Occurrences

Aitareya-Āraṇyaka
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Aitareya-Āraṇyaka
AĀ, 5, 2, 4, 5.0 vayaṃ gha tvā sutāvanta iti pañcadaśa //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 9, 3.2 sutāvanto havāmahe //
Pañcaviṃśabrāhmaṇa
PB, 12, 4, 3.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaś chanda ākramate 'napabhraṃśāya //
PB, 14, 4, 1.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaśchanda ākramate 'napabhraṃśāya //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 7.0 gāṃ hatvā dvādaśarātram upavāsa udake ca vāso vayaṃ gha tvā sutāvanta iti dvitīyam //
Vaitānasūtra
VaitS, 6, 2, 6.1 tṛtīyādīnāṃ vayaṃ gha tvā sutāvanta iti pṛṣṭhastotriyānurūpāḥ //
VaitS, 6, 3, 16.1 vayaṃ gha tvā sutāvanta ityādi baṇ mahāṁ asi sūryetyantāḥ pṛṣṭhastotriyānurūpau //
VaitS, 8, 4, 2.1 tṛtīya indreṇa saṃ hi dṛkṣase vayaṃ gha tvā sutāvantas tvaṃ na indrā bhareti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
Ṛgveda
ṚV, 8, 17, 3.2 sutāvanto havāmahe //
ṚV, 8, 26, 22.2 sutāvanto vāyuṃ dyumnā janāsaḥ //
ṚV, 8, 33, 1.1 vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ /
ṚV, 8, 51, 6.2 taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚV, 8, 61, 14.2 taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚV, 8, 65, 6.1 sutāvantas tvā vayam prayasvanto havāmahe /
ṚV, 8, 93, 30.1 tvām id vṛtrahantama sutāvanto havāmahe /
Ṛgvedakhilāni
ṚVKh, 3, 3, 6.2 taṃ tvā vayaṃ maghavann indra girvaṇaḥ sutāvanto havāmahe //