Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Vaitānasūtra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna

Atharvaveda (Śaunaka)
AVŚ, 8, 9, 16.2 ṣaḍyogaṃ sīram anu sāma sāma ṣaṭ āhur dyāvāpṛthivīḥ ṣaṭ urvīḥ //
Kauśikasūtra
KauśS, 13, 2, 17.1 sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā //
KauśS, 13, 28, 13.0 sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā //
KauśS, 13, 34, 13.0 sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā //
Vaitānasūtra
VaitS, 5, 1, 30.1 sīrā yuñjantīti sīraṃ yujyamānam //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 262.2 dṛśyante yasya sīmāntāḥ sīramantaḥ sasaṃkaṭāḥ //
Daśakumāracarita
DKCar, 2, 3, 193.1 gṛhapatiśca mamāntaraṅgabhūto janapadamahattaraḥ śatahalir alīkavādaśīlam avalepavantaṃ duṣṭagrāmaṇyamanantasīraṃ janapadakopena ghātayeyamiti daṇḍadharānuddhārakarmaṇi matprayogānniyoktumabhyupāgamat //
Divyāvadāna
Divyāv, 9, 12.0 kathaṃ meṇḍhakadāsaḥ sa yadaikaṃ halasīraṃ kṛṣati tadā sapta sīrāḥ kṛṣṭā bhavanti //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //