Occurrences

Aitareya-Āraṇyaka
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Aitareya-Āraṇyaka
AĀ, 5, 2, 4, 5.0 vayaṃ gha tvā sutāvanta iti pañcadaśa //
Gopathabrāhmaṇa
GB, 2, 3, 14, 10.0 ā yāhi suṣumā hi ta ā no yāhi sutāvata iti brāhmaṇācchaṃsina stotriyānurūpau //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 9, 3.2 sutāvanto havāmahe //
Pañcaviṃśabrāhmaṇa
PB, 12, 4, 3.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaś chanda ākramate 'napabhraṃśāya //
PB, 14, 4, 1.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaśchanda ākramate 'napabhraṃśāya //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 7.0 gāṃ hatvā dvādaśarātram upavāsa udake ca vāso vayaṃ gha tvā sutāvanta iti dvitīyam //
Vaitānasūtra
VaitS, 3, 11, 1.1 āyāhi suṣumā hi te ā no yāhi sutāvata iti stotriyānurūpau //
VaitS, 6, 2, 6.1 tṛtīyādīnāṃ vayaṃ gha tvā sutāvanta iti pṛṣṭhastotriyānurūpāḥ //
VaitS, 6, 3, 16.1 vayaṃ gha tvā sutāvanta ityādi baṇ mahāṁ asi sūryetyantāḥ pṛṣṭhastotriyānurūpau //
VaitS, 8, 4, 2.1 tṛtīya indreṇa saṃ hi dṛkṣase vayaṃ gha tvā sutāvantas tvaṃ na indrā bhareti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
Śatapathabrāhmaṇa
ŚBM, 13, 8, 2, 3.4 asya lokaḥ sutāvata iti /
Ṛgveda
ṚV, 1, 3, 5.1 indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ /
ṚV, 1, 84, 9.1 yaś ciddhi tvā bahubhya ā sutāvāṁ āvivāsati /
ṚV, 3, 25, 4.1 agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam /
ṚV, 3, 58, 9.2 ratho ha vām bhūri varpaḥ karikrat sutāvato niṣkṛtam āgamiṣṭhaḥ //
ṚV, 8, 17, 3.2 sutāvanto havāmahe //
ṚV, 8, 17, 4.1 ā no yāhi sutāvato 'smākaṃ suṣṭutīr upa /
ṚV, 8, 26, 22.2 sutāvanto vāyuṃ dyumnā janāsaḥ //
ṚV, 8, 33, 1.1 vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ /
ṚV, 8, 51, 6.2 taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚV, 8, 61, 14.2 taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚV, 8, 65, 6.1 sutāvantas tvā vayam prayasvanto havāmahe /
ṚV, 8, 93, 30.1 tvām id vṛtrahantama sutāvanto havāmahe /
ṚV, 8, 97, 4.2 atas tvā gīrbhir dyugad indra keśibhiḥ sutāvāṁ ā vivāsati //
ṚV, 10, 100, 11.1 kratuprāvā jaritā śaśvatāṁ ava indra id bhadrā pramatiḥ sutāvatām /
ṚV, 10, 171, 1.1 tvaṃ tyam iṭato ratham indra prāvaḥ sutāvataḥ /
Ṛgvedakhilāni
ṚVKh, 3, 3, 6.2 taṃ tvā vayaṃ maghavann indra girvaṇaḥ sutāvanto havāmahe //