Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Skandapurāṇa
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 3, 17, 4.1 indraḥ sītāṃ ni gṛhṇātu tāṃ pūṣābhi rakṣatu /
AVŚ, 3, 17, 8.1 sīte vandāmahe tvārvācī subhage bhava /
AVŚ, 3, 17, 9.1 ghṛtena sītā madhunā samaktā viśvair devair anumatā marudbhiḥ /
AVŚ, 3, 17, 9.2 sā naḥ sīte payasābhyāvavṛtsvorjasvatī ghṛtavat pinvamānā //
AVŚ, 11, 3, 12.1 sītāḥ parśavaḥ sikatā ūbadhyam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 11.0 caturo loṣṭān āhared vediloṣṭaṃ gomayaloṣṭaṃ sītāloṣṭaṃ śmaśānaloṣṭam iti //
BhārGS, 1, 11, 15.0 yadi sītāloṣṭaṃ kṛṣṭarādhikaṃ janayiṣyatīti vidyāt //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 4.0 vedyāḥ sītāyā hradād goṣṭhāc catuṣpathād ādevanād ādahanād iriṇāt //
GobhGS, 4, 4, 29.0 sītām āśām araḍām anaghāṃ ca yajeta //
GobhGS, 4, 9, 20.0 paśūnāṃ ceccikīrṣed aparāhṇe sītāloṣṭam āhṛtya vaihāyasaṃ nidadhyāt //
Kauśikasūtra
KauśS, 3, 3, 9.0 tisraḥ sītāḥ prācīr gamayanti kalyāṇīr vāco vadantaḥ //
KauśS, 3, 3, 10.0 sīte vandāmahe tvā ity āvartayitvottarasmin sītānte puroḍāśenendraṃ yajate //
KauśS, 3, 3, 10.0 sīte vandāmahe tvā ity āvartayitvottarasmin sītānte puroḍāśenendraṃ yajate //
KauśS, 3, 3, 12.0 sītāyāṃ saṃpātān ānayanti //
KauśS, 3, 3, 22.0 sītāśiraḥsu darbhān āstīrya plakṣodumbarasya trīṃstrīṃścamasān nidadhāti //
KauśS, 13, 14, 3.1 prācīṃ sītāṃ sthāpayitvā //
KauśS, 13, 14, 4.1 sītāyā madhye prāñcam idhmam upasamādhāya //
KauśS, 13, 14, 7.1 kumudvatī puṣkariṇī sītā sarvāṅgaśobhanī /
KauśS, 14, 1, 19.1 indraḥ sītāṃ ni gṛhṇātv iti dakṣiṇata ārabhyottarata ālikhati //
Khādiragṛhyasūtra
KhādGS, 4, 4, 4.0 paśūnāṃ ced aparāhne sītāloṣṭamāhṛtya tasya prātaḥ pāṃsubhiḥ pratiṣkiran japet //
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 1.0 anurajju catasraḥ sītāḥ kṛṣati vāyuḥ punātv iti pratimantram //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 5.0 vedyāḥ sītāyā hradād goṣṭhād ādevanād ādahanāc catuṣpathād iriṇāt saṃbhāryaṃ navamam //
KāṭhGS, 71, 7.0 ghṛtena sīteti sītāyajñasya //
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
Kāṭhakasaṃhitā
KS, 20, 3, 13.0 tisrastisras sītās sampādayati //
KS, 20, 3, 47.0 dvādaśasu sītāsu vapati //
KS, 21, 4, 38.0 alajacitaṃ pakṣiṇaṃ catussītaṃ cinvīta pratiṣṭhākāmaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 13.1 ghṛtena sītā madhunā samajyatāṃ viśvair devair anumatā marudbhiḥ /
MS, 2, 7, 12, 13.2 ūrjo bhāgaṃ madhumat pinvamānāsmānt sīte payasābhyāvavṛtsva //
Mānavagṛhyasūtra
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
MānGS, 2, 10, 7.0 agnirindraḥ somaḥ sītā savitā sarasvaty aśvinānumatī revatī rākā pūṣā rudra ity etair āyojanaparyayaṇapravapanapralavanasītāyajñakhalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sāṃvatsareṣu ca parvasu //
Pāraskaragṛhyasūtra
PārGS, 2, 13, 2.0 indraṃ parjanyamaśvinau maruta udalākāśyapaṃ svātikārīṃ sītām anumatiṃ ca dadhnā taṇḍulair gandhair akṣatair iṣṭvānaḍuho madhughṛte prāśayet //
PārGS, 2, 13, 7.0 sthālīpākasya pūrvavad devatā yajed ubhayor vrīhiyavayoḥ pravapan sītāyajñe ca //
PārGS, 2, 17, 1.0 atha sītāyajñaḥ //
PārGS, 2, 17, 9.6 indrapatnīmupahvaye sītāṃ sā me tvanapāyinī bhūyāt karmaṇi karmaṇi svāhā /
PārGS, 2, 17, 10.0 sthālīpākasya juhoti sītāyai yajāyai śamāyai bhūtyā iti //
PārGS, 2, 17, 13.1 staraṇaśeṣaṣu sītāgoptṛbhyo baliṃ harati purastādye ta āsate sudhanvāno niṣaṅgiṇaḥ /
PārGS, 3, 2, 7.1 dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ śamīśākhāsītāloṣṭhāśmano nidhāyāgnimīkṣamāṇo japati /
Taittirīyabrāhmaṇa
TB, 2, 3, 10, 1.4 atha ha sītā sāvitrī /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 70.1 ghṛtena sītā madhunā samajyatāṃ viśvair devair anumatā marudbhiḥ /
VSM, 12, 70.2 ūrjasvatī payasā pinvamānāsmānt sīte payasābhyāvavṛtsva //
Vārāhagṛhyasūtra
VārGS, 10, 9.2 caturo loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ gomayaloṣṭaṃ śmaśānaloṣṭaṃ ca //
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 4.1 pucchād adhi śiraḥ śirastaḥ pucchaṃ pucchataḥ śiras tisraḥ sītāḥ sampādayati //
VārŚS, 2, 1, 5, 6.1 dvādaśa sītāḥ sampādya prāca utsṛjanti vimucyadhvam aghnyā iti //
VārŚS, 2, 1, 5, 22.1 sītāmadhye kumbheṣṭakā upadadhāti ṣaṭkumbhā dve dve kṛpaṃ ca kṛṣṇī ca catasro 'pacataḥ svayamātṛṇṇāloke dve dikṣu sam anyā yantīti yajuṣo ṣaṭ //
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 5.1 kāmaṃ kāmadughe dhukṣveti pradakṣiṇam āvartayaṃs tisras tisraḥ sītāḥ saṃhitāḥ kṛṣati //
ĀpŚS, 16, 19, 9.1 caturaśram asaṃbhinnaṃ ṣoḍaśasītaṃ vājasaneyinaḥ samāmananti //
ĀpŚS, 16, 20, 7.1 ghṛtena sīteti sītāntarālāny abhimṛśati /
ĀpŚS, 16, 20, 7.1 ghṛtena sīteti sītāntarālāny abhimṛśati /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 9.1 tat sahasrasītaṃ kṛtvā yathādiksamacaturasraṃ māpayet //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
ŚBM, 13, 8, 2, 7.1 catasraḥ sītā yajuṣā kṛṣati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 17, 3.0 prātaḥ śamīpalāśamadhūkeṣīkāpāmārgāṇāṃ śirīṣodumbarakuśataruṇabadarīṇāṃ ca pūrṇamuṣṭim ādāya sītāloṣṭaṃ ca //
Ṛgveda
ṚV, 1, 140, 4.1 mumukṣvo manave mānavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ /
ṚV, 4, 57, 6.1 arvācī subhage bhava sīte vandāmahe tvā /
ṚV, 4, 57, 7.1 indraḥ sītāṃ ni gṛhṇātu tām pūṣānu yacchatu /
Arthaśāstra
ArthaŚ, 2, 6, 3.1 sītā bhāgo baliḥ karo vaṇik nadīpālastaro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuścorarajjuśca rāṣṭram //
ArthaŚ, 2, 15, 1.1 koṣṭhāgārādhyakṣaḥ sītārāṣṭrakrayimaparivartakaprāmityakāpamityakasaṃhanikānyajātavyayapratyāyopasthānāny upalabhet //
ArthaŚ, 2, 15, 2.1 sītādhyakṣopanītaḥ sasyavarṇakaḥ sītā //
ArthaŚ, 2, 15, 2.1 sītādhyakṣopanītaḥ sasyavarṇakaḥ sītā //
ArthaŚ, 2, 15, 12.1 dhānyasnehakṣāralavaṇānāṃ dhānyakalpaṃ sītādhyakṣe vakṣyāmaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 91.0 nauvayodharmaviṣamūlamūlasītātulābhyas tāryatulyaprāpyavadhyānāmyasamasamitasaṃmiteṣu //
Mahābhārata
MBh, 1, 188, 22.71 arundhatīva sīteva babhūvātipativratā /
MBh, 1, 191, 6.2 yathā dāśarathau sītā yathā rudre nagātmajā /
MBh, 1, 212, 1.325 abhiniṣpannayā rāmaḥ sītayeva samanvitaḥ /
MBh, 3, 147, 32.3 sa harīn preṣayāmāsa sītāyāḥ parimārgaṇe //
MBh, 3, 147, 33.2 tatra pravṛttiḥ sītāyā gṛdhreṇa pratipāditā //
MBh, 3, 149, 20.2 ānītā svapuraṃ sītā loke kīrtiś ca sthāpitā //
MBh, 3, 186, 93.1 gaṅgāṃ śatadruṃ sītāṃ ca yamunām atha kauśikīm /
MBh, 3, 258, 9.1 videharājo janakaḥ sītā tasyātmajā vibho /
MBh, 3, 258, 10.1 etad rāmasya te janma sītāyāśca prakīrtitam /
MBh, 3, 261, 28.2 sītā ca bhāryā bhadraṃ te vaidehī janakātmajā //
MBh, 3, 262, 11.1 tam abravīd daśagrīvo gaccha sītāṃ pralobhaya /
MBh, 3, 262, 12.1 dhruvaṃ sītā samālakṣya tvāṃ rāmaṃ codayiṣyati /
MBh, 3, 262, 12.2 apakrānte ca kākutsthe sītā vaśyā bhaviṣyati //
MBh, 3, 262, 22.2 hā sīte lakṣmaṇetyevaṃ cukrośārtasvareṇa ha //
MBh, 3, 262, 33.1 sīte rākṣasarājo 'haṃ rāvaṇo nāma viśrutaḥ /
MBh, 3, 262, 35.1 evamādīni vākyāni śrutvā sītātha jānakī /
MBh, 3, 263, 2.1 sa dadarśa tadā sītāṃ rāvaṇāṅkagatāṃ snuṣām /
MBh, 3, 263, 6.2 ūrdhvam ācakrame sītāṃ gṛhītvāṅkena rākṣasaḥ //
MBh, 3, 263, 14.1 tasya tat sarvam ācakhyau sītāyā lakṣmaṇo vacaḥ /
MBh, 3, 263, 19.2 tayoḥ śaśaṃsa gṛdhras tu sītārthe rāvaṇād vadham //
MBh, 3, 263, 39.1 rāvaṇena hṛtā sītā rājñā laṅkānivāsinā /
MBh, 3, 264, 1.3 sītāharaṇaduḥkhārtaḥ pampāṃ rāmaḥ samāsadat //
MBh, 3, 264, 12.2 vānarāṇāṃ tu yat sītā hriyamāṇābhyavāsṛjat //
MBh, 3, 264, 41.2 sītāṃ niveśayāmāsa bhavane nandanopame /
MBh, 3, 264, 45.2 parivāryāsate sītāṃ divārātram atandritāḥ //
MBh, 3, 264, 54.1 sīte vakṣyāmi te kiṃcid viśvāsaṃ kuru me sakhi /
MBh, 3, 264, 56.1 sītā madvacanād vācyā samāśvāsya prasādya ca /
MBh, 3, 264, 71.2 rāghaveṇa saha bhrātrā sīte tvam acirād iva //
MBh, 3, 265, 8.1 sīte paryāptam etāvat kṛto bhartur anugrahaḥ /
MBh, 3, 265, 24.1 ityuktvā prārudat sītā kampayantī payodharau /
MBh, 3, 265, 26.1 tacchrutvā rāvaṇo vākyaṃ sītayoktaṃ suniṣṭhuram /
MBh, 3, 265, 27.1 kāmam aṅgāni me sīte dunotu makaradhvajaḥ /
MBh, 3, 266, 4.2 sītāṃ saṃsmṛtya dharmātmā ruddhāṃ rākṣasaveśmani //
MBh, 3, 266, 16.2 śrūyatāṃ yaḥ prayatno me sītāparyeṣaṇe kṛtaḥ //
MBh, 3, 266, 31.2 agamat pratyayaṃ bhūyo dṛṣṭā sīteti bhārata //
MBh, 3, 266, 52.1 kaḥ sa rāmaḥ kathaṃ sītā jaṭāyuśca kathaṃ hataḥ /
MBh, 3, 266, 58.1 tatra sītā mayā dṛṣṭā rāvaṇāntaḥpure satī /
MBh, 3, 266, 59.1 nimittais tām ahaṃ sītām upalabhya pṛthagvidhaiḥ /
MBh, 3, 266, 60.1 sīte rāmasya dūto 'haṃ vānaro mārutātmajaḥ /
MBh, 3, 266, 62.1 kuśalaṃ tvābravīd rāmaḥ sīte saumitriṇā saha /
MBh, 3, 266, 64.1 muhūrtam iva ca dhyātvā sītā māṃ pratyuvāca ha /
MBh, 3, 266, 66.1 gamyatām iti coktvā māṃ sītā prādād imaṃ maṇim /
MBh, 3, 268, 12.1 tvayaikenāparāddhaṃ me sītām āharatā balāt /
MBh, 3, 268, 16.1 mucyatāṃ jānakī sītā na me mokṣyasi karhicit /
MBh, 3, 270, 24.1 mayā hyapahṛtā bhāryā sītā nāmāsya jānakī /
MBh, 3, 275, 6.1 tataḥ sītāṃ puraskṛtya vibhīṣaṇapuraskṛtām /
MBh, 3, 275, 8.2 bāṣpeṇāpihitāṃ sītāṃ dadarśekṣvākunandanaḥ //
MBh, 3, 275, 32.1 vadhārtham ātmanas tena hṛtā sītā durātmanā /
MBh, 3, 275, 43.1 sītā cāpi mahābhāgā varaṃ hanumate dadau /
MBh, 3, 275, 50.1 tataḥ sītāṃ puraskṛtya rāmaḥ saumitriṇā saha /
MBh, 4, 5, 14.9 rāmaḥ sītāṃ samādāya tvatprasādācchamītale /
MBh, 4, 20, 9.2 patim anvacarat sītā mahāraṇyanivāsinam //
MBh, 6, 7, 45.2 jambūnadī ca sītā ca gaṅgā sindhuśca saptamī //
MBh, 6, 12, 30.1 sukumārī kumārī ca sītā kāverakā tathā /
MBh, 7, 80, 18.2 sauvarṇīṃ pratipaśyāma sītām apratimāṃ śubhām //
MBh, 7, 80, 19.1 sā sītā bhrājate tasya ratham āsthāya māriṣa /
MBh, 7, 80, 19.2 sarvabījavirūḍheva yathā sītā śriyā vṛtā //
MBh, 9, 7, 21.2 tasya sītā mahārāja rathasthāśobhayad ratham //
MBh, 12, 83, 44.1 sītā nāma nadī rājan plavo yasyāṃ nimajjati /
MBh, 13, 151, 22.1 kauśikī yamunā sītā tathā carmaṇvatī nadī /
Rāmāyaṇa
Rām, Bā, 1, 24.2 sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā //
Rām, Bā, 1, 44.2 mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha //
Rām, Bā, 1, 58.2 dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām //
Rām, Bā, 1, 62.1 tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm /
Rām, Bā, 1, 63.2 nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ //
Rām, Bā, 1, 70.2 rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān //
Rām, Bā, 3, 20.2 aśokavanikāyānaṃ sītāyāś cāpi darśanam //
Rām, Bā, 3, 21.1 abhijñānapradānaṃ ca sītāyāś cāpi bhāṣaṇam /
Rām, Bā, 3, 22.1 maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca /
Rām, Bā, 3, 26.2 rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure //
Rām, Bā, 4, 6.1 kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāś caritaṃ mahat /
Rām, Bā, 65, 14.2 kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā //
Rām, Bā, 65, 27.2 sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham //
Rām, Bā, 66, 22.2 sītā bhartāram āsādya rāmaṃ daśarathātmajam //
Rām, Bā, 66, 23.2 sītā prāṇair bahumatā deyā rāmāya me sutā //
Rām, Bā, 67, 10.1 asmai deyā mayā sītā vīryaśulkā mahātmane /
Rām, Bā, 70, 16.2 sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti //
Rām, Bā, 70, 20.1 sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca /
Rām, Bā, 70, 20.2 vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām //
Rām, Bā, 71, 3.2 rāmalakṣmaṇayo rājan sītā cormilayā saha //
Rām, Bā, 72, 17.2 iyaṃ sītā mama sutā sahadharmacarī tava /
Rām, Bā, 76, 9.1 tataḥ sītāṃ mahābhāgām ūrmilāṃ ca yaśasvinīm /
Rām, Bā, 76, 14.1 rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn /
Rām, Bā, 76, 15.1 priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti /
Rām, Bā, 76, 17.2 devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī //
Rām, Ay, 4, 31.2 sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam //
Rām, Ay, 4, 32.2 sumitrayānvāsyamānā sītayā lakṣmaṇena ca //
Rām, Ay, 4, 36.1 sītayāpy upavastavyā rajanīyaṃ mayā saha /
Rām, Ay, 4, 45.2 abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam //
Rām, Ay, 5, 8.2 upavāsaṃ bhavān adya karotu saha sītayā //
Rām, Ay, 14, 8.2 upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā //
Rām, Ay, 14, 12.2 tataḥ saṃmānayāmāsa sītām idam uvāca ha //
Rām, Ay, 14, 17.1 patisaṃmānitā sītā bhartāram asitekṣaṇā /
Rām, Ay, 16, 33.1 ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca /
Rām, Ay, 16, 51.1 yāvan mātaram āpṛcche sītāṃ cānunayāmy aham /
Rām, Ay, 22, 20.2 jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā //
Rām, Ay, 23, 6.1 atha sītā samutpatya vepamānā ca taṃ patim /
Rām, Ay, 23, 18.2 sīte tatrabhavāṃs tātaḥ pravrājayati māṃ vanam //
Rām, Ay, 24, 19.1 tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati /
Rām, Ay, 25, 1.1 sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ /
Rām, Ay, 25, 2.1 sīte mahākulīnāsi dharme ca niratā sadā /
Rām, Ay, 25, 3.1 sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale /
Rām, Ay, 25, 4.1 sīte vimucyatām eṣā vanavāsakṛtā matiḥ /
Rām, Ay, 25, 15.2 na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā //
Rām, Ay, 26, 1.1 etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā /
Rām, Ay, 27, 2.1 sā tam uttamasaṃvignā sītā vipulavakṣasam /
Rām, Ay, 29, 4.1 tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha /
Rām, Ay, 29, 6.2 suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ //
Rām, Ay, 29, 7.2 raśanāṃ cādhunā sītā dātum icchati te sakhe //
Rām, Ay, 29, 10.2 rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ //
Rām, Ay, 30, 1.2 jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau //
Rām, Ay, 30, 2.2 mālādāmabhir āsakte sītayā samalaṃkṛte //
Rām, Ay, 30, 6.2 tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ //
Rām, Ay, 30, 8.2 tām adya sītāṃ paśyanti rājamārgagatā janāḥ //
Rām, Ay, 30, 9.1 aṅgarāgocitāṃ sītāṃ raktacandanasevinīm /
Rām, Ay, 31, 17.2 paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan //
Rām, Ay, 31, 20.1 lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam /
Rām, Ay, 31, 21.2 lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ //
Rām, Ay, 33, 9.1 athātmaparidhānārthaṃ sītā kauśeyavāsinī /
Rām, Ay, 33, 12.2 cīraṃ babandha sītāyāḥ kauśeyasyopari svayam //
Rām, Ay, 33, 14.2 kaikeyi kuśacīreṇa na sītā gantum arhati //
Rām, Ay, 34, 16.2 prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat //
Rām, Ay, 34, 22.1 vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam /
Rām, Ay, 34, 28.1 sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam /
Rām, Ay, 35, 1.1 atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ /
Rām, Ay, 35, 2.1 taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha /
Rām, Ay, 35, 12.1 taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā /
Rām, Ay, 35, 14.1 sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat /
Rām, Ay, 35, 32.2 krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca /
Rām, Ay, 38, 12.2 puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva //
Rām, Ay, 40, 16.1 padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ /
Rām, Ay, 41, 1.2 sītām udvīkṣya saumitrim idaṃ vacanam abravīt //
Rām, Ay, 42, 7.1 ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā /
Rām, Ay, 42, 15.1 vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam /
Rām, Ay, 42, 16.2 sītā nārījanasyāsya yogakṣemaṃ kariṣyati //
Rām, Ay, 45, 6.1 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā /
Rām, Ay, 45, 9.1 kathaṃ dāśarathau bhūmau śayāne saha sītayā /
Rām, Ay, 45, 10.2 taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā //
Rām, Ay, 46, 5.2 jagmatur yena tau gaṅgāṃ sītayā saha rāghavau //
Rām, Ay, 46, 22.2 lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān //
Rām, Ay, 46, 24.2 sītāyā mama cāryasya vacanāl lakṣmaṇasya ca //
Rām, Ay, 46, 62.2 sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm //
Rām, Ay, 46, 74.1 tathā sambhāṣamāṇā sā sītā gaṅgām aninditā /
Rām, Ay, 46, 76.2 agrato gaccha saumitre sītā tvām anugacchatu //
Rām, Ay, 46, 77.1 pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan /
Rām, Ay, 47, 3.2 yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ //
Rām, Ay, 47, 17.1 aham eko gamiṣyāmi sītayā saha daṇḍakān /
Rām, Ay, 47, 30.2 viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha //
Rām, Ay, 47, 31.1 na ca sītā tvayā hīnā na cāham api rāghava /
Rām, Ay, 48, 10.2 sītayānugatau vīrau dūrād evāvatasthatuḥ //
Rām, Ay, 48, 11.2 rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat //
Rām, Ay, 49, 8.2 sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm //
Rām, Ay, 49, 9.2 cakāra lakṣmaṇaś chittvā sītāyāḥ sukham āsanam //
Rām, Ay, 49, 13.2 iti sītāñjaliṃ kṛtvā paryagacchad vanaspatim //
Rām, Ay, 50, 5.2 sītāṃ kamalapattrākṣīm idaṃ vacanam abravīt //
Rām, Ay, 50, 11.1 tatas tau pādacāreṇa gacchantau saha sītayā /
Rām, Ay, 52, 7.1 sukumāryā tapasvinyā sumantra saha sītayā /
Rām, Ay, 52, 26.2 tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām //
Rām, Ay, 53, 21.2 yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā //
Rām, Ay, 54, 2.1 naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ /
Rām, Ay, 54, 7.1 vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva /
Rām, Ay, 54, 9.2 tathaiva ramate sītā nirjaneṣu vaneṣv api //
Rām, Ay, 54, 10.1 bāleva ramate sītā bālacandranibhānanā /
Rām, Ay, 55, 3.1 kathaṃ naravaraśreṣṭha putrau tau saha sītayā /
Rām, Ay, 55, 5.2 vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate //
Rām, Ay, 60, 8.2 videharājasya sutā tathā sītā tapasvinī /
Rām, Ay, 66, 29.2 rāmeti rājā vilapan hā sīte lakṣmaṇeti ca /
Rām, Ay, 66, 31.1 siddhārthās tu narā rāmam āgataṃ sītayā saha /
Rām, Ay, 66, 33.2 lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ //
Rām, Ay, 66, 42.2 rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā //
Rām, Ay, 80, 7.1 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā /
Rām, Ay, 80, 10.1 kathaṃ dāśarathau bhūmau śayāne saha sītayā /
Rām, Ay, 80, 11.2 taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā //
Rām, Ay, 80, 25.2 vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau //
Rām, Ay, 81, 12.1 bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ /
Rām, Ay, 81, 17.2 aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā //
Rām, Ay, 81, 20.1 tasmin samāviśad rāmaḥ svāstare saha sītayā /
Rām, Ay, 81, 21.2 yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau //
Rām, Ay, 82, 11.1 videharājasya sutā sītā ca priyadarśanā /
Rām, Ay, 82, 13.1 manye sābharaṇā suptā sītāsmiñ śayane tadā /
Rām, Ay, 82, 14.1 uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā /
Rām, Ay, 88, 27.1 imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena ca /
Rām, Ay, 89, 14.1 sakhīvac ca vigāhasva sīte mandākinīm imām /
Rām, Ay, 90, 10.1 agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām /
Rām, Ay, 90, 17.2 tvayā rāghava samprāptaṃ sītayā ca mayā tathā //
Rām, Ay, 93, 16.2 rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ //
Rām, Ay, 93, 27.2 sthaṇḍile darbhasaṃstīrṇe sītayā lakṣmaṇena ca //
Rām, Ay, 95, 19.1 sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa /
Rām, Ay, 95, 22.1 sītā purastād vrajatu tvam enām abhito vraja /
Rām, Ay, 96, 19.1 sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā /
Rām, Ay, 99, 8.2 sītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ //
Rām, Ay, 108, 7.2 pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate //
Rām, Ay, 109, 6.2 saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat //
Rām, Ay, 109, 14.2 sītām uvāca dharmajñām idaṃ vacanam uttamam //
Rām, Ay, 109, 17.1 sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī /
Rām, Ay, 109, 19.1 tāṃ tu sītā mahābhāgām anasūyāṃ pativratām /
Rām, Ay, 109, 21.1 tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm /
Rām, Ay, 109, 22.1 tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini /
Rām, Ay, 110, 13.1 tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ /
Rām, Ay, 110, 14.2 tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate //
Rām, Ay, 110, 15.3 kṛtam ity abravīt sītā tapobalasamanvitām //
Rām, Ay, 110, 16.2 saphalaṃ ca praharṣaṃ te hanta sīte karomy aham //
Rām, Ay, 110, 18.1 mayā dattam idaṃ sīte tava gātrāṇi śobhayet /
Rām, Ay, 110, 21.1 pratigṛhya ca tat sītā prītidānaṃ yaśasvinī /
Rām, Ay, 110, 22.1 tathā sītām upāsīnām anasūyā dṛḍhavratā /
Rām, Ay, 110, 23.2 rāghaveṇeti me sīte kathā śrutim upāgatā //
Rām, Ay, 110, 25.1 evam uktā tu sā sītā tāṃ tato dharmacāriṇīm /
Rām, Ay, 111, 9.1 sampravṛttā niśā sīte nakṣatrasamalaṃkṛtā /
Rām, Ay, 111, 12.1 sā tadā samalaṃkṛtya sītā surasutopamā /
Rām, Ay, 111, 13.1 tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ /
Rām, Ay, 111, 14.1 nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī /
Rām, Ār, 2, 8.2 sa rāmaṃ lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm //
Rām, Ār, 2, 14.3 sītā prāvepatodvegāt pravāte kadalī yathā //
Rām, Ār, 2, 15.1 tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām /
Rām, Ār, 4, 1.2 tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān /
Rām, Ār, 4, 22.1 tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ /
Rām, Ār, 6, 1.1 rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ /
Rām, Ār, 6, 3.2 kānanaṃ tau viviśatuḥ sītayā saha rāghavau //
Rām, Ār, 7, 2.1 utthāya tu yathākālaṃ rāghavaḥ saha sītayā /
Rām, Ār, 7, 9.2 vavande sahasaumitriḥ sītayā saha rāghavaḥ //
Rām, Ār, 7, 11.2 sītayā cānayā sārdhaṃ chāyayevānuvṛttayā //
Rām, Ār, 7, 18.2 dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ //
Rām, Ār, 9, 4.2 māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ //
Rām, Ār, 9, 18.1 apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām /
Rām, Ār, 9, 20.2 parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate /
Rām, Ār, 9, 21.1 ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithilarājaputrīm /
Rām, Ār, 10, 1.1 agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā /
Rām, Ār, 10, 2.2 nadīś ca vividhā ramyā jagmatuḥ saha sītayā //
Rām, Ār, 10, 26.1 parisṛtya ca dharmajño rāghavaḥ saha sītayā /
Rām, Ār, 10, 31.1 prasādāt tatra bhavataḥ sānujaḥ saha sītayā /
Rām, Ār, 10, 34.2 agastyam abhigaccheti sītayā saha rāghava //
Rām, Ār, 10, 42.2 pratasthe 'gastyam uddiśya sānujaḥ saha sītayā //
Rām, Ār, 10, 92.2 nivedayeha māṃ prāptam ṛṣaye saha sītayā //
Rām, Ār, 11, 2.2 rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā //
Rām, Ār, 11, 7.2 praviṣṭāv āśramapadaṃ sītayā saha bhāryayā //
Rām, Ār, 11, 14.2 darśayāmāsa kākutsthaṃ sītāṃ ca janakātmajām //
Rām, Ār, 11, 16.1 praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ /
Rām, Ār, 11, 22.2 sītayā saha vaidehyā tadā rāmaḥ salakṣmaṇaḥ //
Rām, Ār, 12, 1.2 abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā //
Rām, Ār, 12, 4.1 yathaiṣā ramate rāma iha sītā tathā kuru /
Rām, Ār, 12, 24.2 tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā //
Rām, Ār, 13, 34.2 sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe //
Rām, Ār, 13, 36.1 sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā /
Rām, Ār, 14, 6.2 sītāsamakṣaṃ kākutstham idaṃ vacanam abravīt //
Rām, Ār, 14, 24.1 sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā /
Rām, Ār, 14, 29.1 kaṃcit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca /
Rām, Ār, 15, 3.1 prahvaḥ kalaśahastas taṃ sītayā saha vīryavān /
Rām, Ār, 15, 14.2 sīteva cātapaśyāmā lakṣyate na tu śobhate //
Rām, Ār, 15, 37.2 cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā //
Rām, Ār, 15, 39.1 kṛtābhiṣekaḥ sa rarāja rāmaḥ sītādvitīyaḥ saha lakṣmaṇena /
Rām, Ār, 16, 1.1 kṛtābhiṣeko rāmas tu sītā saumitrir eva ca /
Rām, Ār, 16, 3.1 sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā /
Rām, Ār, 16, 14.2 iyaṃ bhāryā ca vaidehī mama sīteti viśrutā //
Rām, Ār, 16, 21.3 cirāya bhava bhartā me sītayā kiṃ kariṣyasi //
Rām, Ār, 17, 14.2 sītayā saha durdharṣam abravīt kāmamohitā //
Rām, Ār, 19, 1.2 rakṣasām ācacakṣe tau bhrātarau saha sītayā //
Rām, Ār, 19, 2.2 dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca //
Rām, Ār, 19, 4.1 muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ /
Rām, Ār, 19, 7.2 praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam //
Rām, Ār, 23, 13.1 evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā /
Rām, Ār, 23, 14.1 tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā /
Rām, Ār, 29, 33.1 etasminn antare vīro lakṣmaṇaḥ saha sītayā /
Rām, Ār, 32, 14.2 sītā nāma varārohā vaidehī tanumadhyamā //
Rām, Ār, 32, 16.1 yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet /
Rām, Ār, 32, 22.2 hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase //
Rām, Ār, 34, 13.1 tasya bhāryāṃ janasthānāt sītāṃ surasutopamām /
Rām, Ār, 34, 17.2 āśrame tasya rāmasya sītāyāḥ pramukhe cara //
Rām, Ār, 34, 18.1 tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam /
Rām, Ār, 34, 19.1 tatas tayor apāye tu śūnye sītāṃ yathāsukham /
Rām, Ār, 35, 5.2 api sītā nimittaṃ ca na bhaved vyasanaṃ mahat //
Rām, Ār, 35, 19.2 dīptasyeva hutāśasya śikhā sītā sumadhyamā //
Rām, Ār, 36, 28.1 nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi /
Rām, Ār, 38, 6.2 prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau //
Rām, Ār, 38, 19.2 prāpya sītām ayuddhena vañcayitvā tu rāghavam /
Rām, Ār, 39, 18.2 ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam //
Rām, Ār, 39, 19.1 ānayiṣyāmi cet sītām āśramāt sahito mayā /
Rām, Ār, 40, 20.2 samāśrayanmandagatiḥ sītāsaṃdarśanaṃ tadā //
Rām, Ār, 40, 24.2 sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ //
Rām, Ār, 40, 32.2 vismayaṃ paramaṃ sītā jagāma janakātmajā //
Rām, Ār, 41, 8.2 uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā //
Rām, Ār, 41, 22.1 evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam /
Rām, Ār, 41, 47.2 apramattena te bhāvyam āśramasthena sītayā //
Rām, Ār, 42, 14.2 sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca //
Rām, Ār, 42, 17.2 jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran //
Rām, Ār, 42, 18.1 hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram /
Rām, Ār, 42, 18.2 mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet //
Rām, Ār, 43, 1.2 uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam //
Rām, Ār, 43, 9.2 abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva //
Rām, Ār, 43, 25.1 ity uktaḥ paruṣaṃ vākyaṃ sītayā romaharṣaṇam /
Rām, Ār, 43, 25.2 abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ //
Rām, Ār, 43, 35.1 iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā /
Rām, Ār, 43, 36.2 āśvāsayāmāsa na caiva bhartus taṃ bhrātaraṃ kiṃcid uvāca sītā //
Rām, Ār, 43, 37.1 tatas tu sītām abhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃcid abhipraṇamya /
Rām, Ār, 45, 2.2 iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt //
Rām, Ār, 45, 3.2 sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama //
Rām, Ār, 45, 21.1 evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ /
Rām, Ār, 45, 22.2 ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ //
Rām, Ār, 45, 26.1 tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi /
Rām, Ār, 45, 27.2 sīte paricariṣyanti bhāryā bhavasi me yadi //
Rām, Ār, 45, 45.1 tāṃ vepamānām upalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ /
Rām, Ār, 46, 1.1 evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram /
Rām, Ār, 46, 13.1 tatra tvaṃ vasatī sīte rājaputri mayā saha /
Rām, Ār, 47, 1.1 sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān /
Rām, Ār, 47, 15.2 jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva //
Rām, Ār, 47, 16.1 vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ /
Rām, Ār, 47, 20.2 rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane //
Rām, Ār, 47, 29.2 kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ //
Rām, Ār, 47, 30.2 kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ //
Rām, Ār, 47, 31.2 kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ //
Rām, Ār, 47, 34.2 vivaśāpahṛtā sītā rāvaṇeneti śaṃsata //
Rām, Ār, 48, 5.2 sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi //
Rām, Ār, 48, 25.2 sītāṃ kamalapattrākṣīṃ rāmasya mahiṣīṃ priyām //
Rām, Ār, 49, 34.1 tataḥ kruddho daśagrīvaḥ sītām utsṛjya vīryavān /
Rām, Ār, 49, 40.2 punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā //
Rām, Ār, 50, 10.1 dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā /
Rām, Ār, 50, 11.2 dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ //
Rām, Ār, 50, 24.2 sītāyā hriyamāṇāyāḥ papāta dharaṇītale //
Rām, Ār, 50, 29.2 jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ //
Rām, Ār, 50, 34.2 anvadhāvaṃs tadā roṣāt sītāchāyānugāminaḥ //
Rām, Ār, 50, 35.2 sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ //
Rām, Ār, 50, 40.1 vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām /
Rām, Ār, 51, 2.2 rudatī karuṇaṃ sītā hriyamāṇedam abravīt //
Rām, Ār, 52, 4.2 vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ //
Rām, Ār, 52, 11.1 sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ /
Rām, Ār, 52, 13.2 nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm //
Rām, Ār, 52, 14.2 yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ //
Rām, Ār, 52, 29.1 tatas tu sītām upalabhya rāvaṇaḥ susamprahṛṣṭaḥ parigṛhya maithilīm /
Rām, Ār, 53, 2.2 praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran //
Rām, Ār, 53, 3.2 apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇām //
Rām, Ār, 53, 12.2 rāvaṇo darśayāmāsa sītāṃ śokaparāyaṇām //
Rām, Ār, 53, 15.1 teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām /
Rām, Ār, 53, 17.2 tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye //
Rām, Ār, 53, 22.1 bhajasva sīte mām eva bhartāhaṃ sadṛśas tava /
Rām, Ār, 53, 23.2 kāsya śaktir ihāgantum api sīte manorathaiḥ //
Rām, Ār, 53, 30.1 tatra sīte mayā sārdhaṃ viharasva yathāsukham /
Rām, Ār, 54, 11.2 sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha //
Rām, Ār, 54, 21.1 sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam /
Rām, Ār, 54, 21.2 pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ //
Rām, Ār, 55, 7.1 rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ /
Rām, Ār, 55, 14.2 vihāya sītāṃ vijane vane rākṣasasevite //
Rām, Ār, 55, 16.2 sītām ihāgataḥ saumya kaccit svasti bhaved iti //
Rām, Ār, 55, 18.2 api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe //
Rām, Ār, 55, 20.2 asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate vā //
Rām, Ār, 56, 4.2 kva sā prāṇasahāyā me sītā surasutopamā //
Rām, Ār, 56, 7.1 sītānimittaṃ saumitre mṛte mayi gate tvayi /
Rām, Ār, 56, 10.2 punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa //
Rām, Ār, 56, 15.1 sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane /
Rām, Ār, 56, 16.2 taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ //
Rām, Ār, 56, 18.1 iti sītāṃ varārohāṃ cintayann eva rāghavaḥ /
Rām, Ār, 57, 4.2 dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi //
Rām, Ār, 57, 7.1 āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca /
Rām, Ār, 57, 11.2 trāhīti vacanaṃ sīte yas trāyet tridaśān api //
Rām, Ār, 57, 22.1 sarvathā tv apanītaṃ te sītayā yat pracoditaḥ /
Rām, Ār, 58, 2.2 api kṣemaṃ tu sītāyā iti vai vyājahāra ha //
Rām, Ār, 58, 3.1 tvaramāṇo jagāmātha sītādarśanalālasaḥ /
Rām, Ār, 58, 5.1 dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā /
Rām, Ār, 58, 12.2 kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām //
Rām, Ār, 58, 19.1 yadi dṛṣṭā tvayā sītā jambu jāmbūnadaprabhā /
Rām, Ār, 58, 32.1 hā priye kva gatā bhadre hā sīteti punaḥ punaḥ /
Rām, Ār, 59, 4.1 vṛkṣeṇācchādya yadi māṃ sīte hasitum icchasi /
Rām, Ār, 59, 5.1 yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ /
Rām, Ār, 59, 6.1 mṛtaṃ śokena mahatā sītāharaṇajena mām /
Rām, Ār, 59, 11.1 itīva vilapan rāmaḥ sītādarśanalālasaḥ /
Rām, Ār, 59, 12.1 anāsādayamānaṃ taṃ sītāṃ daśarathātmajam /
Rām, Ār, 59, 18.1 nikhilena vicinvantau sītāṃ daśarathātmajau /
Rām, Ār, 59, 25.1 evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ /
Rām, Ār, 59, 29.2 apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ //
Rām, Ār, 60, 1.3 api godāvarīṃ sītā padmāny ānayituṃ gatā //
Rām, Ār, 60, 6.1 sa tām upasthito rāmaḥ kva sītety evam abravīt //
Rām, Ār, 60, 8.2 na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā //
Rām, Ār, 60, 10.1 nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ /
Rām, Ār, 60, 10.2 uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ //
Rām, Ār, 60, 14.2 sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate //
Rām, Ār, 60, 19.1 tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata /
Rām, Ār, 60, 21.2 yadi nākhyāti me sītām adya candranibhānanām //
Rām, Ār, 60, 23.1 sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca /
Rām, Ār, 60, 35.1 hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī /
Rām, Ār, 60, 35.2 na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane //
Rām, Ār, 60, 44.1 na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ /
Rām, Ār, 60, 52.1 pureva me cārudatīm aninditāṃ diśanti sītāṃ yadi nādya maithilīm /
Rām, Ār, 61, 1.1 tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam /
Rām, Ār, 61, 12.1 yena rājan hṛtā sītā tam anveṣitum arhasi /
Rām, Ār, 61, 16.1 śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cen narendra /
Rām, Ār, 63, 3.2 kenopāyena paśyeyaṃ sītām iti vicintaya //
Rām, Ār, 63, 10.3 anena sītā vaidehī bhakṣitā nātra saṃśayaḥ //
Rām, Ār, 63, 11.2 bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham /
Rām, Ār, 63, 16.1 sītām abhyavapanno 'haṃ rāvaṇaś ca raṇe mayā /
Rām, Ār, 63, 18.2 sītām ādāya vaidehīm utpapāta vihāyasam /
Rām, Ār, 63, 19.1 rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām /
Rām, Ār, 63, 21.1 rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ /
Rām, Ār, 64, 4.2 sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ //
Rām, Ār, 64, 5.1 kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā /
Rām, Ār, 64, 6.2 sītayā kāni coktāni tasmin kāle dvijottama //
Rām, Ār, 64, 10.2 sītām ādāya vaidehīṃ prayāto dakṣiṇāmukhaḥ //
Rām, Ār, 64, 12.1 yena yāti muhūrtena sītām ādāya rāvaṇaḥ /
Rām, Ār, 64, 22.2 sītām abhyavapan no vai rāvaṇena balīyasā //
Rām, Ār, 64, 25.1 sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam /
Rām, Ār, 65, 1.2 avekṣantau vane sītāṃ paścimāṃ jagmatur diśam //
Rām, Ār, 65, 7.2 tatra tatrāvatiṣṭhantau sītāharaṇakarśitau //
Rām, Ār, 67, 19.1 rāvaṇena hṛtā sītā mama bhāryā yaśasvinī /
Rām, Ār, 67, 23.1 sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā /
Rām, Ār, 67, 26.2 rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava //
Rām, Ār, 68, 21.2 diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm //
Rām, Ār, 69, 1.1 nidarśayitvā rāmāya sītāyāḥ pratipādane /
Rām, Ār, 71, 8.2 tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam //
Rām, Ki, 1, 12.2 sītayā viprahīṇasya śokasaṃdīpano mama //
Rām, Ki, 1, 22.1 nūnaṃ paravaśā sītā sāpi śocaty ahaṃ yathā /
Rām, Ki, 1, 30.2 sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa //
Rām, Ki, 1, 31.2 niḥśvāsa iva sītāyā vāti vāyur manoharaḥ //
Rām, Ki, 4, 8.2 bhāryayā ca mahātejāḥ sītayānugato vaśī /
Rām, Ki, 4, 20.2 sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe //
Rām, Ki, 6, 15.1 sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ /
Rām, Ki, 6, 19.1 śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā /
Rām, Ki, 27, 7.2 sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati //
Rām, Ki, 29, 32.2 mama śokābhitaptasya saumya sītām apaśyataḥ //
Rām, Ki, 29, 36.1 sa kālaṃ parisaṃkhyāya sītāyāḥ parimārgaṇe /
Rām, Ki, 33, 14.2 sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā //
Rām, Ki, 34, 14.1 samāneṣyati sugrīvaḥ sītayā saha rāghavam /
Rām, Ki, 35, 7.1 sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam /
Rām, Ki, 39, 18.1 tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 39, 23.1 rāmasya dayitāṃ bhāryāṃ sītāṃ daśarathasnuṣām /
Rām, Ki, 39, 63.2 avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhino bhaviṣyatha //
Rām, Ki, 40, 24.3 tatra sarvātmanā sītā mārgitavyā viśeṣataḥ //
Rām, Ki, 40, 45.1 yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati /
Rām, Ki, 41, 10.1 tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 42, 32.2 praṣṭavyāś cāpi sītāyāḥ pravṛttaṃ vinayānvitaiḥ //
Rām, Ki, 43, 5.2 tad yathā labhyate sītā tattvam evopapādaya //
Rām, Ki, 44, 2.2 pratīkṣamāṇas taṃ māsaṃ yaḥ sītādhigame kṛtaḥ //
Rām, Ki, 44, 9.3 ānayiṣyāmahe sītāṃ haniṣyāmaś ca rāvaṇam //
Rām, Ki, 46, 4.1 vicintya divasaṃ sarve sītādhigamane dhṛtāḥ /
Rām, Ki, 46, 7.2 adṛṣṭvā vinataḥ sītām ājagāma mahābalaḥ //
Rām, Ki, 46, 14.2 diśaṃ tu yām eva gatā tu sītā tām āsthito vāyusuto hanūmān //
Rām, Ki, 47, 4.2 na sītāṃ dadṛśur vīrā maithilīṃ janakātmajām //
Rām, Ki, 48, 3.2 tad vā rakṣo hṛtā yena sītā surasutopamā //
Rām, Ki, 48, 5.2 vicinudhvaṃ yathā sītāṃ paśyāmo janakātmajām //
Rām, Ki, 48, 17.2 vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ //
Rām, Ki, 51, 8.2 sītayā saha vaidehyā mārgadhvam iti coditāḥ //
Rām, Ki, 52, 23.1 apravṛttau ca sītāyāḥ pāpam eva kariṣyati /
Rām, Ki, 54, 6.2 ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet //
Rām, Ki, 55, 7.1 paśya sītāpadeśena sākṣād vaivasvato yamaḥ /
Rām, Ki, 55, 14.1 rāmalakṣmaṇayor vāsa araṇye saha sītayā /
Rām, Ki, 56, 9.2 dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā //
Rām, Ki, 57, 18.1 tāṃ tu sītām ahaṃ manye rāmasya parikīrtanāt /
Rām, Ki, 58, 3.1 kva sītā kena vā dṛṣṭā ko vā harati maithilīm /
Rām, Ki, 58, 5.1 sa harīn prītisaṃyuktān sītāśrutisamāhitān /
Rām, Ki, 62, 7.1 tasyā vilapitaṃ śrutvā tau ca sītāvinākṛtau /
Rām, Ki, 62, 12.1 sarvathā kriyatāṃ yatnaḥ sītām adhigamiṣyatha /
Rām, Ki, 63, 2.2 hṛṣṭāḥ sāgaram ājagmuḥ sītādarśanakāṅkṣiṇaḥ //
Rām, Su, 1, 1.1 tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ /
Rām, Su, 1, 38.1 yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ /
Rām, Su, 1, 39.1 sarvathā kṛtakāryo 'ham eṣyāmi saha sītayā /
Rām, Su, 1, 139.2 tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī //
Rām, Su, 2, 15.1 sītāpaharaṇārthena rāvaṇena surakṣitām /
Rām, Su, 4, 20.1 na tveva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām /
Rām, Su, 4, 24.1 sītām apaśyanmanujeśvarasya rāmasya patnīṃ vadatāṃ varasya /
Rām, Su, 7, 3.1 mārgamāṇastu vaidehīṃ sītām āyatalocanām /
Rām, Su, 7, 69.1 punaśca so 'cintayad ārtarūpo dhruvaṃ viśiṣṭā guṇato hi sītā /
Rām, Su, 8, 49.2 tarkayāmāsa sīteti rūpayauvanasaṃpadā /
Rām, Su, 9, 1.2 jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ //
Rām, Su, 10, 1.2 jagāma sītāṃ prati darśanotsuko na caiva tāṃ paśyati cārudarśanām //
Rām, Su, 10, 2.2 dhruvaṃ nu sītā mriyate yathā na me vicinvato darśanam eti maithilī //
Rām, Su, 10, 5.1 sītām adṛṣṭvā hyanavāpya pauruṣaṃ vihṛtya kālaṃ saha vānaraiściram /
Rām, Su, 10, 6.2 na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ //
Rām, Su, 10, 21.2 dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā //
Rām, Su, 11, 2.2 adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ //
Rām, Su, 11, 3.2 na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām //
Rām, Su, 11, 5.1 iha saṃpātinā sītā rāvaṇasya niveśane /
Rām, Su, 11, 6.1 kiṃ nu sītātha vaidehī maithilī janakātmajā /
Rām, Su, 11, 7.1 kṣipram utpatato manye sītām ādāya rakṣasaḥ /
Rām, Su, 11, 11.2 abandhur bhakṣitā sītā rāvaṇena tapasvinī //
Rām, Su, 11, 20.1 yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ /
Rām, Su, 11, 23.2 na dṛṣṭeti mayā sītā tatastyakṣyanti jīvitam //
Rām, Su, 11, 24.2 sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati //
Rām, Su, 11, 44.2 prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ //
Rām, Su, 11, 46.1 yadītaḥ pratigacchāmi sītām anadhigamya tām /
Rām, Su, 11, 49.2 kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati //
Rām, Su, 11, 51.1 iti cintāsamāpannaḥ sītām anadhigamya tām /
Rām, Su, 11, 52.1 yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm /
Rām, Su, 13, 25.2 tarkayāmāsa sīteti kāraṇair upapādibhiḥ //
Rām, Su, 13, 28.2 sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā //
Rām, Su, 13, 36.1 tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu /
Rām, Su, 13, 37.1 duḥkhena bubudhe sītāṃ hanumān analaṃkṛtām /
Rām, Su, 13, 38.2 tarkayāmāsa sīteti kāraṇair upapādayan //
Rām, Su, 13, 51.2 sītāṃ vinā mahābāhur muhūrtam api jīvati //
Rām, Su, 13, 52.1 evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ /
Rām, Su, 14, 1.1 praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ /
Rām, Su, 14, 2.2 sītām āśritya tejasvī hanumān vilalāpa ha //
Rām, Su, 14, 3.2 yadi sītāpi duḥkhārtā kālo hi duratikramaḥ //
Rām, Su, 14, 14.1 rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā /
Rām, Su, 14, 14.2 trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām //
Rām, Su, 14, 15.2 sutā janakarājasya sītā bhartṛdṛḍhavratā //
Rām, Su, 14, 32.1 ityevam arthaṃ kapir anvavekṣya sīteyam ityeva niviṣṭabuddhiḥ /
Rām, Su, 15, 3.1 sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām /
Rām, Su, 15, 23.2 sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe //
Rām, Su, 15, 28.1 rakṣitāṃ svena śīlena sītām asitalocanām /
Rām, Su, 15, 28.2 tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām //
Rām, Su, 15, 33.1 sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat //
Rām, Su, 18, 4.2 vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam //
Rām, Su, 19, 1.1 tasya tadvacanaṃ śrutvā sītā raudrasya rakṣasaḥ /
Rām, Su, 19, 2.1 duḥkhārtā rudatī sītā vepamānā tapasvinī /
Rām, Su, 20, 1.1 sītāyā vacanaṃ śrutvā paruṣaṃ rākṣasādhipaḥ /
Rām, Su, 20, 1.2 pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām //
Rām, Su, 20, 7.2 krodhasaṃrambhasaṃyuktaḥ sītām uttaram abravīt //
Rām, Su, 20, 11.2 sītām āśvāsayāmāsustarjitāṃ tena rakṣasā //
Rām, Su, 20, 12.1 tābhir āśvāsitā sītā rāvaṇaṃ rākṣasādhipam /
Rām, Su, 20, 23.1 sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ /
Rām, Su, 20, 28.2 uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan //
Rām, Su, 20, 34.1 yathā madvaśagā sītā kṣipraṃ bhavati jānakī /
Rām, Su, 20, 38.1 mayā krīḍa mahārājasītayā kiṃ tavānayā /
Rām, Su, 20, 41.2 vihāya sītāṃ madanena mohitaḥ svam eva veśma praviveśa bhāsvaram //
Rām, Su, 21, 2.2 rākṣasyo bhīmarūpāstāḥ sītāṃ samabhidudruvuḥ //
Rām, Su, 21, 3.1 tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 21, 4.2 daśagrīvasya bhāryātvaṃ sīte na bahu manyase //
Rām, Su, 21, 5.2 āmantrya krodhatāmrākṣī sītāṃ karatalodarīm //
Rām, Su, 22, 1.1 tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ /
Rām, Su, 22, 2.1 kiṃ tvam antaḥpure sīte sarvabhūtamanohare /
Rām, Su, 22, 5.1 rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā /
Rām, Su, 22, 8.1 sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 22, 9.2 sītāṃ saṃtarjayantīstā rākṣasīr aśṛṇot kapiḥ //
Rām, Su, 22, 13.1 tatastāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā /
Rām, Su, 22, 16.1 sīte paryāptam etāvad bhartṛsneho nidarśitaḥ /
Rām, Su, 22, 23.2 abravīt kupitā sītāṃ muṣṭim udyamya garjatī //
Rām, Su, 22, 28.2 sīte rākṣasarājena saha krīḍa yathāsukham //
Rām, Su, 22, 42.1 evaṃ saṃbhartsyamānā sā sītā surasutopamā /
Rām, Su, 23, 4.1 sā rākṣasīmadhyagatā sītā surasutopamā /
Rām, Su, 23, 5.1 vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ /
Rām, Su, 23, 9.1 tasyāḥ sā dīrghavipulā vepantyāḥ sītayā tadā /
Rām, Su, 24, 42.2 yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī //
Rām, Su, 25, 1.1 ityuktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 25, 2.1 tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ /
Rām, Su, 25, 3.1 hantedānīṃ tavānārye sīte pāpaviniścaye /
Rām, Su, 25, 4.1 sītāṃ tābhir anāryābhir dṛṣṭvā saṃtarjitāṃ tadā /
Rām, Su, 25, 5.1 ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha /
Rām, Su, 25, 11.1 svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā /
Rām, Su, 25, 11.3 rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā //
Rām, Su, 25, 16.2 sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ //
Rām, Su, 25, 17.3 lakṣmaṇena saha bhrātrā sītayā saha bhāryayā //
Rām, Su, 25, 26.1 apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ /
Rām, Su, 26, 1.2 sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā //
Rām, Su, 26, 2.2 kāntāramadhye vijane visṛṣṭā bāleva kanyā vilalāpa sītā //
Rām, Su, 26, 17.1 śokābhitaptā bahudhā vicintya sītātha veṇyudgrathanaṃ gṛhītvā /
Rām, Su, 26, 18.1 itīva sītā bahudhā vilapya sarvātmanā rāmam anusmarantī /
Rām, Su, 28, 1.2 sītāyāstrijaṭāyāśca rākṣasīnāṃ ca tarjanam //
Rām, Su, 28, 10.2 samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ //
Rām, Su, 28, 13.1 rāmaśca yadi pṛcchenmāṃ kiṃ māṃ sītābravīd vacaḥ /
Rām, Su, 28, 14.1 sītāsaṃdeśarahitaṃ mām itastvarayā gatam /
Rām, Su, 28, 18.2 rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati //
Rām, Su, 28, 22.1 sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ /
Rām, Su, 28, 36.1 eṣa doṣo mahān hi syānmama sītābhibhāṣaṇe /
Rām, Su, 30, 3.1 sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā gatāsukalpeva babhūva sītā /
Rām, Su, 31, 1.2 śirasyañjalim ādhāya sītāṃ madhurayā girā //
Rām, Su, 31, 10.2 sītā tvam asi bhadraṃ te tanmamācakṣva pṛcchataḥ //
Rām, Su, 31, 12.2 sītā ca nāma nāmnāhaṃ bhāryā rāmasya dhīmataḥ //
Rām, Su, 32, 8.2 sītāyāḥ śokadīnāyāḥ samīpam upacakrame //
Rām, Su, 32, 9.2 tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate //
Rām, Su, 32, 13.1 taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā /
Rām, Su, 32, 24.1 ityevaṃ bahudhā sītā sampradhārya balābalam /
Rām, Su, 32, 25.1 etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā /
Rām, Su, 32, 26.1 sītāyāścintitaṃ buddhvā hanūmānmārutātmajaḥ /
Rām, Su, 33, 76.1 evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā /
Rām, Su, 34, 1.2 abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt //
Rām, Su, 34, 31.1 sītāyā vacanaṃ śrutvā mārutir bhīmavikramaḥ /
Rām, Su, 34, 42.2 sīteti madhurāṃ vāṇīṃ vyāharan pratibudhyate //
Rām, Su, 34, 44.1 sa devi nityaṃ paritapyamānas tvām eva sītetyabhibhāṣamāṇaḥ /
Rām, Su, 35, 1.1 sītā tadvacanaṃ śrutvā pūrṇacandranibhānanā /
Rām, Su, 35, 33.1 sītāyā vacanaṃ śrutvā hanūmānmārutātmajaḥ /
Rām, Su, 35, 36.2 tato vardhitum ārebhe sītāpratyayakāraṇāt //
Rām, Su, 35, 37.2 agrato vyavatasthe ca sītāyā vānararṣabhaḥ //
Rām, Su, 36, 1.2 sītām uvāca tacchrutvā vākyaṃ vākyaviśāradaḥ //
Rām, Su, 36, 11.1 evam uktā hanumatā sītā surasutopamā /
Rām, Su, 36, 52.2 pradeyo rāghavāyeti sītā hanumate dadau //
Rām, Su, 36, 54.2 sītāṃ pradakṣiṇaṃ kṛtvā praṇataḥ pārśvataḥ sthitaḥ //
Rām, Su, 36, 55.1 harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ /
Rām, Su, 37, 1.1 maṇiṃ dattvā tataḥ sītā hanūmantam athābravīt /
Rām, Su, 37, 12.1 sītāyāstad vacaḥ śrutvā hanumānmārutātmajaḥ /
Rām, Su, 37, 18.1 tatastaṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ /
Rām, Su, 38, 1.2 uvācātmahitaṃ vākyaṃ sītā surasutopamā //
Rām, Su, 38, 6.1 sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase /
Rām, Su, 40, 8.1 athābravīt tadā sādhvī sītā sarvāṅgaśobhanā /
Rām, Su, 40, 13.2 sītayā kṛtasaṃvādastiṣṭhatyamitavikramaḥ //
Rām, Su, 40, 14.1 na ca taṃ jānakī sītā hariṃ hariṇalocanā /
Rām, Su, 40, 15.2 preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā //
Rām, Su, 40, 17.2 yatra sā jānakī sītā sa tena na vināśitaḥ //
Rām, Su, 40, 19.1 cārupallavapatrāḍhyaṃ yaṃ sītā svayam āsthitā /
Rām, Su, 40, 20.2 sītā saṃbhāṣitā yena tad vanaṃ ca vināśitam //
Rām, Su, 40, 21.2 kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ //
Rām, Su, 49, 6.1 lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā /
Rām, Su, 49, 7.1 tasya bhāryā vane naṣṭā sītā patim anuvratā /
Rām, Su, 49, 9.1 tasya tena pratijñātaṃ sītāyāḥ parimārgaṇam /
Rām, Su, 49, 11.1 sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ /
Rām, Su, 49, 14.2 sītāyāstu kṛte tūrṇaṃ śatayojanam āyatam /
Rām, Su, 49, 21.1 lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā /
Rām, Su, 49, 31.2 utsādanam amitrāṇāṃ sītā yaistu pradharṣitā //
Rām, Su, 49, 33.1 yāṃ sītetyabhijānāsi yeyaṃ tiṣṭhati te vaśe /
Rām, Su, 49, 34.1 tad alaṃ kālapāśena sītā vigraharūpiṇā /
Rām, Su, 49, 35.1 sītāyāstejasā dagdhāṃ rāmakopaprapīḍitām /
Rām, Su, 51, 21.1 yastvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ /
Rām, Su, 51, 33.1 sītāyāścānṛśaṃsyena tejasā rāghavasya ca /
Rām, Su, 53, 5.2 mayā hi dahatā laṅkāṃ na sītā parirakṣitā //
Rām, Su, 53, 12.2 īśvareṇāpi yad rāgānmayā sītā na rakṣitā //
Rām, Su, 53, 13.1 vinaṣṭāyāṃ tu sītāyāṃ tāvubhau vinaśiṣyataḥ /
Rām, Su, 54, 2.1 tatastaṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ /
Rām, Su, 55, 34.2 diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītāviyogajam //
Rām, Su, 55, 36.2 darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca /
Rām, Su, 56, 6.2 namasyañ śirasā devyai sītāyai pratyabhāṣata //
Rām, Su, 56, 23.2 lakṣmaṇena saha bhrātrā sītayā ca paraṃtapaḥ //
Rām, Su, 56, 24.1 tasya sītā hṛtā bhāryā rāvaṇena durātmanā /
Rām, Su, 56, 47.1 tataḥ sītām apaśyaṃstu rāvaṇasya niveśane /
Rām, Su, 56, 56.2 taṃ deśaṃ samanuprāptā yatra sītābhavat sthitā //
Rām, Su, 56, 57.1 taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram /
Rām, Su, 56, 58.1 tām uvāca daśagrīvaḥ sītāṃ paramaduḥkhitām /
Rām, Su, 56, 59.2 dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava //
Rām, Su, 56, 60.2 uvāca paramakruddhā sītā vacanam uttamam //
Rām, Su, 56, 67.2 sītayā tava kiṃ kāryaṃ mahendrasamavikrama /
Rām, Su, 56, 68.2 sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi //
Rām, Su, 56, 70.2 sītāṃ nirbhartsayāmāsur vākyaiḥ krūraiḥ sudāruṇaiḥ //
Rām, Su, 56, 71.2 tarjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam //
Rām, Su, 56, 72.2 rāvaṇāya śaśaṃsustāḥ sītāvyavasitaṃ mahat //
Rām, Su, 56, 74.1 tāsu caiva prasuptāsu sītā bhartṛhite ratā /
Rām, Su, 56, 75.1 tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām /
Rām, Su, 56, 83.1 etacchrutvā viditvā ca sītā janakanandinī /
Rām, Su, 56, 112.2 tat sarvaṃ ca mayā tatra sītārtham iti jalpitam //
Rām, Su, 56, 121.1 kṣipram ānīyatāṃ sītā dīyatāṃ rāghavasya ca /
Rām, Su, 56, 136.2 dahatā ca mayā laṅkāṃ dagdhā sītā na saṃśayaḥ //
Rām, Su, 57, 2.2 śīlam āsādya sītāyā mama ca plavanaṃ mahat //
Rām, Su, 57, 3.1 āryāyāḥ sadṛśaṃ śīlaṃ sītāyāḥ plavagarṣabhāḥ /
Rām, Su, 57, 10.2 śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā //
Rām, Su, 57, 17.1 evam āste mahābhāgā sītā śokaparāyaṇā /
Rām, Su, 61, 22.1 dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ /
Rām, Su, 61, 27.2 draṣṭuṃ kṛtārthān saha rāghavābhyāṃ śrotuṃ ca sītādhigame prayatnam //
Rām, Su, 63, 2.2 pravṛttam atha sītāyāḥ pravaktum upacakramuḥ //
Rām, Su, 63, 5.1 kva sītā vartate devī kathaṃ ca mayi vartate /
Rām, Su, 63, 6.2 codayanti hanūmantaṃ sītāvṛttāntakovidam //
Rām, Su, 63, 7.2 uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā //
Rām, Su, 63, 8.2 agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā //
Rām, Su, 63, 10.1 tatra dṛṣṭā mayā sītā rāvaṇāntaḥpure satī /
Rām, Su, 63, 24.1 iti mām abravīt sītā kṛśāṅgī dharmacāriṇī /
Rām, Su, 64, 8.1 kim āha sītā vaidehī brūhi saumya punaḥ punaḥ /
Rām, Su, 64, 14.1 kim āha sītā hanumaṃstattvataḥ kathayasva me /
Rām, Su, 65, 1.2 sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave //
Rām, Su, 65, 36.1 etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam /
Rām, Su, 65, 36.2 etacca buddhvā gaditaṃ mayā tvaṃ śraddhatsva sītāṃ kuśalāṃ samagrām //
Rām, Yu, 1, 13.1 sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam /
Rām, Yu, 2, 8.2 vikrameṇa samāneṣye sītāṃ hatvā yathā ripum //
Rām, Yu, 2, 17.2 acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam //
Rām, Yu, 4, 5.2 nihatya rāvaṇaṃ sītām ānayiṣyāmi jānakīm //
Rām, Yu, 4, 54.2 mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata //
Rām, Yu, 4, 71.1 itīva sa mahābāhuḥ sītāharaṇakarśitaḥ /
Rām, Yu, 5, 12.2 vijitya śatrūn drakṣyāmi sītāṃ sphītām iva śriyam //
Rām, Yu, 5, 17.2 bhūyastanutarā sītā deśakālaviparyayāt //
Rām, Yu, 5, 18.2 sītāṃ pratyāhariṣyāmi śokam utsṛjya mānasam //
Rām, Yu, 5, 19.1 kadā nu khalu māṃ sādhvī sītāmarasutopamā /
Rām, Yu, 5, 22.2 smaran kamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ //
Rām, Yu, 6, 2.2 tena vānaramātreṇa dṛṣṭā sītā ca jānakī //
Rām, Yu, 9, 18.2 nāvaskandati no laṅkāṃ tāvat sītā pradīyatām //
Rām, Yu, 11, 11.1 tena sītā janasthānāddhṛtā hatvā jaṭāyuṣam /
Rām, Yu, 11, 12.2 sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ //
Rām, Yu, 16, 19.1 yad balaṃ ca samāśritya sītāṃ me hṛtavān asi /
Rām, Yu, 17, 2.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 17, 3.2 pratipradānam adyaiva sītāyāḥ sādhu manyase /
Rām, Yu, 19, 21.1 yasya bhāryā janasthānātsītā cāpahṛtā tvayā /
Rām, Yu, 21, 13.2 sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām //
Rām, Yu, 21, 15.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 22, 7.2 mohayiṣyāmahe sītāṃ māyayā janakātmajām //
Rām, Yu, 22, 12.1 upasṛtya tataḥ sītāṃ praharṣan nāma kīrtayan /
Rām, Yu, 22, 14.2 vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi //
Rām, Yu, 22, 15.2 śṛṇu bhartṛvadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā //
Rām, Yu, 22, 35.2 sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt //
Rām, Yu, 22, 39.1 agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ /
Rām, Yu, 22, 40.2 upanikṣipya sītāyāḥ kṣipram antaradhīyata //
Rām, Yu, 22, 41.2 triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha //
Rām, Yu, 23, 1.1 sā sītā tacchiro dṛṣṭvā tacca kārmukam uttamam /
Rām, Yu, 23, 33.1 evaṃ lālapyamānāyāṃ sītāyāṃ tatra rākṣasaḥ /
Rām, Yu, 24, 1.1 sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī /
Rām, Yu, 24, 2.1 sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā /
Rām, Yu, 24, 3.1 sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām /
Rām, Yu, 24, 11.2 na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ //
Rām, Yu, 24, 18.1 iti bruvāṇā saramā rākṣasī sītayā saha /
Rām, Yu, 24, 19.2 uvāca saramā sītām idaṃ madhurabhāṣiṇī //
Rām, Yu, 24, 32.1 acirānmokṣyate sīte devi te jaghanaṃ gatām /
Rām, Yu, 25, 5.1 evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt /
Rām, Yu, 25, 12.1 sā tvevaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī /
Rām, Yu, 25, 17.1 tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm /
Rām, Yu, 25, 19.1 evam uktā tu saramā sītayā vepamānayā /
Rām, Yu, 26, 9.2 yadartham abhiyuktāḥ sma sītā tasmai pradīyatām //
Rām, Yu, 27, 8.1 ānīya ca vanāt sītāṃ padmahīnām iva śriyam /
Rām, Yu, 31, 55.1 balena yena vai sītāṃ māyayā rākṣasādhama /
Rām, Yu, 37, 5.2 ājuhāva tataḥ sītārakṣaṇī rākṣasīstadā //
Rām, Yu, 37, 9.2 mām upasthāsyate sītā sarvābharaṇabhūṣitā //
Rām, Yu, 37, 13.2 sītām āropayāmāsur vimānaṃ puṣpakaṃ tadā //
Rām, Yu, 37, 14.1 tataḥ puṣpakam āropya sītāṃ trijaṭayā saha /
Rām, Yu, 37, 16.1 vimānenāpi sītā tu gatvā trijaṭayā saha /
Rām, Yu, 37, 18.1 tataḥ sītā dadarśobhau śayānau śaratalpayoḥ /
Rām, Yu, 37, 20.2 duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha //
Rām, Yu, 38, 1.2 vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā //
Rām, Yu, 38, 21.2 kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam //
Rām, Yu, 38, 34.1 śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā /
Rām, Yu, 38, 35.2 dīnā trijaṭayā sītā laṅkām eva praveśitā //
Rām, Yu, 38, 37.1 praviśya sītā bahuvṛkṣaṣaṇḍāṃ tāṃ rākṣasendrasya vihārabhūmim /
Rām, Yu, 39, 5.1 kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā /
Rām, Yu, 39, 6.1 śakyā sītāsamā nārī prāptuṃ loke vicinvatā /
Rām, Yu, 40, 57.2 rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase //
Rām, Yu, 45, 14.1 pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā /
Rām, Yu, 48, 63.2 sītāharaṇasaṃtaptād rāmānnastumulaṃ bhayam //
Rām, Yu, 51, 34.2 sukhībhava mahābāho sītā bhavatu duḥkhitā //
Rām, Yu, 51, 47.2 mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati //
Rām, Yu, 52, 20.2 yadecchasi tadā sītā vaśagā te bhaviṣyati //
Rām, Yu, 52, 21.1 dṛṣṭaḥ kaścid upāyo me sītopasthānakārakaḥ /
Rām, Yu, 52, 30.2 praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya /
Rām, Yu, 52, 31.2 akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati //
Rām, Yu, 56, 12.1 rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā /
Rām, Yu, 68, 5.1 indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā /
Rām, Yu, 68, 6.2 hantuṃ sītāṃ vyavasito vānarābhimukho yayau //
Rām, Yu, 68, 9.1 sa dadarśa hatānandāṃ sītām indrajito rathe /
Rām, Yu, 68, 12.2 dṛṣṭvā rathe sthitāṃ sītāṃ rākṣasendrasutāśritām //
Rām, Yu, 68, 14.2 kṛtvā vikośaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat //
Rām, Yu, 68, 20.1 sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃcana /
Rām, Yu, 68, 28.1 tam evam uktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ /
Rām, Yu, 68, 33.1 tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ /
Rām, Yu, 70, 8.2 jaghāna rudatīṃ sītām indrajid rāvaṇātmajaḥ //
Rām, Yu, 71, 7.1 hatām indrajitā sītām iha śrutvaiva rāghavaḥ /
Rām, Yu, 71, 10.2 sītāṃ prati mahābāho na ca ghātaṃ kariṣyati //
Rām, Yu, 72, 9.2 prāptavyā yadi te sītā hantavyāśca niśācarāḥ //
Rām, Yu, 79, 9.1 tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me /
Rām, Yu, 80, 29.2 samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata //
Rām, Yu, 80, 31.2 kiṃcid eva hataṃ tatra sīteyam iti darśitam //
Rām, Yu, 82, 11.2 vadhāya nītā sā sītā daśagrīveṇa rakṣasā //
Rām, Yu, 82, 12.1 na ca sītāṃ daśagrīvaḥ prāpnoti janakātmajām /
Rām, Yu, 82, 36.2 bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān //
Rām, Yu, 87, 4.1 rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam /
Rām, Yu, 89, 7.1 na hi yuddhena me kāryaṃ naiva prāṇair na sītayā /
Rām, Yu, 89, 28.1 na hi me jīvitenārthaḥ sītayā ca jayena vā /
Rām, Yu, 92, 17.2 naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ //
Rām, Yu, 92, 18.1 yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt /
Rām, Yu, 98, 20.1 yadi niryātitā te syāt sītā rāmāya maithilī /
Rām, Yu, 98, 22.1 tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt /
Rām, Yu, 99, 14.1 akasmāccābhikāmo 'si sītāṃ rākṣasapuṃgava /
Rām, Yu, 99, 15.2 sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam //
Rām, Yu, 101, 8.1 labdho no vijayaḥ sīte svasthā bhava gatavyathā /
Rām, Yu, 101, 12.1 evam uktā samutpatya sītā śaśinibhānanā /
Rām, Yu, 101, 13.1 abravīcca hariśreṣṭhaḥ sītām apratijalpatīm /
Rām, Yu, 101, 14.1 evam uktā hanumatā sītā dharme vyavasthitā /
Rām, Yu, 101, 19.2 pragṛhītāñjalir vākyaṃ sītāyāḥ pramukhe sthitaḥ //
Rām, Yu, 101, 38.1 evam uktastu hanumān sītayā vākyakovidaḥ /
Rām, Yu, 101, 38.2 pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm //
Rām, Yu, 101, 43.1 tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam /
Rām, Yu, 102, 7.2 iha sītāṃ śiraḥsnātām upasthāpaya māciram //
Rām, Yu, 102, 8.2 praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhir acodayat //
Rām, Yu, 102, 13.1 tataḥ sītāṃ śiraḥsnātāṃ yuvatībhir alaṃkṛtām /
Rām, Yu, 102, 15.2 praṇataśca prahṛṣṭaśca prāptāṃ sītāṃ nyavedayat //
Rām, Yu, 102, 29.2 sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam //
Rām, Yu, 102, 30.2 rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat //
Rām, Yu, 102, 32.2 aprītam iva sītāyāṃ tarkayanti sma rāghavam //
Rām, Yu, 103, 10.1 ityevaṃ bruvatastasya sītā rāmasya tadvacaḥ /
Rām, Yu, 103, 12.2 abravīt paruṣaṃ sītāṃ madhye vānararakṣasām //
Rām, Yu, 103, 13.2 tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt //
Rām, Yu, 103, 23.2 niveśaya manaḥ sīte yathā vā sukham ātmanaḥ //
Rām, Yu, 103, 24.2 marṣayate ciraṃ sīte svagṛhe parivartinīm //
Rām, Yu, 104, 17.2 abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam //
Rām, Yu, 105, 5.2 upekṣase kathaṃ sītāṃ patantīṃ havyavāhane /
Rām, Yu, 105, 25.2 sītā lakṣmīr bhavān viṣṇur devaḥ kṛṣṇaḥ prajāpatiḥ //
Rām, Yu, 106, 11.1 avaśyaṃ triṣu lokeṣu sītā pāvanam arhati /
Rām, Yu, 106, 17.2 ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā //
Rām, Yu, 107, 21.2 vasatā sītayā sārdhaṃ lakṣmaṇena ca dhīmatā //
Rām, Yu, 107, 27.1 rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā /
Rām, Yu, 107, 32.2 rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā //
Rām, Yu, 107, 36.1 iti pratisamādiśya putrau sītāṃ tathā snuṣām /
Rām, Yu, 108, 3.2 lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā //
Rām, Yu, 111, 2.2 abravīnmaithilīṃ sītāṃ rāmaḥ śaśinibhānanām //
Rām, Yu, 111, 4.2 harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat //
Rām, Yu, 111, 14.1 eṣā sā dṛśyate sīte kiṣkindhā citrakānanā /
Rām, Yu, 111, 15.1 dṛśyate 'sau mahān sīte savidyud iva toyadaḥ /
Rām, Yu, 111, 16.2 samayaśca kṛtaḥ sīte vadhārthaṃ vālino mayā //
Rām, Yu, 111, 19.1 dṛśyate 'sau janasthāne sīte śrīmān vanaspatiḥ /
Rām, Yu, 111, 24.3 atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī //
Rām, Yu, 112, 10.2 mārīcadarśanaṃ caiva sītonmathanam eva ca //
Rām, Yu, 113, 21.2 sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt //
Rām, Yu, 113, 36.2 sītā samagrā rāmeṇa mahendreṇa śacī yathā //
Rām, Yu, 114, 21.3 jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva //
Rām, Yu, 114, 22.2 pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ //
Rām, Yu, 114, 23.2 sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ /
Rām, Yu, 114, 34.2 samākhyāti sma vasatiṃ sītāyā rāvaṇālaye //
Rām, Yu, 115, 37.2 sītāyāścaraṇau paścād vavande vinayānvitaḥ //
Rām, Yu, 116, 17.1 pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ /
Rām, Yu, 116, 54.2 rāmaṃ ratnamaye pīṭhe sahasītaṃ nyaveśayat //
Rām, Yu, 116, 68.2 sītāyai pradadau rāmaś candraraśmisamaprabham //
Rām, Utt, 17, 31.3 sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate //
Rām, Utt, 17, 31.3 sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate //
Rām, Utt, 35, 5.2 dṛṣṭvā saṃbhāṣitā cāpi sītā viśvāsitā tathā //
Rām, Utt, 35, 9.1 etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ /
Rām, Utt, 37, 12.1 diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ /
Rām, Utt, 41, 13.1 sītāṃ saṃgṛhya bāhubhyāṃ madhumaireyam uttamam /
Rām, Utt, 41, 16.1 evaṃ rāmo mudā yuktā sītāṃ surucirānanām /
Rām, Utt, 41, 19.1 sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu /
Rām, Utt, 42, 5.2 kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam //
Rām, Utt, 42, 16.1 hatvā ca rāvaṇaṃ yuddhe sītām āhṛtya rāghavaḥ /
Rām, Utt, 42, 17.1 kīdṛśaṃ hṛdaye tasya sītāsaṃbhogajaṃ sukham /
Rām, Utt, 44, 2.2 paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā //
Rām, Utt, 44, 4.2 sītāṃ pāpasamācārām ānayeyaṃ kathaṃ pure //
Rām, Utt, 44, 5.2 rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā //
Rām, Utt, 44, 9.1 antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm /
Rām, Utt, 44, 15.2 āruhya sītām āropya viṣayānte samutsṛja //
Rām, Utt, 44, 18.1 na cāsmi prativaktavyaḥ sītāṃ prati kathaṃcana /
Rām, Utt, 44, 20.2 ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama //
Rām, Utt, 45, 2.2 svāstīrṇaṃ rājabhavanāt sītāyāścāsanaṃ śubham //
Rām, Utt, 45, 3.1 sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām /
Rām, Utt, 45, 6.2 praviśya sītām āsādya vyājahāra nararṣabhaḥ //
Rām, Utt, 45, 11.1 abravīcca tadā sītā lakṣmaṇaṃ lakṣmivardhanam /
Rām, Utt, 45, 15.2 ityañjalikṛtā sītā devatā abhyayācata //
Rām, Utt, 45, 20.2 sītā saumitriṇā sārdhaṃ sumitreṇa ca dhīmatā //
Rām, Utt, 45, 22.1 sītā tu paramāyattā dṛṣṭvā lakṣmaṇam āturam /
Rām, Utt, 47, 13.1 evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ /
Rām, Utt, 47, 16.1 muhur muhur apāvṛtya dṛṣṭvā sītām anāthavat /
Rām, Utt, 47, 17.2 nirīkṣamāṇām udvignāṃ sītāṃ śokaḥ samāviśat //
Rām, Utt, 48, 1.1 sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ /
Rām, Utt, 48, 6.3 dadarśa rāghavasyeṣṭāṃ patnīṃ sītām anāthavat //
Rām, Utt, 48, 10.1 apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā /
Rām, Utt, 48, 13.1 śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam /
Rām, Utt, 48, 14.1 taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt /
Rām, Utt, 48, 17.2 sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ //
Rām, Utt, 49, 1.1 dṛṣṭvā tu maithilīṃ sītām āśramaṃ saṃpraveśitām /
Rām, Utt, 49, 2.2 sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ //
Rām, Utt, 49, 7.1 tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam /
Rām, Utt, 50, 18.2 sītārthe rāghavārthe vā dṛḍho bhava narottama //
Rām, Utt, 58, 1.2 tām eva rātriṃ sītāpi prasūtā dārakadvayam //
Rām, Utt, 58, 2.2 vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṃ śubham /
Rām, Utt, 58, 9.2 saṃkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau //
Rām, Utt, 86, 2.1 tasmin gīte tu vijñāya sītāputrau kuśīlavau /
Rām, Utt, 86, 5.1 chandaṃ munestu vijñāya sītāyāśca manogatam /
Rām, Utt, 86, 10.2 tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ //
Rām, Utt, 86, 13.2 paśyantu sītāśapathaṃ yaścaivānyo 'bhikāṅkṣate //
Rām, Utt, 87, 7.2 sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ //
Rām, Utt, 87, 8.2 śrutvā munivarastūrṇaṃ sasītaḥ samupāgamat //
Rām, Utt, 87, 9.1 tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī /
Rām, Utt, 87, 10.2 vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt //
Rām, Utt, 87, 12.1 sādhu sīteti kecit tu sādhu rāmeti cāpare /
Rām, Utt, 87, 13.2 sītāsahāyo vālmīkir iti hovāca rāghavam //
Rām, Utt, 87, 14.1 iyaṃ dāśarathe sītā suvratā dharmacāriṇī /
Rām, Utt, 87, 15.2 pratyayaṃ dāsyate sītā tām anujñātum arhasi //
Rām, Utt, 87, 19.2 vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare //
Rām, Utt, 88, 3.3 parityaktā mayā sītā tad bhavān kṣantum arhati //
Rām, Utt, 88, 9.1 sarvān samāgatān dṛṣṭvā sītā kāṣāyavāsinī /
Rām, Utt, 88, 14.2 puṇyavṛṣṭir avicchinnā divyā sītām avākirat //
Rām, Utt, 88, 15.2 sādhu sādhviti vai sīte yasyāste śīlam īdṛśam //
Rām, Utt, 88, 16.2 vyājahrur hṛṣṭamanaso dṛṣṭvā sītāpraveśanam //
Rām, Utt, 88, 19.2 kecid rāmaṃ nirīkṣante kecit sītām acetanāḥ //
Rām, Utt, 88, 20.1 sītāpraveśanaṃ dṛṣṭvā teṣām āsīt samāgamaḥ /
Rām, Utt, 89, 3.2 hṛdi kṛtvā tadā sītām ayodhyāṃ praviveśa saḥ //
Rām, Utt, 89, 4.1 na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ /
Agnipurāṇa
AgniPur, 5, 11.2 vīryaśuklāṃ ca janakaḥ sītāṃ kanyāṃ tvayonijām //
AgniPur, 6, 3.1 rātrau tvaṃ sītayā sārdhaṃ saṃyataḥ suvrato bhava /
AgniPur, 6, 28.2 sītayā bhāryayā sārdhaṃ sarathaḥ sasumantrakaḥ //
AgniPur, 6, 34.1 rāmalakṣmaṇasītāś ca tīrṇā āpuḥ prayāgakam /
AgniPur, 6, 35.2 sītāyai darśayāmāsa citrakūṭaṃ ca rāghavaḥ //
AgniPur, 7, 7.1 rāmasya bhāryā sītāsau tasyāsīllakṣmaṇo 'nujaḥ /
AgniPur, 7, 11.2 kharādihantū rāmasya sītāṃ bhāryāṃ harasva ca //
AgniPur, 7, 13.2 sītāgre tāṃ hariṣyāmi anyathā maraṇaṃ tava //
AgniPur, 7, 15.2 iti matvā mṛgo bhūtvā sītāgre vyacaranmuhuḥ //
AgniPur, 7, 16.1 sītayā prerito rāmaḥ śareṇāthāvadhīcca taṃ /
AgniPur, 7, 16.2 mriyamāṇo mṛgaḥ prāha hā sīte lakṣmaṇeti ca //
AgniPur, 7, 17.1 saumitriḥ sītayokto 'tha viruddhaṃ rāmamāgataḥ /
AgniPur, 7, 17.2 rāvaṇo 'pyaharat sītāṃ hatvā gṛdhraṃ jaṭāyuṣaṃ //
AgniPur, 7, 20.2 tathā sītā hṛtā nūnaṃ nāpaśyat sa gato 'tha tām //
AgniPur, 8, 4.2 sītāṃ tvaṃ prāśyase yadvat tathā rāma karomi te //
AgniPur, 8, 8.2 ānītā vānarāḥ sarve sītāyāś ca gaveṣaṇe //
AgniPur, 8, 13.1 sītārthe yo 'tyajat prāṇān rāvaṇena hato raṇe /
AgniPur, 9, 5.1 nāpaśyat pānabhūmyādau sītāṃ cintāparāyaṇaḥ /
AgniPur, 9, 6.1 rākṣasīrakṣitāṃ sītāṃ bhava bhāryeti vādinaṃ /
AgniPur, 9, 6.2 rāvaṇaṃ śiṃśapāstho 'tha neti sītāṃ tu vādinīṃ //
AgniPur, 9, 10.1 sītāṅgulīyaṃ jagrāha sāpaśyan mārutintarau /
AgniPur, 9, 11.2 rāmaḥ sīte na jānīte jñātvā tvāṃ sa nayiṣyati //
AgniPur, 9, 12.2 sābhijñānaṃ dehi me tvaṃ maṇiṃ sītādadatkapau //
AgniPur, 9, 19.1 rāmadūto rāghavāya sītāṃ dehi mariṣyasi /
AgniPur, 9, 21.1 dagdhvā laṅkāṃ rākṣasāṃś ca dṛṣṭvā sītāṃ praṇamya tām /
AgniPur, 9, 21.2 samudrapāramāgamya dṛṣṭā sīteti cābravīt //
AgniPur, 9, 23.1 dṛṣṭā sīteti rāmo 'pi hṛṣṭaḥ papraccha mārutim /
AgniPur, 9, 23.2 kathaṃ dṛṣṭvā tvayā sītā kimuvāca ca māṃ prati //
AgniPur, 9, 24.1 sītākathāmṛtenaiva siñca māṃ kāmavahnigam /
AgniPur, 9, 25.1 sītāṃ dṛṣṭvā purīṃ dagdhvā sītāmaṇiṃ gṛhāṇa vai /
AgniPur, 9, 25.1 sītāṃ dṛṣṭvā purīṃ dagdhvā sītāmaṇiṃ gṛhāṇa vai /
AgniPur, 9, 25.2 hatvā tvaṃ rāvaṇaṃ sītāṃ prāpsyase rāma mā śuca //
AgniPur, 9, 26.2 maṇiṃ dṛṣṭvā jānakī me dṛṣṭā sītā nayasva mām //
AgniPur, 9, 28.2 rāmāya dehi sītāṃ tvam ityuktenāsahāyavān //
AgniPur, 10, 12.1 sītāyā haraṇaṃ pāpaṃ kṛtaṃ tvaṃ hi gururyataḥ /
AgniPur, 10, 21.2 rāvaṇaḥ śokasaṃtaptaḥ sītāṃ hantuṃ samudyataḥ //
AgniPur, 10, 27.1 hanūmatānayadrāmaḥ sītāṃ śuddhāṃ gṛhītavān /
AgniPur, 10, 30.1 sasītaḥ puṣpake sthitvā gatamārgeṇa vai gataḥ /
AgniPur, 10, 30.2 darśayan vanadurgāṇi sītāyai hṛṣṭamānasaḥ //
AgniPur, 11, 12.2 sapauraḥ sānujaḥ sītāputro janapadānvitaḥ //
Amarakośa
AKośa, 2, 601.1 īṣā lāṅgaladaṇḍaḥ syāt sītā lāṅgalapaddhatiḥ /
Kumārasaṃbhava
KumSaṃ, 5, 61.2 tapaḥkṛśām abhyupapatsyate sakhīṃ vṛṣeva sītāṃ tadavagrahakṣatām //
Kāmasūtra
KāSū, 1, 2, 35.1 devarājaścāhalyām atibalaśca kīcako draupadīṃ rāvaṇaśca sītām apare cānye ca bahavo dṛśyante kāmavaśagā vinaṣṭā ityarthacintakāḥ //
Kāvyālaṃkāra
KāvyAl, 5, 37.1 upalapsye svayaṃ sītāmiti bhartṛnideśataḥ /
Kūrmapurāṇa
KūPur, 1, 11, 183.1 subhadrā devakī sītā vedavedāṅgapāragā /
KūPur, 1, 20, 19.2 sītā trilokavikhyātā śīlaudāryaguṇānvitā //
KūPur, 1, 20, 20.2 prāyacchajjānakīṃ sītāṃ rāmamevāśritā patim //
KūPur, 1, 20, 23.2 devo vā dānavo vāpi sa sītāṃ labdhumarhati //
KūPur, 1, 20, 32.2 parivrājakaveṣeṇa sītāṃ hṛtvā yayau purīm //
KūPur, 1, 20, 33.1 adṛṣṭvā lakṣmaṇo rāmaḥ sītāmākulitendriyau /
KūPur, 1, 20, 36.2 ānayiṣyāmi tāṃ sītāmityuktvā vicacāra ha //
KūPur, 1, 20, 37.1 mahīṃ sāgaraparyantāṃ sītādarśanatatparaḥ /
KūPur, 1, 20, 38.2 apaśyadamalāṃ sītāṃ rākṣasībhiḥ samāvṛtām //
KūPur, 1, 20, 40.1 nivedayitvā cātmānaṃ sītāyai rahasi svayam /
KūPur, 1, 20, 41.1 dṛṣṭvāṅgulīyakaṃ sītā patyuḥ paramaśobhanam /
KūPur, 1, 20, 42.1 samāśvāsya tadā sītāṃ dṛṣṭvā rāmasya cāntikam /
KūPur, 1, 20, 43.1 nivedayitvā rāmāya sītādarśanamātmavān /
KūPur, 1, 20, 46.2 ānayāmāsa tāṃ sītāṃ vāyuputrasahāyavān //
KūPur, 1, 44, 29.2 sītā cālakanandā ca sucakṣurbhadranāmikā //
KūPur, 1, 44, 30.1 pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣataḥ /
KūPur, 2, 33, 112.1 yathā rāmasya subhagā sītā trailokyaviśrutā /
KūPur, 2, 33, 113.2 sītāṃ viśālanayanāṃ cakame kālacoditaḥ //
KūPur, 2, 33, 127.1 svaṣṭvā māyāmayīṃ sītāṃ sa rāvaṇavadhepsayā /
KūPur, 2, 33, 127.2 sītāmādāya dharmiṣṭhāṃ pāvako 'ntaradhīyata //
KūPur, 2, 33, 128.1 tāṃ dṛṣṭvā tādṛśīṃ sītāṃ rāvaṇo rākṣaseśvaraḥ /
KūPur, 2, 33, 129.2 masādāyābhavat sītāṃ śaṅkākulitamānasaḥ //
KūPur, 2, 33, 130.1 sā pratyayāya bhūtānāṃ sītā māyāmayī punaḥ /
KūPur, 2, 33, 131.1 dagdhvā māyāmayīṃ sītāṃ bhagavānugradīdhitiḥ /
KūPur, 2, 33, 131.2 rāmāyādarśayat sītāṃ pāvako 'bhūt surapriyaḥ //
KūPur, 2, 33, 138.1 yā nītā rākṣaseśena sītā bhagavatāhṛtā /
Matsyapurāṇa
MPur, 13, 38.2 citrakūṭe tathā sītā vindhye vindhyādhivāsinī //
MPur, 51, 14.2 sītāṃ manasvinīṃ caiva hrādinīṃ pāvanāṃ tathā //
MPur, 122, 71.2 sītā dvitīyā vijñeyā sā caiva hi niśā smṛtā //
Viṣṇupurāṇa
ViPur, 1, 9, 141.1 rāghavatve 'bhavat sītā rukmiṇī kṛṣṇajanmani /
ViPur, 2, 2, 32.2 sītā cālakanandā ca cakṣurbhadrā ca vai kramāt //
ViPur, 2, 2, 33.1 pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣagā /
ViPur, 2, 8, 113.1 sītā cālakanandā ca cakṣurbhadrā ca saṃsthitā /
ViPur, 4, 4, 91.1 sītām ayonijāṃ janakarājatanayāṃ vīryaśulkāṃ lebhe //
ViPur, 4, 5, 28.1 tasya putrārthaṃ yajanabhuvaṃ kṛṣataḥ sīre sītā duhitā samutpannā //
Viṣṇusmṛti
ViSmṛ, 9, 9.1 pañcakṛṣṇalone sītoddhṛtamahīkaram //
ViSmṛ, 9, 17.1 kośasthāne brāhmaṇaṃ sītoddhṛtamahīkaram eva śāpayet //
Garuḍapurāṇa
GarPur, 1, 15, 91.2 sītāpatiśca vardhiṣṇurbharataśca tathaiva ca //
GarPur, 1, 52, 26.1 tathā rāmasya subhagā sītā trailokyaviśrutā /
GarPur, 1, 113, 26.2 ghanakeśī yadā sītā trayaste duḥkhabhājanam //
GarPur, 1, 138, 51.2 sīradhvajo hrasvaromṇaḥ tasya sītābhavatsutā //
GarPur, 1, 142, 13.1 hatvā sa rākṣasaṃ sītāpahārirajanīcaram /
GarPur, 1, 142, 14.2 āruhya puṣpakaṃ sārdhaṃ sītayā patibhaktayā //
GarPur, 1, 142, 17.1 rāvaṇasya gṛhe sītā sthitā bheje na rāvaṇam /
GarPur, 1, 142, 18.1 pativratā tu sā sītā hyanasūyā yathaiva tu /
GarPur, 1, 142, 28.3 pativratānasūyāyāḥ sītābhūdadhikā kila //
GarPur, 1, 143, 10.2 rāmaḥ pitṛhitārthaṃ ca lakṣmaṇena ca sītayā //
GarPur, 1, 143, 19.2 sītayā prerito rāmo mārīcaṃ nijaghāna ha //
GarPur, 1, 143, 20.1 mriyamāṇaḥ sa ca prāha hā sīte lakṣmaṇeti ca /
GarPur, 1, 143, 20.2 sītokto lakṣmaṇo 'thāgādrāmaś cānudadarśa tam //
GarPur, 1, 143, 21.1 uvāca rākṣasī māyā nūnaṃ sītā hṛteti saḥ /
GarPur, 1, 143, 27.1 sītāyā mārgaṇaṃ kartuṃ pūrvādyāśāsu sotsavān /
GarPur, 1, 143, 32.1 aṅgulīyaṃ kapirdattvā sītāṃ kauśalyamabravīt /
GarPur, 1, 143, 33.2 tacchrutvā pradadau sītā veṇīratnaṃ hanūmate //
GarPur, 1, 143, 38.1 jagdhvā phalaṃ madhuvane dṛṣṭā sītetyavedayat /
GarPur, 1, 143, 47.1 sītāṃ śuddhāṃ gṛhītvātha vimāne puṣpake sthitaḥ /
GarPur, 1, 150, 11.2 jvaramūrchāvataḥ sītairna śāmyetprathamastu saḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 3.1 tasmin sītāgatim anugate taddukūlāṅkamūrtau tanmañjīrapratimaninade nyastaniṣpandadṛṣṭiḥ /
Haṃsasaṃdeśa, 1, 14.1 drakṣyasy evaṃ priyasakha sukhaṃ laṅghitādhvā sakhīṃ te sītāṃ kṣetre janakanṛpater utthitāṃ sīrakṛṣṭe /
Hitopadeśa
Hitop, 3, 22.8 daśānano 'harat sītāṃ bandhanaṃ syān mahodadheḥ //
Kathāsaritsāgara
KSS, 3, 1, 82.2 sītādevyā na kiṃ rāmo viṣehe virahavyathām //
KSS, 3, 2, 27.2 paśyantī rāmacarite sītāṃ sehe nijavyathām //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 94.0 na hi mameyaṃ sītā kācit iti svātmīyatvena pratipattirnaṭasya //
NŚVi zu NāṭŚ, 6, 32.2, 141.0 sītāderavibhāvatvāt svakāntāsmṛtyasaṃvedanāt //
Skandapurāṇa
SkPur, 20, 28.1 tasyāṃ tu kṛṣyamāṇāyāṃ sītāyāṃ tatsamutthitaḥ /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 1.2 rāmapatnīṃ balātsītāṃ jahāra madanāturaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 48.2 sītālakṣmaṇasaṃyuktas tathā vāyusutena ca //
Haribhaktivilāsa
HBhVil, 4, 104.2 nalinī nandinī sītā mālinī ca mahāpagā /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 15.2 jalapūrvāmbusītā ca kumārī nāginī tathā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 7.3 kṛṣṇāṃ raktāṃ pītāṃ sītāṃ tathā saṃkarairmiśrām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 7.1 vāritaḥ kumbhakarṇena sītāṃ mocaya mocaya /
SkPur (Rkh), Revākhaṇḍa, 83, 13.1 evaṃ rāmāyaṇe vṛtte sītāmokṣe kṛte sati /
SkPur (Rkh), Revākhaṇḍa, 83, 31.2 lakṣmaṇaprāṇadātā ca sītāśokanivartanaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 4.1 tataḥ sītāṃ samāsādya samaṃ vānarapuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 45.1 sauvarṇīṃ ca tataḥ kṛtvā sītāṃ yajñaṃ cakāra saḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 77.1 citrakūṭe tathā sītā vindhye vindhyanivāsinī /
Sātvatatantra
SātT, 2, 34.1 jñātvā tato bhṛgukulodbhavadhīravīraṃ rāmaṃ sugaurarucirāṃ pariṇīya sītām /
SātT, 2, 35.2 hatvā krūrasurendravairihariṇaṃ mārīcasaṃjñaṃ tato laṅkeśāhṛtasītayā khalu punaḥ prāpto dṛśām īdṛśām //
SātT, 2, 37.2 chittvā rākṣasayakṣalakṣam amalā sītā saputrānujaṃ laṅkeśaṃ jvaladagninā bhagavatā cāptā punaḥ sā purī //
SātT, 2, 40.1 śrīlakṣmaṇas tadavaro vanam etya rāmaṃ sītāṃ niṣecya bahukaṣṭa āsīt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 88.2 sītāvirahavispaṣṭaroṣakṣobhitasāgaraḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 95.1 duṣṭavākkliṣṭahṛdayaḥ sītānirvāsakārakaḥ /