Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Āryāsaptaśatī

Mahābhārata
MBh, 1, 87, 4.2 asvo 'pyanīśaśca tathaiva rājaṃs tadārjavaṃ sa samādhistadāryam //
MBh, 1, 170, 15.1 nānīśair hi tadā tāta bhṛgubhir bhāvitātmabhiḥ /
MBh, 2, 59, 4.2 anīśena hi rājñaiṣā paṇe nyasteti me matiḥ //
MBh, 2, 62, 26.2 īśo vā te yadyanīśo 'tha vaiṣa vākyād asya kṣipram ekaṃ bhajasva //
MBh, 2, 63, 19.1 svapne yathaitaddhi dhanaṃ jitaṃ syāt tad evaṃ manye yasya dīvyatyanīśaḥ /
MBh, 2, 63, 20.3 yudhiṣṭhiraṃ cet pravadantyanīśam atho dāsyānmokṣyase yājñaseni //
MBh, 3, 31, 27.1 ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ /
MBh, 5, 33, 36.2 yaśca krudhyatyanīśaḥ san sa ca mūḍhatamo naraḥ //
MBh, 5, 34, 66.2 indriyāṇām anīśatvād rājāno rājyavibhramaiḥ //
MBh, 5, 53, 19.3 anīśeneva rājendra sarvam etannirarthakam //
MBh, 5, 129, 31.1 vadatyanīśam ātmānaṃ dhṛtarāṣṭro mahīpatiḥ /
MBh, 5, 148, 15.1 prayacchantu ca te rājyam anīśāste bhavantu ca /
MBh, 10, 2, 24.2 anīśaścāvamānī ca sa śīghraṃ bhraśyate śriyaḥ //
MBh, 12, 116, 6.2 indriyāṇām anīśatvād asajjanabubhūṣakaḥ //
MBh, 12, 220, 94.1 anīśasyāpramattasya bhūtāni pacataḥ sadā /
MBh, 12, 271, 38.2 sa caiva tasminnivasatyanīśo yugakṣaye tamasā saṃvṛtātmā //
MBh, 12, 271, 47.1 saṃhāravikṣepam aniṣṭam ekaṃ catvāri cānyāni vasatyanīśaḥ /
MBh, 12, 271, 48.1 saptottaraṃ teṣu vasatyanīśaḥ saṃhāravikṣepaśataṃ saśeṣam /
MBh, 12, 290, 85.2 anīśatvāt pralīyante sarpā hataviṣā iva //
MBh, 13, 59, 4.1 yācñām āhur anīśasya abhihāraṃ ca bhārata /
Manusmṛti
ManuS, 9, 103.2 bhajeran paitṛkaṃ riktham anīśās te hi jīvatoḥ //
Rāmāyaṇa
Rām, Su, 35, 63.2 anīśā kiṃ kariṣyāmi vināthā vivaśā satī //
Rām, Su, 53, 12.1 dhig astu rājasaṃ bhāvam anīśam anavasthitam /
Śvetāśvataropaniṣad
ŚvetU, 1, 2.2 saṃyoga eṣāṃ na tv ātmabhāvād ātmā hy anīśaḥ sukhaduḥkhahetoḥ //
ŚvetU, 1, 8.2 anīśaś cātmā badhyate bhoktṛbhāvāj jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 1, 9.1 jñājñau dvāv ajāv īśānīśāv ajā hyekā bhoktṛbhogārthayuktā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 31.2 jihvāstambhaḥ sa tenānnapānavākyeṣvanīśatā //
Kātyāyanasmṛti
KātySmṛ, 1, 856.2 eko hy anīśaḥ sarvatra dānādhamanavikraye //
KātySmṛ, 1, 918.2 anīśāḥ strīdhanasyoktā daṇḍyās tv apaharanti ye //
Liṅgapurāṇa
LiPur, 1, 98, 119.2 īḍyo 'nīśaḥ suravyāghro devasiṃho divākaraḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 61.2, 1.7 ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 5, 37.2 nānātvāt svakriyānīśāḥ procuḥ prāñjalayo vibhum //
BhāgPur, 11, 11, 21.1 yady anīśo dhārayituṃ mano brahmaṇi niścalam /
Bhāratamañjarī
BhāMañj, 7, 802.2 viṣamadṛśamanīśaṃ śāntamīśānamīśaṃ taruṇataraṇimālāsphāratejaḥprakāram //
Garuḍapurāṇa
GarPur, 1, 166, 30.1 jihvāstambhaḥ sa tenānnapānavākyeṣvanīśatā /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 10.1 ity anīśavacovārivelānunno 'bdhineva saḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 26.0 viruddhaścāyaṃ hetuḥ yādṛśo hi ghaṭādeḥ kartā kulālādiḥ kleśādibhāg anīśo vinaśvaraśca tādṛk jagato'pi kartā prāpnoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 38.0 ata eva bhavadudbhāvitaḥ pratītivirodho'pi nirastaḥ ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 4.0 na caiṣāṃ malamāyākarmaṇāṃ pariṇāmakatvamanīśena suśakamityuktam //
Āryāsaptaśatī
Āsapt, 2, 509.1 vimukhe caturmukhe śritavati cānīśabhāvam īśe'pi /