Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 117.2 rukmaṃ raupyaṃ tāmrasīsaṃ vaṅgakāntaśaṭhaṃ hyayaḥ //
ĀK, 1, 4, 150.2 saurāṣṭraṃ cājamodaṃ ca sarjīṃ sīsameva ca //
ĀK, 1, 24, 201.2 sūtakasyāṣṭamaṃ bhāgaṃ hāṭakaṃ sīsameva vā //
ĀK, 1, 25, 47.2 iti siddhaṃ hi tat sīsaṃ karṣamātrāvaśeṣitam //
ĀK, 2, 1, 197.2 hemastāro ravimayaḥ sīsātmā vaṅgarūpadhṛk //
ĀK, 2, 6, 16.1 lekhanaṃ pittalaṃ kiṃcit trapu sīsaṃ ca tadguṇam /
ĀK, 2, 6, 18.2 sīsaṃ tu vaṅgasāmyaṃ syādrasavīryavipākataḥ //
ĀK, 2, 6, 20.2 pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
ĀK, 2, 9, 79.1 pattrasīsā pattravatpatrā trivarṣātphaladāyinī /