //
MBh, 7, 159, 15.2 svadharmam anupaśyanto na jahuḥ svām anīkinīm //
MBh, 7, 161, 45.1 purā karoti niḥśeṣāṃ pāṇḍavānām anīkinīm /
MBh, 8, 9, 1.2 tataḥ karṇo maheṣvāsaḥ pāṇḍavānām anīkinīm /
MBh, 8, 40, 77.1 sūtaputro raṇe kruddhaḥ pāṇḍavānām anīkinīm /
MBh, 8, 43, 25.1 eṣa karṇo raṇe pārtha pāṇḍavānām anīkinīm /
MBh, 8, 44, 9.1 tathaiva tāvakā rājan pāṇḍavānām anīkinīm /
MBh, 8, 44, 46.1 sātyakis tu raṇe rājaṃs tāvakānām anīkinīm /
MBh, 9, 10, 17.3 abhyayuḥ kauravā rājan pāṇḍavānām anīkinīm //
MBh, 9, 10, 25.1 sā vadhyamānā śalyena pāṇḍavānām anīkinī /
MBh, 9, 22, 2.2 putraste yodhayāmāsa pāṇḍavānām anīkinīm //
MBh, 9, 23, 11.2 javenābhyapatan hṛṣṭāḥ pāṇḍavānām anīkinīm //
MBh, 11, 19, 16.1 praviśya samare vīraḥ pāṇḍavānām anīkinīm /
Amarakośa
AKośa, 2, 544.2 dhvajinī vāhinī senā pṛtanānīkinī camūḥ //
AKośa, 2, 548.1 anīkinī daśānīkinyakṣauhiṇyatha saṃpadi /
Matsyapurāṇa
MPur, 150, 92.1 tato niḥśeṣitaprāyāṃ vilokya svāmanīkinīm /
MPur, 160, 17.1 tato'strairvārayāmāsa dānavānāmanīkinīm /
Bhāratamañjarī
BhāMañj, 1, 22.1 kramādanīkinī caitattriguṇaṃ triguṇaṃ bhavet /
BhāMañj, 1, 22.2 anīkinīṃ daśaguṇāmāhurakṣauhiṇīṃ budhāḥ //
BhāMañj, 5, 132.2 kabandhatāṇḍavoccaṇḍāṃ nijāṃ drakṣyasyanīkinīm //
BhāMañj, 6, 235.1 tato bhīṣmaḥ samabhyetya dṛṣṭvā dīrṇāmanīkinīm /
BhāMañj, 6, 262.2 tatsāyakair adṛśyābhūt pāṇḍavānām anīkinī //
BhāMañj, 6, 358.1 vīraṃ sa hatvā haiḍambaṃ pāṇḍavānāmanīkinīm /
BhāMañj, 6, 387.1 bhagadatto 'tha vidrāvya pāṇḍavānāmanīkinīm /
BhāMañj, 7, 409.1 tataḥ śoṇahayaḥ kruddhaḥ pāṇḍavānāmanīkinīm /
BhāMañj, 7, 670.2 sa jaghāna mahāghoṣaḥ kauravāṇāmanīkinīm //
BhāMañj, 7, 765.2 badhyamānālpaśeṣābhūtpāṇḍavānāmanīkinī //
BhāMañj, 9, 42.2 abhyāyayau dharmarājaṃ dārayantamanīkinīm //
BhāMañj, 9, 60.1 ulūkaṃ tatsutaṃ hatvā gāndhārāṇāmanīkinīm /