Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Gorakṣaśataka
Haṭhayogapradīpikā
Janmamaraṇavicāra
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā

Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 9.1 mukhaṃ sadasya śirā it satena jihvā pavitram aśvināsant sarasvatī /
Ṛgveda
ṚV, 1, 121, 11.2 tvaṃ vṛtram āśayānaṃ sirāsu maho vajreṇa siṣvapo varāhum //
Buddhacarita
BCar, 8, 28.1 suvṛttapīnāṅgulibhir nirantarair abhūṣaṇair gūḍhasirairvarāṅganāḥ /
Carakasaṃhitā
Ca, Sū., 5, 60.2 sirāḥ śiraḥkapālānāṃ sandhayaḥ snāyukaṇḍarāḥ //
Ca, Sū., 5, 92.2 na sirāsnāyusaṃkocaḥ pādābhyaṅgena pādayoḥ //
Ca, Sū., 13, 48.1 asthisandhisirāsnāyumarmakoṣṭhamahārujaḥ /
Ca, Sū., 17, 18.1 śirogatāḥ sirā vṛddho vāyurāviśya kupyati /
Ca, Sū., 17, 21.1 sphuratyati sirājālaṃ stabhyate ca śirodharā /
Ca, Sū., 17, 86.1 stabdhā sirājālavatī snigdhāsrāvā mahāśayā /
Ca, Sū., 28, 21.1 snāyau sirākaṇḍarābhyo duṣṭāḥ kliśnanti mānavam /
Ca, Sū., 30, 12.2 dhmānāddhamanyaḥ sravaṇāt srotāṃsi saraṇātsirāḥ //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 5, 7.1 srotāṃsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānāni āśayāḥ niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti /
Ca, Vim., 5, 22.1 atipravṛttiḥ saṅgo vā sirāṇāṃ granthayo 'pi vā /
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Śār., 3, 7.3 yāni khalvasya garbhasya pitṛjāni yāni cāsya pitṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā keśaśmaśrunakhalomadantāsthisirāsnāyudhamanyaḥ śukraṃ ceti //
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 7, 14.2 tadyathā nava snāyuśatāni sapta sirāśatāni dve dhamanīśate catvāri peśīśatāni saptottaraṃ marmaśataṃ dve sandhiśate ekonatriṃśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnām aṇuśaḥ pravibhajyamānānāṃ mukhāgraparimāṇaṃ tāvanti caiva keśaśmaśrulomānīti /
Ca, Śār., 7, 14.2 tadyathā nava snāyuśatāni sapta sirāśatāni dve dhamanīśate catvāri peśīśatāni saptottaraṃ marmaśataṃ dve sandhiśate ekonatriṃśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnām aṇuśaḥ pravibhajyamānānāṃ mukhāgraparimāṇaṃ tāvanti caiva keśaśmaśrulomānīti /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 3, 6.8 tasya cedudare sirāḥ prakāśerañ śyāvatāmranīlahāridraśuklā vā syuḥ parāsuriti vidyāt /
Ca, Indr., 9, 5.1 haritāśca sirā yasya lomakūpāśca saṃvṛtāḥ /
Ca, Cik., 3, 63.2 anyedyuṣkaṃ doṣo ruddhvā medovahāḥ sirāḥ //
Ca, Cik., 5, 169.2 kṛtamūlaḥ sirānaddho yadā kūrma ivonnataḥ //
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Mahābhārata
MBh, 3, 212, 14.2 nakhās tasyābhrapaṭalaṃ sirājālāni vidrumam /
MBh, 4, 8, 12.2 kambugrīvā gūḍhasirā pūrṇacandranibhānanā //
MBh, 12, 175, 18.1 pavanaścaiva niḥśvāsastejo 'gnir nimnagāḥ sirāḥ /
MBh, 12, 207, 16.2 majjāṃ caiva sirājālaistarpayanti rasā nṛṇām //
MBh, 12, 207, 18.1 evam etāḥ sirānadyo rasodā dehasāgaram /
MBh, 12, 207, 19.1 madhye ca hṛdayasyaikā sirā tvatra manovahā /
MBh, 12, 207, 20.1 sarvagātrapratāyinyas tasyā hyanugatāḥ sirāḥ /
MBh, 12, 244, 7.2 śmaśru loma ca keśāśca sirāḥ snāyu ca carma ca //
MBh, 12, 286, 14.1 sirāsnāyvasthisaṃghātaṃ bībhatsāmedhyasaṃkulam /
MBh, 12, 290, 33.2 sirāśatasamākīrṇe navadvāre pure 'śucau //
Amarakośa
AKośa, 2, 329.2 paścādgrīvāśirā manyā nāḍī tu dhamaniḥ śirā //
AKośa, 2, 329.2 paścādgrīvāśirā manyā nāḍī tu dhamaniḥ śirā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 38.2 sirāvidhiḥ śalyavidhiḥ śastrakṣārāgnikarmikau //
AHS, Sū., 11, 17.2 rakte 'mlaśiśiraprītisirāśaithilyarūkṣatāḥ //
AHS, Sū., 12, 48.1 tannibaddhāḥ sirāsnāyukaṇḍarādyāś ca madhyamaḥ /
AHS, Sū., 25, 8.1 tvaksirāsnāyupiśitalagnaśalyāpakarṣaṇau /
AHS, Sū., 26, 11.2 vrīhivaktraṃ prayojya ca tat sirodarayor vyadhe //
AHS, Sū., 26, 12.2 tayordhvadaṇḍayā vidhyed uparyasthnāṃ sthitāṃ sirām //
AHS, Sū., 26, 55.2 tvaksthe 'lābughaṭīśṛṅgaṃ siraiva vyāpake 'sṛji //
AHS, Sū., 27, 5.2 teṣu srāvayituṃ raktam udriktaṃ vyadhayet sirām //
AHS, Sū., 27, 8.2 nāyantritāṃ sirāṃ vidhyen na tiryaṅ nāpyanutthitām //
AHS, Sū., 27, 9.2 śironetravikāreṣu lalāṭyāṃ mokṣayet sirām //
AHS, Sū., 27, 12.2 hanusaṃdhau samaste vā sirāṃ bhrūmadhyagāminīm //
AHS, Sū., 27, 18.1 marmahīne yathāsanne deśe 'nyāṃ vyadhayet sirām /
AHS, Sū., 27, 22.2 eṣo 'ntarmukhavarjyānāṃ sirāṇāṃ yantraṇe vidhiḥ //
AHS, Sū., 27, 24.2 phaloddeśe suniṣkampaṃ sirāṃ tadvacca mokṣayet //
AHS, Sū., 27, 26.2 yantrayet stanayorūrdhvaṃ grīvāśritasirāvyadhe //
AHS, Sū., 27, 28.1 vidhyeddhastasirāṃ bāhāv anākuñcitakūrpare /
AHS, Sū., 27, 29.2 vidhyed ālambamānasya bāhubhyāṃ pārśvayoḥ sirām //
AHS, Sū., 27, 30.1 prahṛṣṭe mehane jaṅghāsirāṃ jānunyakuñcite /
AHS, Sū., 27, 32.1 baddhvā vidhyet sirām ittham anukteṣvapi kalpayet /
AHS, Sū., 27, 33.2 yavārdham asthnām upari sirāṃ vidhyan kuṭhārikām //
AHS, Sū., 27, 37.1 sāgāradhūmalavaṇatailair dihyāt sirāmukham /
AHS, Sū., 27, 44.1 prakṣālya tailaplotāktaṃ bandhanīyaṃ sirāmukham /
AHS, Sū., 27, 50.1 tām eva vā sirāṃ vidhyed vyadhāt tasmād anantaram /
AHS, Sū., 27, 50.2 sirāmukhaṃ vā tvaritaṃ dahet taptaśalākayā //
AHS, Sū., 28, 5.2 snāyuge durharaṃ caitat sirādhmānaṃ sirāśrite //
AHS, Sū., 28, 5.2 snāyuge durharaṃ caitat sirādhmānaṃ sirāśrite //
AHS, Sū., 28, 15.2 naṣṭe snāyusirāsrotodhamanīṣvasame pathi //
AHS, Sū., 28, 26.1 sirāsnāyuvilagnaṃ tu cālayitvā śalākayā /
AHS, Sū., 29, 11.2 āmacchede sirāsnāyuvyāpado 'sṛgatisrutiḥ //
AHS, Sū., 29, 12.2 tiṣṭhann antaḥ punaḥ pūyaḥ sirāsnāyvasṛgāmiṣam //
AHS, Sū., 29, 23.2 anyatra chedanāt tiryak sirāsnāyuvipāṭanam //
AHS, Sū., 29, 68.2 chinnasnāyusiro 'pyāśu sukhaṃ saṃrohati vraṇaḥ //
AHS, Sū., 30, 7.1 taruṇāsthisirāsnāyusevanīgalanābhiṣu /
AHS, Sū., 30, 41.1 tvaci māṃse sirāsnāyusaṃdhyasthiṣu sa yujyate /
AHS, Sū., 30, 44.1 sirādidāhas taireva na dahet kṣāravāritān /
AHS, Sū., 30, 49.1 sirādināśas tṛṇmūrchāvraṇagāmbhīryamṛtyavaḥ /
AHS, Śār., 1, 57.2 ṣaṣṭhe snāyusirāromabalavarṇanakhatvacām //
AHS, Śār., 3, 18.2 daśa mūlasirā hṛtsthās tāḥ sarvaṃ sarvato vapuḥ //
AHS, Śār., 3, 21.1 sirāṃ jālaṃdharāṃ nāma tisraś cābhyantarāśritāḥ /
AHS, Śār., 3, 32.1 dve śabdabodhane śaṅkhau sirās tā eva cāśritāḥ /
AHS, Śār., 3, 33.2 ity avedhyavibhāgārthaṃ pratyaṅgaṃ varṇitāḥ sirāḥ //
AHS, Śār., 3, 36.2 tatra śyāvāruṇāḥ sūkṣmāḥ pūrṇariktāḥ kṣaṇāt sirāḥ //
AHS, Śār., 3, 45.1 atipravṛttiḥ saṅgo vā sirāṇāṃ granthayo 'pi vā /
AHS, Śār., 4, 12.2 dehāmapakvasthānānāṃ madhye sarvasirāśrayaḥ //
AHS, Śār., 4, 23.2 stanamūlārjave bhāge pṛṣṭhavaṃśāśraye sire //
AHS, Śār., 4, 26.2 kaṇṭhanālīm ubhayataḥ sirā hanusamāśritāḥ //
AHS, Śār., 4, 28.1 kaṇṭhanālīm ubhayato jihvānāsāgatāḥ sirāḥ /
AHS, Śār., 4, 36.2 āntaro mastakasyordhvaṃ sirāsaṃdhisamāgamaḥ //
AHS, Śār., 4, 38.1 māṃsāsthisnāyudhamanīsirāsaṃdhisamāgamaḥ /
AHS, Śār., 4, 42.2 marmāṇi dhamanīsthāni saptatriṃśat sirāśrayāḥ //
AHS, Śār., 4, 46.1 viṭapau vidhurākhye ca śṛṅgāṭāni sirāsu tu /
AHS, Śār., 4, 50.1 sirāmarmavyadhe sāndram ajasraṃ bahvasṛk sravet /
AHS, Śār., 4, 63.2 iṣṭāni marmāṇyanyeṣāṃ caturdhoktāḥ sirās tu yāḥ //
AHS, Śār., 4, 67.1 chedanāt saṃdhideśasya saṃkucanti sirā hyataḥ /
AHS, Śār., 5, 14.2 yasyāpūrvāḥ sirālekhā bālendvākṛtayo 'pi vā //
AHS, Śār., 5, 16.2 haritābhāḥ sirā yasya romakūpāśca saṃvṛtāḥ //
AHS, Śār., 5, 88.2 sirānaddho jvaracchardihidhmādhmānarujānvitaḥ //
AHS, Śār., 5, 121.1 mukhe dantanakhe puṣpaṃ jaṭhare vividhāḥ sirāḥ /
AHS, Nidānasthāna, 3, 16.1 tatra doṣānugamanaṃ sirāsra iva lakṣayet /
AHS, Nidānasthāna, 4, 6.1 pratilomaṃ sirā gacchann udīrya pavanaḥ kapham /
AHS, Nidānasthāna, 5, 5.2 śarīrasaṃdhīn āviśya tān sirāśca prapīḍayan //
AHS, Nidānasthāna, 5, 47.2 jihvāmūlagalaklomatālutoyavahāḥ sirāḥ //
AHS, Nidānasthāna, 9, 2.1 adhomukho 'pi vastir hi mūtravāhisirāmukhaiḥ /
AHS, Nidānasthāna, 10, 29.1 stabdhā sirājālavatī snigdhasrāvā mahāśayā /
AHS, Nidānasthāna, 11, 19.2 evam eva stanasirā vivṛtāḥ prāpya yoṣitām //
AHS, Nidānasthāna, 11, 32.1 rūkṣakṛṣṇāruṇasirātantujālagavākṣitaḥ /
AHS, Nidānasthāna, 12, 10.1 gavākṣitaṃ sirājālaiḥ sadā guḍaguḍāyate /
AHS, Nidānasthāna, 12, 14.2 satodabhedam udaraṃ tanukṛṣṇasirātatam //
AHS, Nidānasthāna, 12, 17.1 pītatāmrasirānaddhaṃ sasvedaṃ soṣma dahyate /
AHS, Nidānasthāna, 12, 31.2 sthiraṃ nīlāruṇasirārājīnaddham arāji vā //
AHS, Nidānasthāna, 12, 39.1 kāsaśvāsāruciyutaṃ nānāvarṇasirātatam /
AHS, Nidānasthāna, 12, 44.1 sirāntardhānam udakajaṭharoktaṃ ca lakṣaṇam /
AHS, Nidānasthāna, 13, 9.2 kṛṣṇarūkṣāruṇasirānakhaviṇmūtranetratā //
AHS, Nidānasthāna, 13, 10.2 pittāddharitapītābhasirāditvaṃ jvaras tamaḥ //
AHS, Nidānasthāna, 13, 11.2 varcobhedo 'mlako dāhaḥ kaphācchuklasirāditā //
AHS, Nidānasthāna, 13, 21.1 pittaraktakaphān vāyur duṣṭo duṣṭān bahiḥsirāḥ /
AHS, Nidānasthāna, 13, 30.1 tatpūrvarūpaṃ davathuḥ sirāyāmo 'ṅgagauravam /
AHS, Nidānasthāna, 13, 57.1 raktaṃ vā vṛddharaktasya tvaksirāsnāvamāṃsagam /
AHS, Nidānasthāna, 13, 64.1 paṅkavacchīrṇamāṃsaśca spaṣṭasnāyusirāgaṇaḥ /
AHS, Nidānasthāna, 13, 68.1 śīrṇasnāyusirāmāṃsāḥ praklinnāḥ śavagandhayaḥ //
AHS, Nidānasthāna, 14, 2.2 sirāḥ prapadya tiryaggās tvaglasīkāsṛgāmiṣam //
AHS, Nidānasthāna, 14, 15.1 pakvodumbaratāmratvagroma gaurasirācitam /
AHS, Nidānasthāna, 14, 51.1 raktavāhisirotthānā raktajā jantavo 'ṇavaḥ /
AHS, Nidānasthāna, 15, 13.2 tadvad garbhasya śukrasthaḥ sirāsvādhmānariktate //
AHS, Nidānasthāna, 15, 31.1 vāgvāhinīsirāsaṃstho jihvāṃ stambhayate 'nilaḥ /
AHS, Nidānasthāna, 15, 37.2 raktam āśritya pavanaḥ kuryān mūrdhadharāḥ sirāḥ //
AHS, Nidānasthāna, 15, 38.2 gṛhītvārdhaṃ tanor vāyuḥ sirāḥ snāyūr viśoṣya ca //
AHS, Nidānasthāna, 15, 43.1 aṃsamūlasthito vāyuḥ sirāḥ saṃkocya tatragāḥ /
AHS, Cikitsitasthāna, 1, 151.2 śākhānusārī tasyāśu muñced bāhvoḥ kramāt sirām //
AHS, Cikitsitasthāna, 1, 166.1 yathāsvaṃ ca sirāṃ vidhyed aśāntau viṣamajvare /
AHS, Cikitsitasthāna, 7, 33.1 aśāmyati rasais tṛpte rohiṇīṃ vyadhayet sirām /
AHS, Cikitsitasthāna, 8, 139.1 ṛjūkuryād gudasirāviṇmūtramaruto 'sya saḥ /
AHS, Cikitsitasthāna, 13, 18.1 harecchṛṅgādibhirasṛk sirayā vā yathāntikam /
AHS, Cikitsitasthāna, 15, 85.2 sirāṃ bhuktavato dadhnā vāmabāhau vimokṣayet //
AHS, Cikitsitasthāna, 15, 98.2 yakṛti plīhavat karma dakṣiṇe tu bhuje sirām //
AHS, Cikitsitasthāna, 19, 15.2 lalāṭahastapādeṣu sirāścāsya vimokṣayet //
AHS, Cikitsitasthāna, 21, 22.2 snāvasaṃdhisirāprāpte snehadāhopanāhanam //
AHS, Cikitsitasthāna, 22, 3.1 pracchānena sirābhir vā deśād deśāntaraṃ vrajat /
AHS, Cikitsitasthāna, 22, 4.1 gambhīraṃ śvayathuṃ stambhaṃ kampaṃ snāyusirāmayān /
AHS, Utt., 1, 11.2 sirāṇāṃ hṛdayasthānāṃ vivṛtatvāt prasūtitaḥ //
AHS, Utt., 1, 32.2 nordhvaṃ na pārśvato nādhaḥ sirās tatra hi saṃśritāḥ //
AHS, Utt., 3, 26.2 sirābhirasitābhābhirācitodaratā jvaraḥ //
AHS, Utt., 3, 30.1 nānāvarṇapurīṣatvam udare granthayaḥ sirāḥ //
AHS, Utt., 6, 46.1 vidhyet sirāṃ yathoktāṃ vā tṛptaṃ medyāmiṣasya vā /
AHS, Utt., 8, 2.1 sirābhirūrdhvaṃ prasṛtā netrāvayavam āśritāḥ /
AHS, Utt., 8, 3.1 rogān kuryuścalas tatra prāpya vartmāśrayāḥ sirāḥ /
AHS, Utt., 9, 17.1 sirāvimokṣaḥ snigdhasya trivṛcchreṣṭhaṃ virecanam /
AHS, Utt., 10, 1.3 vāyuḥ kruddhaḥ sirāḥ prāpya jalābhaṃ jalavāhinīḥ /
AHS, Utt., 10, 16.1 sirājāle sirājālaṃ bṛhad raktaṃ ghanonnatam /
AHS, Utt., 10, 19.1 adhimāṃsārma tad dāhagharṣavatyaḥ sirāvṛtāḥ /
AHS, Utt., 10, 19.2 kṛṣṇāsannāḥ sirāsaṃjñāḥ piṭikāḥ sarṣapopamāḥ //
AHS, Utt., 10, 21.2 tacchedyam asitaprāptaṃ māṃsasnāvasirāvṛtam //
AHS, Utt., 10, 27.2 satodadāhatāmrābhiḥ sirābhiravatanyate //
AHS, Utt., 11, 4.2 pūyālase sirāṃ vidhyet tatas tam upanāhayet //
AHS, Utt., 11, 28.1 sirājāle sirā yās tu kaṭhinā lekhanauṣadhaiḥ /
AHS, Utt., 11, 30.2 sirayānu hared raktaṃ jalaukobhiśca locanāt //
AHS, Utt., 12, 1.3 sirānusāriṇi male prathamaṃ paṭalaṃ śrite /
AHS, Utt., 12, 12.1 sa liṅganāśo vāte tu saṃkocayati dṛksirāḥ /
AHS, Utt., 13, 63.2 vipācitaṃ pāyayitvā snigdhasya vyadhayet sirām //
AHS, Utt., 13, 68.2 vidhyet sirāṃ pītavato dadyāccānu virecanam //
AHS, Utt., 13, 81.2 kāce 'pyeṣā kriyā muktvā sirāṃ yantranipīḍitāḥ //
AHS, Utt., 14, 29.1 sirāṃ tathānupaśame snigdhasvinnasya mokṣayet /
AHS, Utt., 15, 22.1 sirābhir netram ārūḍhaḥ karoti śyāvalohitam /
AHS, Utt., 16, 31.2 saśophe vālpaśophe ca snigdhasya vyadhayet sirām //
AHS, Utt., 16, 47.2 snigdhasya charditavataḥ sirāvyadhahṛtāsṛjaḥ //
AHS, Utt., 16, 66.1 dve pādamadhye pṛthusaṃniveśe sire gate te bahudhā ca netre /
AHS, Utt., 17, 2.1 prāpya śrotrasirāḥ kuryācchūlaṃ srotasi vegavat /
AHS, Utt., 17, 9.1 śabdavāhisirāsaṃsthe śṛṇoti pavane muhuḥ /
AHS, Utt., 17, 19.1 sirāsthaḥ kurute vāyuḥ pālīśoṣaṃ tadāhvayam /
AHS, Utt., 18, 16.2 raktaje pittavat kāryaṃ sirāṃ cāśu vimokṣayet //
AHS, Utt., 19, 8.1 duṣṭaṃ nāsāsirāḥ prāpya pratiśyāyaṃ karotyasṛk /
AHS, Utt., 22, 72.1 medobhave sirāṃ vidhyet kaphaghnaṃ ca vidhiṃ bhajet /
AHS, Utt., 23, 6.1 sphuratyati sirājālaṃ kandharāhanusaṃgrahaḥ /
AHS, Utt., 23, 10.2 sirāniṣpandatālasyaṃ ruṅ mandāhnyadhikā niśi //
AHS, Utt., 23, 27.1 sā vātād agnidagdhābhā pittāt svinnasirāvṛtā /
AHS, Utt., 24, 11.1 sūryāvarte 'pi tasmiṃstu sirayāpahared asṛk /
AHS, Utt., 24, 11.2 śiro'bhitāpe pittotthe snigdhasya vyadhayet sirām //
AHS, Utt., 24, 25.2 vidhyet sirāṃ dāruṇake lālāṭyāṃ śīlayen mṛjām //
AHS, Utt., 24, 28.1 indralupte yathāsannaṃ sirāṃ viddhvā pralepayet /
AHS, Utt., 25, 4.1 pūtimāṃsasirāsnāyucchannatotsaṅgitātiruk /
AHS, Utt., 25, 9.2 sthūlauṣṭhaḥ kaṭhinaḥ snāyusirājālatato 'lparuk //
AHS, Utt., 25, 12.2 tvagāmiṣasirāsnāyusaṃdhyasthīni vraṇāśayāḥ //
AHS, Utt., 25, 19.2 snāyukledāt sirāchedād gāmbhīryāt kṛmibhakṣaṇāt //
AHS, Utt., 26, 16.2 saṃniveśya yathāsthānam avyāviddhasiraṃ bhiṣak //
AHS, Utt., 27, 32.2 pakvamāṃsasirāsnāyuḥ saṃdhiḥ śleṣaṃ na gacchati //
AHS, Utt., 29, 2.1 doṣāsramāṃsamedo'sthisirāvraṇabhavā nava /
AHS, Utt., 29, 6.1 sirāmāṃsaṃ ca saṃśritya sasvāpaḥ pittalakṣaṇaḥ /
AHS, Utt., 29, 7.1 snigdhaṃ mahāntaṃ kaṭhinaṃ sirānaddhaṃ kaphākṛtim /
AHS, Utt., 29, 10.2 vyāyāmād vā pratāntasya sirājālaṃ saśoṇitam //
AHS, Utt., 29, 11.2 niḥsphuraṃ nīrujaṃ granthiṃ kurute sa sirāhvayaḥ //
AHS, Utt., 29, 16.1 sirāsthaṃ śoṇitaṃ doṣaḥ saṃkocyāntaḥ prapīḍya ca /
AHS, Utt., 30, 7.1 sirāgranthau nave peyaṃ tailaṃ sāhacaraṃ tathā /
AHS, Utt., 30, 9.1 sirām upari gulphasya dvyaṅgule pāyayecca tam /
AHS, Utt., 30, 11.2 sirām aṅguṣṭhake viddhvā kaphaje śīlayed yavān //
AHS, Utt., 30, 14.2 sirayāpahared raktaṃ piben mūtreṇa tārkṣyajam //
AHS, Utt., 31, 17.1 medo'nilakaphair granthiḥ snāyumāṃsasirāśrayaiḥ /
AHS, Utt., 34, 1.3 meḍhramadhye sirāṃ vidhyed upadaṃśe navotthite /
AHS, Utt., 34, 7.2 pakvaiḥ snāyusirāmāṃsaiḥ prāyo naśyati hi dhvajaḥ //
AHS, Utt., 36, 43.2 na vahanti sirāścāsya viṣaṃ bandhābhipīḍitāḥ //
AHS, Utt., 36, 48.2 viṣe pravisṛte vidhyet sirāṃ sā paramā kriyā //
AHS, Utt., 36, 50.2 sirāsvadṛśyamānāsu yojyāḥ śṛṅgajalaukasaḥ //
AHS, Utt., 36, 82.1 garbhiṇībālavṛddheṣu mṛduṃ vidhyet sirāṃ na ca /
AHS, Utt., 37, 17.1 hṛtpīḍordhvānilastambhaḥ sirāyāmo 'sthiparvaruk /
AHS, Utt., 37, 39.2 vidhyet sirāṃ vidadhyācca vamanāñjananāvanam /
AHS, Utt., 37, 69.2 sarvato 'pahared raktaṃ śṛṅgādyaiḥ sirayāpi vā //
AHS, Utt., 38, 20.2 anyaiśca viṣaśophaghnaiḥ sirāṃ vā mokṣayed drutam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 11.5 tatropanibaddhāśca snāyusirākaṇḍarādayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 158.2 śatror galadgalasirārudhireṇa mūrdhnā nābhyarcitaṃ madasilūnaśirodhareṇa //
Suśrutasaṃhitā
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 15.1 anyathā tu sirāsnāyucchedanam atimātraṃ vedanā cirād vraṇasaṃroho māṃsakandīprādurbhāvaś ceti //
Su, Sū., 7, 11.1 sanigraho 'nigrahaś ca saṃdaṃśau ṣoḍaśāṅgulau bhavatas tau tvaṅmāṃsasirāsnāyugataśalyoddharaṇārtham upadiśyete //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 12, 4.2 tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām //
Su, Sū., 12, 7.1 tatra dvividhamagnikarmāhureke tvagdagdhaṃ māṃsadagdhaṃ ca iha tu sirāsnāyusaṃdhyasthiṣvapi na pratiṣiddho 'gniḥ //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 14, 26.1 tatra ṛjvasaṃkīrṇaṃ sūkṣmaṃ samam anavagāḍham anuttānamāśu ca śastraṃ pātayenmarmasirāsnāyusaṃdhīnāṃ cānupaghāti //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 40.2 tathā saṃpācayedbhasma dāhaḥ saṃkocayet sirāḥ //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 16, 5.1 tatrājñena yadṛcchayā viddhāsu sirāsu kālikāmarmarikālohitikāsūpadravā bhavanti /
Su, Sū., 16, 10.6 tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti /
Su, Sū., 18, 4.2 pratilome hi samyagauṣadhamavatiṣṭhate 'nupraviśati romakūpān svedavāhibhiś ca sirāmukhair vīryaṃ prāpnoti //
Su, Sū., 18, 30.2 asthisnāyusirāchinnam āśu bandhena rohati //
Su, Sū., 18, 44.2 sandhyasthikoṣṭhaprāptāśca sirāsnāyugatāstathā //
Su, Sū., 22, 3.1 tvaṅmāṃsasirāsnāyvasthisaṃdhikoṣṭhamarmāṇītyaṣṭau vraṇavastūni /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 23, 14.1 amarmopahite deśe sirāsandhyasthivarjite /
Su, Sū., 25, 4.2 snāyumāṃsasirākotho valmīkaṃ śataponakaḥ //
Su, Sū., 25, 10.2 vedhyāḥ sirā bahuvidhā mūtravṛddhirdakodaram //
Su, Sū., 25, 33.1 tadeva yuktaṃ tvati marmasandhīn hiṃsyāt sirāḥ snāyumathāsthi caiva /
Su, Sū., 25, 36.2 karoti rogān vividhān yathoktāṃśchinnāsu bhinnāsvathavā sirāsu //
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 11.1 mahāntyalpāni vā śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 27, 12.2 sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 35, 5.2 gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ /
Su, Nid., 1, 27.1 kuryāt sirāgataḥ śūlaṃ sirākuñcanapūraṇam /
Su, Nid., 1, 27.1 kuryāt sirāgataḥ śūlaṃ sirākuñcanapūraṇam /
Su, Nid., 1, 82.2 sirāścākuñcya tatrastho janayatyavabāhukam //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 3, 20.1 alābvā iva rūpeṇa sirāsnāyuparigrahaḥ /
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 7, 8.2 saṃgṛhya pārśvodarapṛṣṭhanābhīryadvardhate kṛṣṇasirāvanaddham //
Su, Nid., 7, 9.2 yaccoṣatṛṣṇājvaradāhayuktaṃ pītaṃ sirā bhānti ca yatra pītāḥ //
Su, Nid., 7, 10.2 yacchītalaṃ śuklasirāvanaddhaṃ guru sthiraṃ śuklanakhānanasya //
Su, Nid., 8, 11.2 nīloddhatasirā hanti sā garbhaṃ sa ca tāṃ tathā //
Su, Nid., 10, 5.2 doṣapravṛddhihatamāṃsasiro yadā syāt srotojakardamanibho na tadā sa sidhyet //
Su, Nid., 10, 6.2 sarvātmakastrividhavarṇarujo 'vagāḍhaḥ pakvo na sidhyati ca māṃsasirāpraśātāt //
Su, Nid., 11, 8.1 vyāyāmajātair abalasya taistair ākṣipya vāyurhi sirāpratānam /
Su, Nid., 11, 9.1 granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhavedyadi syāt sarujaścalaśca /
Su, Nid., 11, 15.2 doṣaḥ praduṣṭo rudhiraṃ sirāstu saṃpīḍya saṃkocya gatastvapākam //
Su, Nid., 11, 23.1 todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇo 'ruṇo vā pavanātmakastu /
Su, Nid., 13, 26.2 prāpya māṃsasirāsnāyu śleṣmā medastathānilaḥ //
Su, Nid., 13, 28.2 durgandhaṃ klinnamatyarthaṃ nānāvarṇaṃ tataḥ sirāḥ //
Su, Śār., 2, 45.1 anayā viprakṛtyā tu teṣāṃ śukravahāḥ sirāḥ /
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 4, 8.1 tāsāṃ prathamā māṃsadharā nāma yasyāṃ māṃse sirāsnāyudhamanīsrotasāṃ pratānā bhavanti //
Su, Śār., 4, 9.3 bhūmau paṅkodakasthāni tathā māṃse sirādayaḥ //
Su, Śār., 4, 10.1 dvitīyā raktadharā nāma māṃsasyābhyantarataḥ tasyāṃ śoṇitaṃ viśeṣataś ca sirāsu yakṛtplīhnoś ca bhavati //
Su, Śār., 4, 29.2 medasaḥ snehamādāya sirāsnāyutvamāpnuyāt //
Su, Śār., 4, 30.1 sirāṇāṃ tu mṛduḥ pākaḥ snāyūnāṃ ca tataḥ kharaḥ /
Su, Śār., 5, 5.1 tasya punaḥ saṃkhyānaṃ tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṃsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṃghātāḥ sīmantā asthīni saṃdhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni srotāṃsi ca //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 12.1 māṃsasirāsnāyvasthijālāni pratyekaṃ catvāri catvāri tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasparasaṃśliṣṭāni parasparagavākṣitāni ceti yair gavākṣitamidaṃ śarīram //
Su, Śār., 5, 23.1 māṃsānyatra nibaddhāni sirābhiḥ snāyubhistathā /
Su, Śār., 5, 28.2 peśīsnāyusirāṇāṃ tu saṃdhisaṃkhyā na vidyate //
Su, Śār., 5, 35.1 na hy asthīni na vā peśyo na sirā na ca saṃdhayaḥ /
Su, Śār., 5, 38.2 sirāsnāyvasthiparvāṇi saṃdhayaś ca śarīriṇām /
Su, Śār., 5, 40.1 tāsāṃ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghasthiramṛduślakṣṇakarkaśabhāvāḥ saṃdhyasthisirāsnāyupracchādakā yathāpradeśaṃ svabhāvata eva bhavanti //
Su, Śār., 5, 42.1 marmasirādhamanīsrotasāmanyatra pravibhāgaḥ //
Su, Śār., 6, 3.2 tāni marmāṇi pañcātmakāni bhavanti tadyathā māṃsamarmāṇi sirāmarmāṇi snāyumarmāṇi asthimarmāṇi sandhimarmāṇi ceti na khalu māṃsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante //
Su, Śār., 6, 3.2 tāni marmāṇi pañcātmakāni bhavanti tadyathā māṃsamarmāṇi sirāmarmāṇi snāyumarmāṇi asthimarmāṇi sandhimarmāṇi ceti na khalu māṃsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante //
Su, Śār., 6, 4.1 tatraikādaśa māṃsamarmāṇi ekacatvāriṃśatsirāmarmāṇi saptaviṃśatiḥ snāyumarmāṇi aṣṭāvasthimarmāṇi viṃśatiḥ sandhimarmāṇi ceti /
Su, Śār., 6, 7.1 tatra talahṛdayendrabastigudastanarohitāni māṃsamarmāṇi nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ sirāmarmāṇi āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṃsavidhurotkṣepāḥ snāyumarmāṇi kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvasthimarmāṇi jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāś ceti sandhimarmāṇi //
Su, Śār., 6, 9.2 śṛṅgāṭakānyadhipatiḥ śaṅkhau kaṇṭhasirā gudam /
Su, Śār., 6, 15.1 marmāṇi nāma māṃsasirāsnāyvasthisandhisaṃnipātās teṣu svabhāvata eva viśeṣeṇa prāṇāstiṣṭhanti tasmānmarmasvabhihatāstāṃstān bhāvān āpadyante //
Su, Śār., 6, 18.2 caturvidhā yāstu sirāḥ śarīre prāyeṇa tā marmasu saṃniviṣṭāḥ /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 31.1 chinneṣu pāṇicaraṇeṣu sirā narāṇāṃ saṃkocam īyurasṛgalpamato nireti /
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 7, 4.2 yāvatyastu sirāḥ kāye sambhavanti śarīriṇām /
Su, Śār., 7, 5.2 sirābhir āvṛtā nābhiścakranābhir ivārakaiḥ //
Su, Śār., 7, 6.2 tāsāṃ tu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni //
Su, Śār., 7, 7.1 tatra vātavāhinyaḥ sirā ekasmin sakthni pañcaviṃśatiḥ etenetarasakthi bāhū ca vyākhyātau /
Su, Śār., 7, 7.3 ekacatvāriṃśajjatruṇa ūrdhvaṃ tāsāṃ caturdaśa grīvāyāṃ karṇayoścatasro nava jihvāyāṃ ṣaṭ nāsikāyām aṣṭau netrayoḥ evam etat pañcasaptatiśataṃ vātavāhinīnāṃ sirāṇāṃ vyākhyātaṃ bhavati /
Su, Śār., 7, 7.6 evametāni sapta sirāśatāni savibhāgāni vyākhyātāni //
Su, Śār., 7, 8.3 karotyanyān guṇāṃścāpi svāḥ sirāḥ pavanaścaran //
Su, Śār., 7, 9.1 yadā tu kupito vāyuḥ svāḥ sirāḥ pratipadyate /
Su, Śār., 7, 10.2 saṃsarpatsvāḥ sirāḥ pittaṃ kuryāccānyānguṇān api //
Su, Śār., 7, 11.1 yadā prakupitaṃ pittaṃ sevate svavahāḥ sirāḥ /
Su, Śār., 7, 12.2 karotyanyān guṇāṃścāpi balāsaḥ svāḥ sirāścaran //
Su, Śār., 7, 13.1 yadā tu kupitaḥ śleṣmā svāḥ sirāḥ pratipadyate /
Su, Śār., 7, 14.2 svāḥ sirāḥ saṃcaradraktaṃ kuryāccānyān guṇān api //
Su, Śār., 7, 15.1 yadā tu kupitaṃ raktaṃ sevate svavahāḥ sirāḥ /
Su, Śār., 7, 16.1 na hi vātaṃ sirāḥ kāścin na pittaṃ kevalaṃ tathā /
Su, Śār., 7, 18.1 tatrāruṇā vātavahāḥ pūryante vāyunā sirāḥ /
Su, Śār., 7, 18.3 asṛgvahāstu rohiṇyaḥ sirā nātyuṣṇaśītalāḥ //
Su, Śār., 7, 19.1 ata ūrdhvaṃ pravakṣyāmi na vidhyedyāḥ sirā bhiṣak /
Su, Śār., 7, 20.1 sirāśatāni catvāri vidyācchākhāsu buddhimān /
Su, Śār., 7, 21.1 śākhāsu ṣoḍaśa sirāḥ koṣṭhe dvātriṃśadeva tu /
Su, Śār., 7, 22.1 tatra sirāśatamekasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarās tatrorvīsaṃjñe dve lohitākṣasaṃjñā caikā etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 23.2 vyāpnuvantyabhito dehaṃ nābhitaḥ prasṛtāḥ sirāḥ /
Su, Śār., 8, 3.1 bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṃ kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṃ ca sirāṃ na vidhyet yāścāvyadhyā vyadhyāścādṛṣṭā dṛṣṭāś cāyantritā yantritāścānutthitā iti //
Su, Śār., 8, 4.1 śoṇitāvasekasādhyāśca ye vikārāḥ prāgabhihitāsteṣu cāpakveṣvanyeṣu cānukteṣu yathābhyāsaṃ yathānyāyaṃ ca sirāṃ vidhyet //
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Śār., 8, 7.2 sirāṇāṃ vyadhanaṃ kāryamaroge vā kadācana //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 8.3 athopariṣṭāddhastau gūḍhāṅguṣṭhakṛtamuṣṭī samyagāsane sthāpayitvā sukhopaviṣṭasya pūrvavadyantraṃ baddhvā hastasirāṃ vidhyet /
Su, Śār., 8, 8.11 evaṃ yantropāyānanyāṃśca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyāt //
Su, Śār., 8, 12.2 tathā sirāsu viddhāsu duṣṭamagre pravartate //
Su, Śār., 8, 13.2 na vahanti sirā viddhāstathānutthitayantritāḥ //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 18.0 durvyadhā viṃśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṃsasirāsnāyvasthisandhimarmasu ceti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 20.2 sirāsu śikṣito nāsti calā hyetāḥ svabhāvataḥ /
Su, Śār., 8, 24.1 tatra snigdhasvinnavāntaviriktāsthāpitānuvāsitasirāviddhaiḥ parihartavyāni krodhāyāsamaithunadivāsvapnavāgvyāyāmayānādhyayanasthānāsanacaṅkramaṇaśītavātātapaviruddhāsātmyājīrṇāny ā balalābhāt māsameke manyante /
Su, Śār., 8, 25.2 sirāviṣāṇatumbaistu jalaukābhiḥ padaistathā /
Su, Śār., 8, 26.2 sirāṅgavyāpake rakte śṛṅgālābū tvaci sthite //
Su, Śār., 9, 3.2 tatra kecidāhuḥ sirādhamanīsrotasāmavibhāgaḥ sirāvikārā eva hi dhamanyaḥ srotāṃsi ceti /
Su, Śār., 9, 3.2 tatra kecidāhuḥ sirādhamanīsrotasāmavibhāgaḥ sirāvikārā eva hi dhamanyaḥ srotāṃsi ceti /
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 13.3 srotastaditi vijñeyaṃ sirādhamanivarjitam //
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 2, 42.2 tanniveśya yathāsthānam avyāviddhasiraṃ śanaiḥ //
Su, Cik., 2, 50.1 tvaco 'tītya sirādīni bhittvā vā parihṛtya vā /
Su, Cik., 3, 69.2 pakvamāṃsasirāsnāyu taddhi kṛcchreṇa sidhyati //
Su, Cik., 4, 7.2 tvaṅmāṃsāsṛksirāprāpte kuryāt cāsṛgvimokṣaṇam //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 16.2 dahet sirāṃ śareṇāśu plīhno vaidyaḥ praśāntaye //
Su, Cik., 16, 34.1 yathoddiṣṭāṃ sirāṃ vidhyet kaphaje vidradhau bhiṣak /
Su, Cik., 18, 52.1 medaḥsamutthe tu yathopadiṣṭāṃ vidhyet sirāṃ snigdhatanor narasya /
Su, Cik., 19, 24.2 vyatyāsādvā sirāṃ vidhyedantravṛddhinivṛttaye //
Su, Cik., 19, 25.2 sirāṃ vidhyenmeḍhramadhye pātayedvā jalaukasaḥ //
Su, Cik., 19, 37.2 vidagdhaistu sirāsnāyutvaṅmāṃsaiḥ kṣīyate dhvajaḥ //
Su, Cik., 19, 52.2 kṛtvā gulphopari sirāṃ vidhyettu caturaṅgule //
Su, Cik., 19, 55.1 gulphasyādhaḥ sirāṃ vidhyecchlīpade pittasaṃbhave /
Su, Cik., 19, 56.1 sirāṃ suviditāṃ vidhyedaṅguṣṭhe ślaiṣmike bhiṣak /
Su, Cik., 20, 19.2 pādadāryāṃ sirāṃ viddhvā svedābhyaṅgau prayojayet //
Su, Cik., 20, 24.1 indralupte sirāṃ mūrdhni snigdhasvinnasya mokṣayet /
Su, Cik., 20, 29.3 sirāṃ dāruṇake viddhvā snigdhasvinnasya mūrdhani //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 52.2 sirāmukhaviviktatvaṃ tvaksthasyāgneśca tejanam //
Su, Cik., 24, 56.1 tejanaṃ tvaggatasyāgneḥ sirāmukhavivecanam /
Su, Ka., 1, 78.1 sirāśca vyadhayet kṣipraṃ prāptaṃ visrāvaṇaṃ yadi /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 5, 14.1 samantataḥ sirā daṃśādvidhyettu kuśalo bhiṣak /
Su, Ka., 5, 44.1 tāḍayecca sirāḥ kṣipraṃ tasya śākhālalāṭajāḥ /
Su, Ka., 7, 32.1 sirāśca srāvayet prāptāḥ kuryāt saṃśodhanāni ca /
Su, Ka., 8, 134.2 saṃśodhanaṃ cobhayataḥ pragāḍhaṃ kuryātsirāmokṣaṇam eva cātra //
Su, Utt., 1, 19.2 sirāṇāṃ kaṇḍarāṇāṃ ca medasaḥ kālakasya ca //
Su, Utt., 1, 20.1 guṇāḥ kālāt paraḥ śleṣmā bandhane 'kṣṇoḥ sirāyutaḥ /
Su, Utt., 1, 20.2 sirānusāribhir doṣair viguṇairūrdhvamāgataiḥ //
Su, Utt., 1, 37.2 sirājātāñjanākhyā ca sirājālaṃ ca yat smṛtam //
Su, Utt., 1, 40.1 vartmāvabandho yo vyādhiḥ sirāsu piḍakā ca yā /
Su, Utt., 3, 3.2 sirā vyāpyāvatiṣṭhante vartmasvadhikamūrchitāḥ //
Su, Utt., 3, 25.1 nimeṣaṇīḥ sirā vāyuḥ praviṣṭo vartmasaṃśrayāḥ /
Su, Utt., 4, 3.2 syuḥ śuktikā cārjunapiṣṭakau ca jālaṃ sirāṇāṃ piḍakāśca yāḥ syuḥ //
Su, Utt., 4, 8.2 jālābhaḥ kaṭhinasiro mahān saraktaḥ saṃtānaḥ smṛta iha jālasaṃjñitastu //
Su, Utt., 4, 9.1 śuklasthāḥ sitapiḍakāḥ sirāvṛtā yāstā vidyādasitasamīpajāḥ sirājāḥ /
Su, Utt., 4, 9.1 śuklasthāḥ sitapiḍakāḥ sirāvṛtā yāstā vidyādasitasamīpajāḥ sirājāḥ /
Su, Utt., 5, 6.1 vicchinnamadhyaṃ piśitāvṛtaṃ vā calaṃ sirāsaktamadṛṣṭikṛcca /
Su, Utt., 6, 4.2 dṛṣṭis tathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ //
Su, Utt., 6, 24.1 antaḥsirāṇāṃ śvasanaḥ sthito dṛṣṭiṃ pratikṣipan /
Su, Utt., 7, 6.1 sirābhirabhisamprāpya viguṇo 'bhyantare bhṛśam /
Su, Utt., 8, 6.1 arśo'nvitaṃ bhavati vartma tu yattathārśaḥ śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ /
Su, Utt., 8, 6.2 jālaṃ sirājam api pañcavidhaṃ tathārma chedyā bhavanti saha parvaṇikāmayena //
Su, Utt., 8, 8.2 ādau sirā nigaditāstu yayoḥ prayoge pākau ca yau nayanayoḥ pavano 'nyataśca //
Su, Utt., 11, 3.1 syandādhimanthau kaphajau pravṛddhau jayet sirāṇāmatha mokṣaṇena /
Su, Utt., 12, 38.2 snehasvedopapannasya tatra viddhvā sirāṃ bhiṣak //
Su, Utt., 15, 20.1 sirājāle sirā yāstu kaṭhināstāśca buddhimān /
Su, Utt., 15, 21.1 sirāsu piḍakā jātā yā na sidhyanti bheṣajaiḥ /
Su, Utt., 17, 28.1 bhavanti yāpyāḥ khalu ye ṣaḍāmayā haredasṛkteṣu sirāvimokṣaṇaiḥ /
Su, Utt., 17, 95.2 tataḥ sirāṃ dahedvāpi matimān kīrtitaṃ yathā //
Su, Utt., 18, 54.1 netravartmasirākośasrotaḥśṛṅgāṭakāśritam /
Su, Utt., 20, 8.1 sa eva śabdānuvahā yadā sirāḥ kaphānuyāto vyanusṛtya tiṣṭhati /
Su, Utt., 26, 44.1 paścādupācaretsamyak sirāṇāmatha mokṣaṇaiḥ /
Su, Utt., 27, 15.1 mlānāṅgaḥ surucirapāṇipādavaktro bahvāśī kaluṣasirāvṛtodaro yaḥ /
Su, Utt., 44, 7.1 kṛṣṇekṣaṇaṃ kṛṣṇasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca /
Su, Utt., 44, 8.1 pītekṣaṇaṃ pītasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca /
Su, Utt., 44, 9.1 śuklekṣaṇaṃ śuklasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca /
Su, Utt., 47, 69.2 śākhāśrayā yathānyāyaṃ rohiṇīrvyadhayet sirāḥ //
Su, Utt., 61, 41.2 sirāṃ vidhyedatha prāptāṃ maṅgalyāni ca dhārayet //
Su, Utt., 62, 33.1 uro'pāṅgalalāṭeṣu sirāścāsya vimokṣayet /
Viṣṇupurāṇa
ViPur, 6, 5, 27.2 vicalacchīrṇadaśano valisnāyuśirāvṛtaḥ //
Viṣṇusmṛti
ViSmṛ, 96, 52.1 asthisirādhamanīsnāyuyutam //
ViSmṛ, 96, 80.1 śarīre 'smin sapta sirāśatāni //
Yājñavalkyasmṛti
YāSmṛ, 3, 81.1 manaścaitanyayukto 'sau nāḍīsnāyusirāyutaḥ /
YāSmṛ, 3, 101.2 ṣaṭpañcāśacca jānīta sirā dhamanisaṃjñitāḥ //
Bhāratamañjarī
BhāMañj, 13, 517.1 api klinnasirājālaṃ pūtiparyuṣitaṃ śavam /
BhāMañj, 13, 837.1 saṃkalpajaṃ vahantyetāḥ sirāḥ śvabhraṃ manovahāḥ /
Garuḍapurāṇa
GarPur, 1, 63, 2.1 śliṣṭāṅgulī tāmranakhau sugulphau sirayojjhitau /
GarPur, 1, 65, 34.2 niḥsvaścipiṭakaṇṭhaḥ syācchirāśuṣkagalaḥ sukhī //
GarPur, 1, 65, 75.1 annatābhaiḥ śirābhiśca svastikābhir dhaneśvarāḥ /
GarPur, 1, 149, 4.1 śirāsrotāṃsi sampūrya tato 'ṅgānyutkṣipanti ca /
GarPur, 1, 150, 6.2 pratilomaṃ śirā gacchedudīrya pavanaḥ kapham //
GarPur, 1, 152, 6.1 śarīrasandhim āviśya tāḥ śirāḥ pratipīḍayan /
GarPur, 1, 154, 10.1 jihvāmūlagalaklomatālutoyavahāḥ śirāḥ /
GarPur, 1, 157, 20.1 mūrchā śiroruviṣṭambhaḥ śvayathuḥ karapādayoḥ /
GarPur, 1, 158, 2.2 adhomukho 'pi bastirhi mūtravāhiśirāmukhaiḥ //
GarPur, 1, 160, 7.1 śyāmāruṇaśirotthānapāko viṣamasaṃsthitiḥ /
GarPur, 1, 160, 32.2 rūkṣakṛṣṇāruṇaśirā ūrṇāvṛtagavākṣavat //
GarPur, 1, 161, 10.2 gavākṣavacchirājālairudaraṃ guḍguḍāyate //
GarPur, 1, 161, 15.1 satodabhedamudaraṃ nīlakṛṣṇaśirātatam /
GarPur, 1, 161, 17.2 pītatāmraśirāditvaṃ sasvedaṃ soṣma dahyate //
GarPur, 1, 161, 19.2 udaraṃ timiraṃ snigdhaṃ śuklakṛṣṇaśirāvṛtam //
GarPur, 1, 161, 32.1 sthiranīlāruṇaśirājālair udaram āvṛtam /
GarPur, 1, 161, 39.2 kāśaśvāsāruciyutaṃ nānāvarṇaśirātatam //
GarPur, 1, 161, 44.1 śirāntardhānamudare sarvalakṣaṇamucyate /
GarPur, 1, 162, 10.1 kṛṣṇekṣaṇaṃ kṛṣṇaśirānakhaviṇmūtranetratā /
GarPur, 1, 162, 11.1 pitte haritapittābhaḥ śirādiṣu jvarastamaḥ /
GarPur, 1, 162, 21.2 pittaraktakaphānvāyurduṣṭo duṣṭānbahiḥ śirāḥ //
GarPur, 1, 162, 30.1 tatpūrvarūpaṃ kṣavathuḥ śirāyāmaṅgagauravam /
GarPur, 1, 163, 14.2 raktaṃ vā vṛddharaktasya tvakśirāsnāyumāṃsagam //
GarPur, 1, 163, 21.1 pakvavacchīrṇamāṃsaśca spaṣṭasnāyuśirāgaṇaḥ /
GarPur, 1, 163, 24.2 śīrṇasnāyuśirāmāṃsāḥ klinnāśca śavagandhayaḥ //
GarPur, 1, 164, 2.2 śirāḥ prapadya tairyuktāstvagvasāraktamāmiṣam //
GarPur, 1, 165, 9.1 raktavāhiśirāsthānaraktajā jantavo 'ṇavaḥ /
GarPur, 1, 166, 29.2 vāgvādinī śirāstambho jihvāṃ stambhayate 'nilaḥ //
GarPur, 1, 166, 35.2 raktamāśritya ca śirāḥ kuryānmūrdhadharāḥ śirāḥ //
GarPur, 1, 166, 35.2 raktamāśritya ca śirāḥ kuryānmūrdhadharāḥ śirāḥ //
GarPur, 1, 166, 41.1 aṃsamūlotthito vāyuḥ śirāḥ saṃkucya tatragaḥ /
Kathāsaritsāgara
KSS, 2, 4, 52.1 tayaiva yuktyā sa tadā sirānaddhapṛthūdaram /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 14.0 manyante kṛto kaṇḍarāḥ ityāha jātā vidyamāne'pi ityāha jalada yo'dhyāyastaṃ ityaupadhenavādayo'ṣṭau sirāśca doṣetyādi //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 29.2 jaṭāḥ śirās tasya kilāvarohāḥ śākhā śiphā majjani sāram āhuḥ //
RājNigh, 13, 160.2 samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham //
Skandapurāṇa
SkPur, 6, 5.2 sirāṃ lalāṭāt saṃbhidya raktadhārāmapātayat /
Ānandakanda
ĀK, 1, 19, 195.2 sirāśca kaṇḍarā māṃsātṣaṭ tvacaśca vasā bhavet //
ĀK, 1, 20, 84.1 jālandharaṃ kaṇṭhasirāsamūhānāṃ ca bandhanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 4.0 dhamanīpraticayaḥ sirājagranthiḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 14.0 śarīraṃ badhnātīti śarīrabandhaḥ snāyusirādibhiḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 65.2 śleṣmaje tu śire vedhye taptalauhaśalākayā //
Gorakṣaśataka
GorŚ, 1, 78.1 badhnāti hi sirājālam adhogāmi śirojalam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 36.2 ṣaṇmāsād rasanāmūlasirābandhaḥ praṇaśyati //
HYP, Tṛtīya upadeshaḥ, 71.1 badhnāti hi sirājālam adhogāmi nabhojalam /
Janmamaraṇavicāra
JanMVic, 1, 90.2 ṣaṭpañcaśāni tu jñeyā sirā dhamanisaṃtatiḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 57.2 bhūtagrahe sirālakṣyā bhāvinyaikāhike jvare //
Nāḍīparīkṣā, 1, 63.2 pramehe ca jaḍā sūkṣmā muhurāpyāyate sirā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 19.1, 1.0 kaṇḍarānvitaṃ sirāvṛtam //