Occurrences

Gūḍhārthadīpikā

Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 1.2, 3.0 tāraḥ raupyam iti pittalo nāgaḥ sīsakaḥ sīsakaṃ tīkṣṇaloham //
ŚGDīp zu ŚdhSaṃh, 2, 11, 1.2, 3.0 tāraḥ raupyam iti pittalo nāgaḥ sīsakaḥ sīsakaṃ tīkṣṇaloham //
ŚGDīp zu ŚdhSaṃh, 2, 11, 9.2, 1.0 kāñcane svarṇe gālite nāgaṃ sīsakaṃ ṣoḍaśāṃśena nikṣipet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 daradaṃ hiṃgulaṃ svarṇatulyaṃ nāgaṃ sīsakaṃ mṛtaṃ nāgacūrṇaṃ vajrīkṣīreṇa marditam asya madhye suvarṇasya kalkaśca mriyate iti svarṇamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 4.1, 2.0 āraḥ pittaliḥ nāgaḥ sīsakaḥ hema svarṇaṃ vaṅgaṃ raṅgaṃ tīkṣṇaṃ tīkṣṇalohaṃ kāntalohaṃ vṛttaloham //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ vā abhrakaṃ ahiḥ sīsakaḥ muktā prasiddhā tāraṃ raupyaṃ mṛtaṃ hema svarṇaṃ mṛtaṃ sitābhrakaṃ śvetābhrakaṃ māritam etān karṣāṃśikān pratyekān irimedo viṭkhadiraḥ tena mardayet //