Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 10, 1.1 sīsāyānv āha varuṇaḥ sīsāyāgnir upāvati /
AVP, 1, 10, 1.1 sīsāyānv āha varuṇaḥ sīsāyāgnir upāvati /
AVP, 1, 10, 1.2 sīsaṃ ma indraḥ prāyachad amīvāyās tu cātanam //
AVP, 1, 10, 4.2 sīsena vidhyāmas tvā yathā no 'so avīrahā //
Atharvaveda (Śaunaka)
AVŚ, 1, 16, 2.1 sīsāyādhy āha varuṇaḥ sīsāyāgnir upāvati /
AVŚ, 1, 16, 2.1 sīsāyādhy āha varuṇaḥ sīsāyāgnir upāvati /
AVŚ, 1, 16, 2.2 sīsaṃ ma indraḥ prāyacchat tad aṅga yātucātanam //
AVŚ, 1, 16, 4.2 taṃ tvā sīsena vidhyāmo yathā no 'so avīrahā //
AVŚ, 12, 2, 1.1 naḍam āroha na te atra loka idaṃ sīsaṃ bhāgadheyaṃ ta ehi /
AVŚ, 12, 2, 19.1 sīse mṛḍḍhvaṃ naḍe mṛḍḍhvam agnau saṃkasuke ca yat /
AVŚ, 12, 2, 20.1 sīse malaṃ sādayitvā śīrṣaktim upabarhaṇe /
AVŚ, 12, 2, 53.1 aviḥ kṛṣṇā bhāgadheyaṃ paśūnāṃ sīsaṃ kravyād api candraṃ ta āhuḥ /
Chāndogyopaniṣad
ChU, 4, 17, 7.2 suvarṇena rajataṃ rajatena trapu trapuṇā sīsaṃ sīsena lohaṃ lohena dāru dāru carmaṇā //
ChU, 4, 17, 7.2 suvarṇena rajataṃ rajatena trapu trapuṇā sīsaṃ sīsena lohaṃ lohena dāru dāru carmaṇā //
Gautamadharmasūtra
GautDhS, 3, 4, 23.1 ṣaṇḍhe palālabhāraḥ sīsamāṣaś ca //
Gopathabrāhmaṇa
GB, 1, 1, 14, 8.0 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena lohaṃ lohena sīsaṃ sīsena trapv evam evāsya yajñasya viriṣṭaṃ saṃdhīyate //
GB, 1, 1, 14, 8.0 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena lohaṃ lohena sīsaṃ sīsena trapv evam evāsya yajñasya viriṣṭaṃ saṃdhīyate //
Kauśikasūtra
KauśS, 1, 8, 18.0 sīsanadīsīse ayorajāṃsi kṛkalāsaśiraḥ sīnāni //
KauśS, 2, 7, 29.0 abhīvartena iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvartottamābhyām ācṛtati //
KauśS, 4, 10, 4.0 palāśe sīseṣūttarān //
KauśS, 4, 10, 5.0 sīsānyadhiṣṭhāpyāplāvayati //
KauśS, 6, 1, 23.0 ye 'māvāsyāṃ iti saṃnahya sīsacūrṇāni bhakte 'laṃkāre //
KauśS, 7, 2, 17.0 hataṃ tardaṃ iti ayasā sīsaṃ karṣann urvarāṃ parikrāmati //
KauśS, 9, 3, 7.1 sīsaṃ darvyām avadhāyodgrathya manthaṃ juhvañśamayet //
KauśS, 9, 3, 15.1 uttamavarjaṃ jyeṣṭhasyāñjalau sīsāni //
KauśS, 9, 3, 16.1 asmin vayaṃ yad ripraṃ sīse mṛḍḍhvam ity abhyavanejayati //
KauśS, 11, 7, 19.0 asmin vayaṃ yad ripraṃ sīse mṛḍḍhvam ity abhyavanejayati //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 2.0 apare 'nte sīsaṃ nidadhāti //
KātyŚS, 15, 5, 24.0 ākramya pādena sīsaṃ nirasyati pratyastam iti //
KātyŚS, 15, 9, 28.0 vrīhīn virūḍhāvirūḍhān kṣauma upanahya krīṇāti klībāt sīsena //
KātyŚS, 20, 7, 2.0 rajatasuvarṇasīsābhir vā mantrāmnānāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 7.1 nirdagdham iti dakṣiṇāparasyāṃ diśi catuṣpathe nidhāyopadhānaṃ sīsaṃ ca tasminn adhy adhimārjayante /
KāṭhGS, 45, 7.2 sīse malimlucāmahe śīrṣṇā copabarhaṇe /
Kāṭhakasaṃhitā
KS, 12, 11, 36.0 klībāt sīsena tokmāni krīṇāti //
KS, 12, 11, 38.0 anṛtaṃ sīsam //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 2, 31.0 sīsaṃ dakṣiṇā kṛṣṇaṃ vā vāsaḥ //
MS, 2, 1, 2, 32.0 anannaṃ vai sīsam anannaṃ kṛṣṇam //
MS, 2, 4, 2, 1.0 sīsena klībāt kāryā //
MS, 2, 4, 2, 2.0 anṛtaṃ vai sīsam //
MS, 2, 11, 5, 5.0 sīsaṃ ca me trapu ca me //
MS, 3, 11, 2, 44.0 sīsena duha indriyam //
MS, 3, 11, 9, 1.1 sīsena tantraṃ manasā manīṣiṇa ūrṇāsūtreṇa kavayo vayanti /
Mānavagṛhyasūtra
MānGS, 2, 1, 10.2 sīse malimlucāmahe śiromimupabarhaṇe /
MānGS, 2, 1, 10.4 iti sīsam upadhāne nyasyādhyadhi //
Vasiṣṭhadharmasūtra
VasDhS, 2, 26.1 kṛtānnaṃ puṣpaphalamūlāni gandharasā udakaṃ cauṣadhīnāṃ rasaḥ somaś ca śastraṃ viṣaṃ māṃsaṃ ca kṣīraṃ ca savikāram ayas trapu jatu sīsaṃ ca //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 2.1 sīsena klībācchaṣpāni kṛṣṇena tasarapakṣmaṇā somavikrayiṇo vā krīṇāti //
VārŚS, 3, 2, 7, 54.1 purastāt sviṣṭakṛto rasaṃ juhoti dvātriṃśatā śṛṅgaśaphaiḥ sīsena tantram iti ṣoḍaśa dvayor dvigrāham ekaikaṃ vā juhoti //
VārŚS, 3, 3, 2, 44.0 pratyastaṃ namuceḥ śira iti bahirvedi sate sīsaṃ paṇḍagāya pratyasyati //
Āpastambadharmasūtra
ĀpDhS, 2, 16, 18.0 ekādaśe kṛṣṇāyasaṃ trapusīsam //
Āpastambaśrautasūtra
ĀpŚS, 18, 15, 6.1 tam ārohan yajamāno 'veṣṭā dandaśūkā iti dakṣiṇena padā sīsaṃ paṇḍakāya pratyasyati /
ĀpŚS, 19, 1, 1.1 tryahe purastāt sīsena klībācchaṣpāṇi krītvā kṣaume vāsasy upanahya nidhāya sautrāmaṇyās tantraṃ prakramayati //
ĀpŚS, 19, 9, 5.1 āśvinasya yūṣeṇa kuṣṭhikāṃ śaphaṃ ca pūrayitvā sīsena tantram ity aṣṭarcena pratimantraṃ dvābhyāṃ dvābhyāṃ kuṣṭhikāśaphābhyāṃ juhoti //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 10.1 tatsīsenāpajaghāna /
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 7, 1.0 aśmā jāgatam ayas traiṣṭubhaṃ loham auṣṇihaṃ sīsaṃ kākubhaṃ rajataṃ svārājyaṃ suvarṇaṃ gāyatram annaṃ vairājaṃ tṛptir ānuṣṭubhaṃ nākaṃ sāmrājyaṃ bṛhaspatir bārhataṃ brahma pāṅktaṃ prajāpatir ātichandasaṃ sāvitrī sarvavedachandasena chandaseti //
ŚāṅkhĀ, 11, 8, 6.0 sīsam iva sthiro vasāni kākubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
Arthaśāstra
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 12, 13.1 kākamecakaḥ kapotarocanāvarṇaḥ śvetarājinaddho vā visraḥ sīsadhātuḥ //
ArthaŚ, 2, 12, 23.1 lohādhyakṣas tāmrasīsatrapuvaikṛntakārakūṭavṛttakaṃsatālalohakarmāntān kārayet lohabhāṇḍavyavahāraṃ ca //
ArthaŚ, 2, 12, 24.1 lakṣaṇādhyakṣaścaturbhāgatāmraṃ rūpyarūpaṃ tīkṣṇatrapusīsāñjanānām anyatamamāṣabījayuktaṃ kārayet paṇam ardhapaṇaṃ pādam aṣṭabhāgam iti pādājīvaṃ tāmrarūpaṃ māṣakam ardhamāṣakaṃ kākaṇīm ardhakākaṇīm iti //
ArthaŚ, 2, 13, 6.1 tad yenāprāptakaṃ taccaturguṇena sīsena śodhayet //
ArthaŚ, 2, 13, 7.1 sīsānvayena bhidyamānaṃ śuṣkapaṭalair dhmāpayet //
ArthaŚ, 2, 13, 9.1 ākarodgataṃ sīsānvayena bhidyamānaṃ pākapattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet kadalīvajrakandakalke vā niṣecayet //
ArthaŚ, 2, 13, 13.1 tatsīsacaturbhāgena śodhayet //
ArthaŚ, 2, 13, 47.0 tapanīyaṃ jyeṣṭhaṃ suvarṇaṃ surāgaṃ samasīsātikrāntaṃ pākapattrapakvaṃ saindhavikayojjvālitaṃ nīlapītaśvetaharitaśukapattravarṇānāṃ prakṛtir bhavati //
ArthaŚ, 2, 13, 49.1 tāram upaśuddhaṃ vā asthitutthe catuḥ samasīse catuḥ śuṣkatutthe catuḥ kapāle trir gomaye dvir evaṃ saptadaśatutthātikrāntaṃ saindhavikayojjvālitam //
ArthaŚ, 2, 14, 27.1 sīsarūpaṃ suvarṇapattreṇāvaliptam abhyantaram aṣṭakena baddhaṃ gāḍhapeṭakaḥ //
ArthaŚ, 2, 14, 46.1 yaddviguṇavāstukānāṃ vā rūpe sīsarūpaṃ prakṣipyābhyantaram avacchindanti tad avacchedanam //
ArthaŚ, 2, 17, 14.1 kālāyasatāmravṛttakaṃsasīsatrapuvaikṛntakārakūṭāni lohāni //
ArthaŚ, 4, 1, 39.1 sīsatrapupiṇḍo viṃśatibhāgakṣayaḥ //
Mahābhārata
MBh, 5, 39, 65.2 jñeyaṃ trapumalaṃ sīsaṃ sīsasyāpi malaṃ malam //
MBh, 5, 39, 65.2 jñeyaṃ trapumalaṃ sīsaṃ sīsasyāpi malaṃ malam //
Rāmāyaṇa
Rām, Ār, 45, 41.1 yad antaraṃ kāñcanasīsalohayor yad antaraṃ candanavāripaṅkayoḥ /
Vaiśeṣikasūtra
VaiśSū, 2, 1, 7.0 trapusīsaloharajatasuvarṇānāṃ taijasānām agnisaṃyogād dravatādbhiḥ sāmānyam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 27.2 romakaṃ pāṃsujaṃ sīsaṃ kṣāraś ca lavaṇo gaṇaḥ //
AHS, Sū., 29, 58.2 tāmrāyastrapusīsāni vraṇe medaḥkaphādhike //
AHS, Śār., 6, 9.2 kārpāsabusasīsāsthikapālamusalopalam //
AHS, Utt., 13, 34.2 yaṣṭīrasaṃ ca yat sīsaṃ saptakṛtvaḥ pṛthak pṛthak //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 13.2 lekhanaṃ pittalaṃ kiṃcittrapu sīsaṃ ca tadguṇam //
Liṅgapurāṇa
LiPur, 1, 74, 11.1 vedāḥ sarve dadhimayaṃ piśācāḥ sīsanirmitam /
Nāradasmṛti
NāSmṛ, 2, 9, 11.2 śatam aṣṭapalaṃ jñeyaṃ kṣayaḥ syāt trapusīsayoḥ //
Suśrutasaṃhitā
Su, Sū., 38, 62.1 trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalaś ceti //
Su, Sū., 46, 329.1 kaṭu krimighnaṃ lavaṇaṃ trapu sīsaṃ vilekhanam /
Su, Cik., 13, 7.2 trapusīsāyasādīni pradhānānyuttarottaram //
Su, Cik., 18, 38.2 yadalpamūlaṃ traputāmrasīsapaṭṭaiḥ samāveṣṭya tadāyasair vā //
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇusmṛti
ViSmṛ, 23, 25.1 tāmrarītitrapusīsamayānām amlodakena //
ViSmṛ, 54, 19.1 śleṣmajatumadhūcchiṣṭaśaṅkhaśuktitrapusīsakṛṣṇalohaudumbarakhaḍgapātravikrayī cāndrāyaṇaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 297.2 rājatād ayasaḥ sīsāt kāṃsyāt kāryā grahāḥ kramāt //
YāSmṛ, 2, 178.2 aṣṭau trapuṇi sīse ca tāmre pañca daśāyasi //
Garuḍapurāṇa
GarPur, 1, 101, 3.2 rajatādayasaḥ sīsātkāṃsyādvarṇānnibodhata //
Madanapālanighaṇṭu
MPālNigh, 4, 13.1 sīsaṃ dhātumalaṃ nāgamuragaṃ paripiṣṭakam /
MPālNigh, 4, 13.3 sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //
Rasaprakāśasudhākara
RPSudh, 4, 24.2 tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet //
RPSudh, 5, 95.2 vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam //
RPSudh, 5, 128.2 tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ //
RPSudh, 11, 112.2 kuryāddaradakhaṇḍena samaṃ sīsaṃ ca dāpayet //
Rasaratnasamuccaya
RRS, 2, 95.1 ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ /
RRS, 5, 32.2 tatra rūpyaṃ vinikṣipya samasīsasamanvitam //
RRS, 5, 33.1 jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ /
RRS, 5, 170.2 pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
RRS, 5, 174.1 bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet /
RRS, 5, 179.1 hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /
RRS, 12, 20.1 saṃtaptasīsabhāgaṃ ca pāradaṃ gandhakaṃ kaṇām /
RRS, 14, 59.2 kramād dvitricaturniṣkaṃ mṛtāyaḥ sīsabhāskaram //
Rasaratnākara
RRĀ, R.kh., 8, 90.2 arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet //
RRĀ, Ras.kh., 3, 52.1 svarṇatārārkamuṇḍaṃ ca vaṅgasīsābhrasattvakam /
RRĀ, V.kh., 5, 47.2 ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman //
Rasendracūḍāmaṇi
RCūM, 4, 49.2 iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam //
RCūM, 10, 90.1 ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham /
RCūM, 10, 138.1 guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat /
RCūM, 14, 32.2 tatra rūpyaṃ vinikṣipya samasīsasamanvitam //
RCūM, 14, 33.1 jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ /
RCūM, 14, 145.2 pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
RCūM, 14, 149.1 bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet /
RCūM, 14, 154.1 hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /
RCūM, 14, 201.1 tatra prādeśike gartte sīsapātraṃ nidhāya ca /
RCūM, 14, 202.2 ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet //
Rasārṇava
RArṇ, 11, 57.1 hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet /
Rājanighaṇṭu
RājNigh, 13, 1.1 trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā /
RājNigh, 13, 24.1 sīsakaṃ tu jaḍaṃ sīsaṃ yavaneṣṭaṃ bhujaṃgamam /
RājNigh, 13, 26.1 sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 43.2, 3.0 sindhujanmanā saindhavena lohāḥ rūpyaṃ tāmraṃ sīsaṃ trapu aya iti pañca taiḥ suvarṇena ca pṛthagyuktā varā rasāyanamiti yojyam //
Ānandakanda
ĀK, 1, 2, 117.2 rukmaṃ raupyaṃ tāmrasīsaṃ vaṅgakāntaśaṭhaṃ hyayaḥ //
ĀK, 1, 4, 150.2 saurāṣṭraṃ cājamodaṃ ca sarjīṃ sīsameva ca //
ĀK, 1, 24, 201.2 sūtakasyāṣṭamaṃ bhāgaṃ hāṭakaṃ sīsameva vā //
ĀK, 1, 25, 47.2 iti siddhaṃ hi tat sīsaṃ karṣamātrāvaśeṣitam //
ĀK, 2, 1, 197.2 hemastāro ravimayaḥ sīsātmā vaṅgarūpadhṛk //
ĀK, 2, 6, 16.1 lekhanaṃ pittalaṃ kiṃcit trapu sīsaṃ ca tadguṇam /
ĀK, 2, 6, 18.2 sīsaṃ tu vaṅgasāmyaṃ syādrasavīryavipākataḥ //
ĀK, 2, 6, 20.2 pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
ĀK, 2, 9, 79.1 pattrasīsā pattravatpatrā trivarṣātphaladāyinī /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 15.2 trapusīsāyasādīni pradhānānyuttarottaram /
Bhāvaprakāśa
BhPr, 6, 8, 1.2 sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ //
BhPr, 6, 8, 36.1 sīsaṃ bradhnaṃ ca vapraṃ ca yogeṣṭaṃ nāganāmakam /
BhPr, 6, 8, 36.2 sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //
BhPr, 6, 8, 76.2 sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam //
BhPr, 6, 8, 76.2 sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam //
BhPr, 7, 3, 87.0 sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.2 sīsaṃ lohaṃ ca saptaite dhātavo girisambhavāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 2.2 pūtigandhi bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
Haribhaktivilāsa
HBhVil, 4, 57.2 uḍumbarāṇām amlena kṣāreṇa trapusīsayoḥ /
HBhVil, 4, 59.3 kāṃsyāyastāmraraityāni trapusīsamayāni ca //
HBhVil, 4, 64.2 amlodakena tāmrasya sīsasya trapuṇas tathā /
Kaiyadevanighaṇṭu
KaiNigh, 2, 18.2 śīśaṃ bahumalaṃ nāgamuragaṃ bhujagaṃ guru //
Mugdhāvabodhinī
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 25.2 āyaseṣv āyasānāṃ ca sīsasyāgnau viśodhanam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 73.1, 1.0 lohāṣṭakam aṣṭalohaṃ tacca svarṇaraupyatāmravaṅgasīsapittalakāntalauhatīkṣṇalauhātmakam //
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 155.2, 3.0 tadguṇānāha sīsasattvamiti //
RRSṬīkā zu RRS, 3, 155.2, 4.0 sīsasattvasyopādānaṃ kāraṇam //
RRSṬīkā zu RRS, 5, 178.2, 3.0 bhṛṣṭayantrākhye tasmin viṃśatipalamitaṃ sīsaṃ vinikṣipet //
RRSṬīkā zu RRS, 8, 5.2, 2.3 sīsaṃ lohaṃ ca saptaite dhātavo girisaṃbhavāḥ /
Yogaratnākara
YRā, Dh., 106.2 pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //