Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 16.2 ādiśet prathame piṇḍe mātaraṃ putrikāsutaḥ /
BaudhDhS, 2, 9, 6.17 oṃ bhavasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.18 oṃ śarvasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.19 om īśānasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.20 oṃ paśupater devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.21 oṃ rudrasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.22 om ugrasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.23 oṃ bhīmasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.24 oṃ mahato devasya sutaṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 29, 1.2 bṛhaspatisutasya ta inda indriyāvataḥ //
MS, 3, 11, 9, 16.2 aśvibhyāṃ dugdhaṃ bhiṣajā sarasvatī sutāsutābhyām amṛtaḥ somā induḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
VaikhGS, 3, 1, 12.0 yasmāttrīnpūrvāṃstrīnaparān ārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍhāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti //
Vaitānasūtra
VaitS, 8, 2, 10.1 anatirātre 'bhi tvā vṛṣabhā suta iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 39.2 upāsate sutaṃ jātaṃ śakuntā iva pippalam //
VasDhS, 28, 16.1 agner apatyaṃ prathamaṃ suvarṇaṃ bhūr vaiṣṇavī sūryasutāś ca gāvaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 9.1 upayāmagṛhīto 'si bṛhaspatisutasya deva soma ta indor indriyāvataḥ patnīvato grahāṁ ṛdhyāsam /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
ĀśvŚS, 9, 11, 21.0 tad vo gāya sute sacā stotram indrāya gāyata tyam u vaḥ satrāsāhaṃ satrā te anu kṛṣṭaya iti vā stotriyānurūpāḥ //
Ṛgveda
ṚV, 3, 42, 7.2 āgatyā vṛṣabhiḥ sutam //
ṚV, 6, 24, 9.1 gambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān /
ṚV, 6, 41, 5.2 śatakrato mādayasvā suteṣu prāsmāṁ ava pṛtanāsu pra vikṣu //
ṚV, 8, 21, 15.2 ni ṣadāma sacā sute //
ṚV, 9, 108, 5.1 eṣa sya dhārayā suto 'vyo vārebhiḥ pavate madintamaḥ /
ṚV, 10, 29, 6.2 varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantu pītaye madhūni //
Buddhacarita
BCar, 1, 9.2 pārśvātsuto lokahitāya jajñe nirvedanaṃ caiva nirāmayaṃ ca //
BCar, 1, 41.2 tayoḥ sutau saumya sasarjatus tatkālena śukraśca bṛhaspatiśca //
BCar, 1, 60.2 sorṇabhruvaṃ vāraṇavastikośaṃ savismayaṃ rājasutaṃ dadarśa //
BCar, 1, 66.2 kṣipraṃ vibho brūhi na me 'sti śāntiḥ snehaṃ sute vetsi hi bāndhavānām //
BCar, 1, 80.1 atha munirasito nivedya tattvaṃ sutaniyataṃ sutaviklavāya rājñe /
BCar, 1, 80.1 atha munirasito nivedya tattvaṃ sutaniyataṃ sutaviklavāya rājñe /
BCar, 1, 81.1 kṛtamitir anujāsutaṃ ca dṛṣṭvā munivacanaśravaṇe ca tanmatau ca /
BCar, 1, 81.2 bahuvidhamanukampayā sa sādhuḥ priyasutavad viniyojayāṃcakāra //
BCar, 1, 83.2 akuruta japahomamaṅgalādyāḥ paramabhavāya sutasya devatejyāḥ //
BCar, 1, 84.2 anupagatajarāḥ payasvinīr gāḥ svayamadadātsutavṛddhaye dvijebhyaḥ //
BCar, 2, 16.1 tadā hi tajjanmani tasya rājño manorivādityasutasya rājye /
BCar, 2, 17.2 tato nṛpastasya sutasya nāma sarvārthasiddho 'yamiti pracakre //
BCar, 2, 46.2 śauddhodane rāhusapatnavaktro jajñe suto rāhula eva nāmnā //
BCar, 2, 54.2 dṛṣṭvā kathaṃ putramukhaṃ suto me vanaṃ na yāyāditi nāthamānaḥ //
BCar, 3, 7.1 atho narendraḥ sutamāgatāśruḥ śirasyupāghrāya ciraṃ nirīkṣya /
BCar, 3, 23.1 dṛṣṭvā ca taṃ rājasutaṃ striyastā jājvalyamānaṃ vapuṣā śriyā ca /
BCar, 3, 38.1 athājñayā bhartṛsutasya tasya nivartayāmāsa rathaṃ niyantā /
BCar, 3, 43.1 ityūcivān rājasutaḥ sa bhūyastaṃ sānukampo naramīkṣamāṇaḥ /
BCar, 3, 50.1 bhūyaśca tasmai vidadhe sutāya viśeṣayuktaṃ viṣayapracāram /
BCar, 3, 51.1 yadā ca śabdādibhirindriyārthairantaḥpure naiva suto 'sya reme /
BCar, 3, 55.1 athābravīd rājasutaḥ sa sūtaṃ naraiścaturbhir hriyate ka eṣaḥ /
BCar, 4, 1.2 pratyujjagmurnṛpasutaṃ prāptaṃ varamiva striyaḥ //
BCar, 4, 8.2 purohitasuto dhīmānudāyī vākyamabravīt //
BCar, 4, 19.1 ṛṣyaśṛṅgaṃ munisutaṃ tathaiva strīṣvapaṇḍitam /
BCar, 4, 21.2 lalitaṃ pūrvavayasaṃ kiṃ punarnṛpateḥ sutam //
BCar, 4, 103.2 atha śrānto mantre bahuvividhamārge sasacivo na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ //
BCar, 5, 2.1 atha mantrisutaiḥ kṣamaiḥ kadācitsakhibhiścitrakathaiḥ kṛtānuyātraḥ /
BCar, 5, 17.1 naradevasutastamabhyapṛcchadvada ko 'sīti śaśaṃsa so 'tha tasmai /
BCar, 5, 82.2 vrajati nṛpasute gatasvanāstāḥ svayamabhavanvivṛtāḥ puraḥ pratolyaḥ //
BCar, 5, 83.1 pitaramabhimukhaṃ sutaṃ ca bālaṃ janamanuraktamanuttamāṃ ca lakṣmīm /
BCar, 8, 15.1 praviṣṭadīkṣastu sutopalabdhaye vratena śokena ca khinnamānasaḥ /
BCar, 8, 68.2 kalapralāpaṃ dviṣato 'pi harṣaṇaṃ śiśuṃ sutaṃ yastyajatīdṛśaṃ bata //
BCar, 8, 73.1 niśāmya ca chandakakanthakāvubhau sutasya saṃśrutya ca niścayaṃ sthiram /
BCar, 8, 74.1 tato muhūrtaṃ sutaśokamohito janena tulyābhijanena dhāritaḥ /
BCar, 8, 77.2 ahaṃ punardharmaratau sute gate mumukṣurātmānamanātmavāniva //
BCar, 9, 12.1 taṃ vṛkṣamūlasthamabhijvalantaṃ purohito rājasutaṃ babhāṣe /
BCar, 9, 12.2 yathopaviṣṭaṃ divi pārijāte bṛhaspatiḥ śakrasutaṃ jayantam //
BCar, 9, 28.1 ekaṃ sutaṃ bālamanarhaduḥkhaṃ saṃtāpamantargatamudvahantam /
BCar, 9, 34.2 saṃtāpaheturna suto na bandhurajñānanaimittika eṣa tāpaḥ //
BCar, 9, 72.2 anūnamavyastamasaktamadrutaṃ dhṛtau sthito rājasuto 'bravīdvacaḥ //
BCar, 9, 82.2 rājānaṃ priyasutalālasaṃ nu gatvā drakṣyāvaḥ kathamiti jagmatuḥ kathaṃcit //
BCar, 11, 70.2 avāyur āryairava satsutānava śriyaśca rājannava dharmamātmanaḥ //
BCar, 12, 4.1 tamāsīnaṃ nṛpasutaṃ so 'bravīnmunisattamaḥ /
BCar, 13, 7.2 so 'śvatthamūlaṃ sasuto 'bhyagacchadasvāsthyakārī manasaḥ prajānām //
BCar, 13, 14.2 śaraṃ tato 'smai visasarja māraḥ kanyāśca kṛtvā purataḥ sutāṃśca //
Carakasaṃhitā
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Śār., 2, 11.1 kanyāṃ sutaṃ vā sahitau pṛthagvā sutau sute vā tanayān bahūn vā /
Ca, Śār., 2, 11.1 kanyāṃ sutaṃ vā sahitau pṛthagvā sutau sute vā tanayān bahūn vā /
Ca, Śār., 2, 12.2 bījena kanyāṃ ca sutaṃ ca sūte yathāsvabījānyatarādhikena //
Ca, Śār., 2, 13.1 śukrādhikaṃ dvaidhamupaiti bījaṃ yasyāḥ sutau sā sahitau prasūte /
Ca, Śār., 8, 8.5 bhago'tha mitrāvaruṇā vīraṃ dadatu me sutam /
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 22, 3.1 jñānapraśamatapobhiḥ khyāto'trisuto jagaddhite'bhirataḥ /
Ca, Cik., 1, 4, 56.1 bhiṣagapyāturān sarvān svasutāniva yatnavān /
Ca, Cik., 2, 1, 4.1 putrasyāyatanaṃ hy etadguṇāścaite sutāśrayāḥ /
Lalitavistara
LalVis, 1, 79.1 athāgaman devasutā maharddhayaḥ pratītavarṇa vimalaśriyojjvalāḥ /
LalVis, 3, 51.1 evaṃ hi te devasutā mahātmā saṃbodhisattvāśca viśālaprajñā /
Mahābhārata
MBh, 1, 1, 1.36 mādrīsutau kathayatāṃ na bhavanti rogāḥ /
MBh, 1, 1, 45.1 bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ /
MBh, 1, 1, 53.2 itihāsam imaṃ cakre puṇyaṃ satyavatīsutaḥ //
MBh, 1, 1, 67.2 mādrīsutau puṣpaphale samṛddhe mūlaṃ kṛṣṇo brahma ca brāhmaṇāśca //
MBh, 1, 1, 70.4 dharmānilendrāṃs tābhiḥ sājuhāva sutavāñchayā /
MBh, 1, 1, 93.1 anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ /
MBh, 1, 1, 98.2 na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca //
MBh, 1, 1, 111.7 yadāśrauṣaṃ tīrthayātrāpravṛttaṃ pāṇḍoḥ sutaṃ sahitaṃ romaśena /
MBh, 1, 1, 113.2 sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 114.6 dakṣān pārthān me sutair agnikalpāṃstadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 116.2 tāṃ cārjunaḥ pratyagṛhṇāt sutārthe tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 152.2 amarṣaṇaṃ dharṣayataḥ sutaṃ me tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 160.3 kālābhipannā samitir mahātmanāṃ niṣūditā hetur āsīt suto me //
MBh, 1, 2, 109.4 lomaśasyāgamaścātra svargāt pāṇḍusutān prati //
MBh, 1, 2, 127.3 āraṇeyam upākhyānaṃ yatra dharmo 'nvaśāt sutam /
MBh, 1, 2, 182.3 pāñcālānāṃ prasuptānāṃ yatra droṇasutād vadhaḥ /
MBh, 1, 2, 184.3 anvadhāvata saṃkruddho bhāradvājaṃ guroḥ sutam //
MBh, 1, 2, 188.2 sutasyaitad iha proktaṃ daśamaṃ parva sauptikam //
MBh, 1, 5, 6.10 gṛtsasyāpi sutastvasya brahman sāvedaso 'bhavat /
MBh, 1, 5, 6.16 bhṛgor vinindasya sutaḥ sadyo nāma babhūva ha /
MBh, 1, 5, 6.21 ūrdhvaḥ prakāśasya suto brahmarṣir brahmavittamaḥ /
MBh, 1, 5, 6.25 jamadagniḥ sutastasya jajñe janakasaṃnibhaḥ /
MBh, 1, 5, 6.28 rāmastasya jaghanyo 'bhūn mahāstro reṇukāsutaḥ /
MBh, 1, 5, 8.1 ruror api suto jajñe śunako vedapāragaḥ /
MBh, 1, 6, 12.1 sāhaṃ tava sutasyāsya tejasā parimokṣitā /
MBh, 1, 8, 1.2 sa cāpi cyavano brahman bhārgavo 'janayat sutam /
MBh, 1, 8, 2.3 śaunakastu mahābhāgaḥ śunakasya suto 'bhavat /
MBh, 1, 13, 44.1 āstīkaṃ ca sutaṃ prāpya dharmaṃ cānuttamaṃ muniḥ /
MBh, 1, 14, 5.1 purā devayuge brahman prajāpatisute śubhe /
MBh, 1, 14, 8.1 vavre kadrūḥ sutān nāgān sahasraṃ tulyatejasaḥ /
MBh, 1, 14, 8.3 ojasā tejasā caiva vikrameṇādhikau sutau /
MBh, 1, 14, 10.1 kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau /
MBh, 1, 14, 18.2 eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati //
MBh, 1, 20, 14.8 ṛṣeḥ sutastvam asi dayāvataḥ prabho /
MBh, 1, 20, 15.40 kaśyapasya suto vidvān aruṇetyabhiviśrutaḥ /
MBh, 1, 21, 6.3 tadavasthān sutān dṛṣṭvā kadrūḥ śakram athāstuvat //
MBh, 1, 25, 7.3 kaccid vaḥ kuśalaṃ nityaṃ bhojane bahulaṃ suta /
MBh, 1, 27, 2.1 kaśyapasya dvijāteśca kathaṃ vai pakṣirāṭ sutaḥ /
MBh, 1, 28, 20.1 tān pakṣanakhatuṇḍāgrair abhinad vinatāsutaḥ /
MBh, 1, 29, 14.3 evam astviti taṃ viṣṇur uvāca vinatāsutam //
MBh, 1, 31, 1.2 bhujaṃgamānāṃ śāpasya mātrā caiva sutena ca /
MBh, 1, 32, 10.1 na marṣayanti satataṃ vinatāṃ sasutāṃ ca te /
MBh, 1, 36, 23.2 saṃrambhī kopano 'tīva viṣakalpa ṛṣeḥ sutaḥ /
MBh, 1, 40, 6.1 nṛpaṃ śiśuṃ tasya sutaṃ pracakrire sametya sarve puravāsino janāḥ /
MBh, 1, 42, 2.1 aham eva jaratkāruḥ kilbiṣī bhavatāṃ sutaḥ /
MBh, 1, 49, 5.2 tayā śaptā ruṣitayā sutā yasmān nibodha tat //
MBh, 1, 50, 7.1 kṛṣṇasya yajñaḥ satyavatyāḥ sutasya svayaṃ ca karma pracakāra yatra /
MBh, 1, 55, 1.2 pātu vaḥ kavimātaṅgo vyāsaḥ satyavatīsutaḥ /
MBh, 1, 55, 3.29 vāsastad uktaṃ vāsitvā vyāsaṃ satyavatīsutam /
MBh, 1, 55, 21.3 sutapriyaiṣī tān rājā pāṇḍavān ambikāsutaḥ /
MBh, 1, 56, 8.1 kathaṃ vyatikraman dyūte pārthau mādrīsutau tathā /
MBh, 1, 56, 9.1 kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit /
MBh, 1, 57, 28.2 nānārājyeṣu ca sutān sa samrāḍ abhyaṣecayat //
MBh, 1, 57, 30.1 ete tasya sutā rājan rājarṣer bhūritejasaḥ /
MBh, 1, 57, 57.51 mahābhiṣaksutasyaiva śaṃtanoḥ kīrtivardhanam /
MBh, 1, 57, 57.61 tasmād vāsavi bhadraṃ te yāce vaṃśakaraṃ sutam /
MBh, 1, 57, 69.21 jāyate ca sutastadvat puruṣastrīsamāgame /
MBh, 1, 57, 69.24 ṛṣyaśṛṅgo mṛgīputraḥ kaṇvo barhisutastathā /
MBh, 1, 59, 35.1 asurāṇām upādhyāyaḥ śukrastvṛṣisuto 'bhavat /
MBh, 1, 60, 1.3 ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ //
MBh, 1, 60, 7.4 pulahasya sutā rājañ śarabhāśca prakīrtitāḥ /
MBh, 1, 60, 19.2 pratyūṣaśca prabhāsaśca prabhātāyāḥ sutau smṛtau //
MBh, 1, 60, 21.1 somasya tu suto varcā varcasvī yena jāyate /
MBh, 1, 60, 22.1 ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntastathā muniḥ /
MBh, 1, 60, 40.2 bhṛgoḥ putraḥ kavir vidvāñ śukraḥ kavisuto grahaḥ //
MBh, 1, 60, 61.1 tatastvairāvataṃ nāgaṃ jajñe bhadramanā sutam /
MBh, 1, 60, 61.2 airāvataḥ sutastasyā devanāgo mahāgajaḥ //
MBh, 1, 60, 66.6 tato sutāste vijñeyāstān evāhur vanaspatīn /
MBh, 1, 61, 61.4 sa kaṃsa iti vikhyāta ugrasenasuto balī //
MBh, 1, 61, 68.1 jajñire vasavastvaṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ /
MBh, 1, 61, 86.2 abhimanyur bṛhatkīrtir arjunasya suto 'bhavat /
MBh, 1, 61, 86.16 vimukhāñśātravān sarvān kārayiṣyati me sutaḥ /
MBh, 1, 61, 88.6 prativindhyaḥ sutasomaḥ śrutakīrtistathāparaḥ /
MBh, 1, 61, 88.25 ajījanat sutaṃ cāsyāṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 61, 89.2 karṇa ityabhivikhyātaḥ pṛthāyāḥ prathamaḥ sutaḥ /
MBh, 1, 68, 2.6 śakuntale tava sutaścakravartī bhaviṣyati /
MBh, 1, 68, 13.43 praviśantaṃ nṛpasutaṃ praśaśaṃsuśca prekṣakāḥ /
MBh, 1, 68, 13.47 draṣṭukāmā nṛpasutaṃ samapadyanta bhārata /
MBh, 1, 68, 13.55 haimavatyāḥ sutam iva kumāraṃ puṣkarekṣaṇam /
MBh, 1, 68, 15.4 evam uktvā sutaṃ tatra lajjānatamukhī sthitā /
MBh, 1, 68, 16.1 tvayā hyayaṃ suto rājan mayyutpannaḥ suropamaḥ /
MBh, 1, 68, 38.1 punnāmno narakād yasmāt pitaraṃ trāyate sutaḥ /
MBh, 1, 68, 48.10 na dveṣṭi janitā putraṃ tasmād ātmā suto bhavet //
MBh, 1, 68, 53.1 sa tvaṃ svayam anuprāptaṃ sābhilāṣam imaṃ sutam /
MBh, 1, 68, 64.2 sarasīvāmala ātmānaṃ dvitīyaṃ paśya me sutam /
MBh, 1, 68, 68.6 gādhistasya suto rājā viśvāmitrastu gādhijaḥ /
MBh, 1, 69, 26.9 ṛte 'pi gardabhakṣīrāt payaḥ pāsyati me sutaḥ //
MBh, 1, 69, 29.4 sarvebhyo hyaṅgam aṅgebhyaḥ sākṣād utpadyate sutaḥ /
MBh, 1, 69, 29.5 ātmā caiva suto nāma tenaiva tava paurava /
MBh, 1, 69, 29.6 āhitaṃ hyātmanātmānaṃ parirakṣa imaṃ sutam /
MBh, 1, 69, 33.2 tasmād bhavatvayaṃ nāmnā bharato nāma te sutaḥ /
MBh, 1, 69, 37.2 hṛṣṭaḥ pramuditaścāpi pratijagrāha taṃ sutam /
MBh, 1, 70, 10.1 vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ /
MBh, 1, 70, 11.1 mārtaṇḍasya manur dhīmān ajāyata sutaḥ prabhuḥ /
MBh, 1, 70, 11.2 yamaścāpi suto jajñe khyātastasyānujaḥ prabhuḥ /
MBh, 1, 70, 22.2 dṛḍhāyuśca vanāyuśca śrutāyuścorvaśīsutāḥ //
MBh, 1, 70, 23.2 svarbhānavīsutān etān āyoḥ putrān pracakṣate //
MBh, 1, 70, 44.16 samādhāya mano buddhyā pratyagṛhṇājjarāṃ sutāt /
MBh, 1, 70, 45.1 tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ /
MBh, 1, 71, 15.1 tathetyuktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ /
MBh, 1, 71, 31.10 bṛhaspatisutaścāhaṃ kaca ityabhiviśrutaḥ /
MBh, 1, 71, 35.3 bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ /
MBh, 1, 71, 40.3 saṃrambheṇaiva kāvyo hi bṛhaspatisutaṃ kacam /
MBh, 1, 71, 46.2 saṃsiddharūpo 'si bṛhaspateḥ suta yat tvāṃ bhaktaṃ bhajate devayānī /
MBh, 1, 77, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MBh, 1, 79, 14.2 evaṃ sa turvasuṃ śaptvā yayātiḥ sutam ātmanaḥ /
MBh, 1, 79, 14.3 śarmiṣṭhāyāḥ sutaṃ druhyum idaṃ vacanam abravīt //
MBh, 1, 79, 23.29 evaṃ bruvantaṃ śaptvātha yayātiḥ sutam ātmanaḥ /
MBh, 1, 79, 23.30 śarmiṣṭhāyāḥ sutaṃ cānum idaṃ vacanam abravīt /
MBh, 1, 80, 10.2 rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛt sutaḥ /
MBh, 1, 80, 13.1 kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho /
MBh, 1, 80, 14.1 yadur jyeṣṭhastava suto jātastam anu turvasuḥ /
MBh, 1, 80, 14.2 śarmiṣṭhāyāḥ suto druhyustato 'nuḥ pūrur eva ca //
MBh, 1, 80, 18.1 mātāpitror vacanakṛddhitaḥ pathyaśca yaḥ sutaḥ /
MBh, 1, 80, 23.1 arhaḥ pūrur idaṃ rājyaṃ yaḥ sutaḥ priyakṛt tava /
MBh, 1, 80, 24.3 abhyaṣiñcat tataḥ pūruṃ rājye sve sutam ātmajam /
MBh, 1, 80, 24.5 anteṣu sa vinikṣipya nāhuṣaḥ svātmajān sutān //
MBh, 1, 80, 26.1 yadostu yādavā jātāsturvasor yavanāḥ sutāḥ /
MBh, 1, 80, 26.2 druhyor api sutā bhojā anostu mlecchajātayaḥ //
MBh, 1, 88, 20.3 pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kasyāsi sutaśca kasya /
MBh, 1, 89, 6.1 manasyur abhavat tasmācchūraḥ śyenīsutaḥ prabhuḥ /
MBh, 1, 89, 10.5 anādhṛṣṭisutāstāta rājasūyāśvamedhinaḥ //
MBh, 1, 89, 11.2 matinārasutā rājaṃś catvāro 'mitavikramāḥ /
MBh, 1, 89, 13.1 ilinaṃ tu sutaṃ taṃsur janayāmāsa vīryavān /
MBh, 1, 89, 14.1 rathaṃtaryāṃ sutān pañca pañcabhūtopamāṃstataḥ /
MBh, 1, 89, 16.3 śakuntalāyāṃ bharato dauḥṣantir abhavat sutaḥ /
MBh, 1, 89, 20.2 tataḥ sa vitatho nāma bhumanyor abhavat sutaḥ //
MBh, 1, 89, 21.2 puṣkariṇyām ṛcīkasya bhumanyor abhavan sutāḥ /
MBh, 1, 89, 28.3 viduḥ saṃvaraṇaṃ śūram ṛkṣād rāthaṃtarīsutam //
MBh, 1, 89, 51.7 dhārtarāṣṭrasutān āhustrīn etān prathitān bhuvi /
MBh, 1, 91, 16.2 pratīpasya suto rājā śaṃtanur nāma dhārmikaḥ /
MBh, 1, 92, 12.2 evam apyastu dharmajña saṃyujyeyaṃ sutena te /
MBh, 1, 92, 15.2 putraiḥ puṇyaiḥ priyaiścāpi svargaṃ prāpsyati te sutaḥ //
MBh, 1, 92, 17.2 tapastepe sutasyārthe sabhāryaḥ kurunandana /
MBh, 1, 92, 45.5 jātaṃ jātaṃ ca vai hanti sā strī sapta varān sutān /
MBh, 1, 92, 47.1 mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti /
MBh, 1, 92, 52.2 vasavaste sutā jātā rājaṃllokasya kīrtaye /
MBh, 1, 92, 54.3 ayaṃ tava sutasteṣāṃ vīryeṇa kulanandanaḥ /
MBh, 1, 92, 55.2 matprasūtaṃ vijānīhi gaṅgādattam imaṃ sutam /
MBh, 1, 94, 28.2 śaṅkamānaḥ sutaṃ gaṅgām abravīd darśayeti ha /
MBh, 1, 94, 28.3 śaṅkamānaḥ sutaṃ prāpya gaṅgā vacanam abravīt //
MBh, 1, 94, 31.5 gṛhāṇemaṃ mahārāja mayā saṃvardhitaṃ sutam /
MBh, 1, 94, 58.2 asaṃśayaṃ tvam evaikaḥ śatād api varaḥ sutaḥ //
MBh, 1, 96, 23.4 ānināya sa kāśyasya sutāḥ sāgaragāsutaḥ //
MBh, 1, 96, 43.2 ānayāmāsa kāśyasya sutāḥ sāgaragāsutaḥ //
MBh, 1, 98, 17.19 ahaṃ tvāṃ bharaṇaṃ kṛtvā jātyandhaṃ sasutā sadā /
MBh, 1, 98, 17.22 pratyuvāca tataḥ patnīṃ pradveṣīṃ sasutāṃ tadā /
MBh, 1, 98, 32.2 aṅgo vaṅgaḥ kaliṅgaśca puṇḍraḥ suhmaśca te sutāḥ /
MBh, 1, 99, 23.1 tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam /
MBh, 1, 99, 29.1 vidhātṛvihitaḥ sa tvaṃ yathā me prathamaḥ sutaḥ /
MBh, 1, 99, 29.2 vicitravīryo brahmarṣe tathā me 'varajaḥ sutaḥ //
MBh, 1, 100, 13.3 ambālikāṃ samādhāya tasyāṃ satyavatī sutam /
MBh, 1, 100, 17.2 tasmād eṣa sutastubhyaṃ pāṇḍur eva bhaviṣyati //
MBh, 1, 100, 21.12 andhaṃ dṛṣṭvāmbikāputraṃ jātaṃ satyavatī sutam /
MBh, 1, 100, 30.5 gandhavatyā tathaivokto dharmarūpaṃ sutaṃ prati /
MBh, 1, 100, 30.6 nāham asmi punar yoktuṃ śakto mātaḥ sutaṃ prati //
MBh, 1, 102, 20.4 rūpayauvanasampannāṃ sutāṃ sāgaragāsutaḥ /
MBh, 1, 104, 11.2 ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ /
MBh, 1, 105, 7.44 sa tāṃ mādrīm upādāya bhīṣmaḥ sāgaragāsutaḥ /
MBh, 1, 106, 12.2 rūpayauvanasampannāṃ sa śuśrāvāpagāsutaḥ //
MBh, 1, 107, 4.1 kathaṃ caikaḥ sa vaiśyāyāṃ dhṛtarāṣṭrasuto 'bhavat /
MBh, 1, 107, 8.3 gāndhāryām āhite garbhe pāṇḍur ambālikāsutaḥ /
MBh, 1, 107, 10.1 śrutvā kuntīsutaṃ jātaṃ bālārkasamatejasam /
MBh, 1, 107, 15.1 jyeṣṭhaṃ kuntīsutaṃ jātaṃ śrutvā ravisamaprabham /
MBh, 1, 107, 24.6 sa jātamātra evātha dhṛtarāṣṭrasuto nṛpa /
MBh, 1, 107, 25.1 jātamātre sute tasmin dhṛtarāṣṭro 'bravīd idam /
MBh, 1, 107, 25.5 etasminn antare rājā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 1, 107, 29.4 utthitāni sute jāte jyeṣṭhe te puruṣarṣabha /
MBh, 1, 107, 30.1 vyaktaṃ kulāntakaraṇo bhavitaiṣa sutastava /
MBh, 1, 111, 28.1 svayaṃjātaḥ praṇītaśca parikrītaśca yaḥ sutaḥ /
MBh, 1, 111, 28.2 tatsamaṃ putrikāsutaḥ /
MBh, 1, 111, 30.1 pūrvapūrvatamābhāve matvā lipseta vai sutam /
MBh, 1, 112, 33.2 trīñ śālvāṃścaturo madrān sutān bharatasattama //
MBh, 1, 114, 5.1 samṛddhayaśasaṃ kuntī suṣāva samaye sutam /
MBh, 1, 114, 5.2 jātamātre sute tasmin vāg uvācāśarīriṇī //
MBh, 1, 114, 6.3 yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ //
MBh, 1, 114, 8.1 dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍustāṃ punar abravīt /
MBh, 1, 114, 8.2 prāhuḥ kṣatraṃ balajyeṣṭhaṃ balajyeṣṭhaṃ sutaṃ vṛṇu /
MBh, 1, 114, 8.10 sa no yaṃ dāsyati sutaṃ sa prāṇabalavān nṛṣu /
MBh, 1, 114, 11.11 snātvā tu sutam ādāya daśame 'hani yādavī /
MBh, 1, 114, 11.19 trāsāt tasyāḥ sutastvaṅkāt papāta bharatarṣabha /
MBh, 1, 114, 23.3 sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināśanam //
MBh, 1, 114, 34.6 śakrājñayā mahābāhustān vadhiṣyati te sutaḥ //
MBh, 1, 115, 16.2 tāvāgamya sutau tasyāṃ janayāmāsatur yamau //
MBh, 1, 115, 21.7 pāṇḍur dṛṣṭvā sutāṃstāṃstu devarūpān mahaujasaḥ /
MBh, 1, 115, 25.1 evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ /
MBh, 1, 116, 27.1 na cāpyahaṃ vartayantī nirviśeṣaṃ suteṣu te /
MBh, 1, 116, 27.3 tvaṃ tu matsutayor nityaṃ tvatsuteṣu samā sadā //
MBh, 1, 116, 27.3 tvaṃ tu matsutayor nityaṃ tvatsuteṣu samā sadā //
MBh, 1, 116, 28.1 tasmān me sutayoḥ kunti vartitavyaṃ svaputravat /
MBh, 1, 116, 30.46 mūrdhnyupāghrāya bahuśaḥ pārthān ātmasutau tathā /
MBh, 1, 117, 20.14 tapasā divyacakṣuṣṭvāt paśyāmaste tathā sutān /
MBh, 1, 117, 20.20 asūta putrān kuntī ca mādrī ca dvau sutāvapi //
MBh, 1, 117, 30.1 ime tayoḥ śarīre dve sutāśceme tayor varāḥ /
MBh, 1, 118, 1.3 bhīṣmaprabhṛtayo mātrā jagṛhustān sutān saha //
MBh, 1, 118, 5.2 yasya pañca sutā vīrā jātāḥ surasutopamāḥ /
MBh, 1, 118, 5.2 yasya pañca sutā vīrā jātāḥ surasutopamāḥ /
MBh, 1, 118, 16.3 anidhāya sutān rājye vane jātān yaśasvinaḥ /
MBh, 1, 119, 38.65 dīrghāyuṣastava sutā yathovāca mahāmuniḥ /
MBh, 1, 119, 38.68 kuntī cintāparā bhūtvā sahāsīnā sutair gṛhe /
MBh, 1, 119, 43.116 tataḥ prasuptaṃ manye 'haṃ pāpena nihataṃ sutam /
MBh, 1, 119, 43.119 dīrghāyuṣaḥ sutāstubhyaṃ tathā hy ṛṣir abhāṣata /
MBh, 1, 121, 2.16 kathaṃ cāsya suto jātaḥ so 'śvatthāmāstravittamaḥ /
MBh, 1, 121, 8.2 tasyāpi drupado nāma tadā samabhavat sutaḥ //
MBh, 1, 121, 15.1 sutena tena suprīto bhāradvājastato 'bhavat /
MBh, 1, 122, 31.18 taṃ dṛṣṭvā nṛtyamānaṃ tu bālaiḥ parivṛtaṃ sutam /
MBh, 1, 122, 31.21 piṣṭodakaṃ suto yasya pītvā kṣīrasya tṛṣṇayā /
MBh, 1, 122, 39.1 pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha /
MBh, 1, 123, 10.1 tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ /
MBh, 1, 123, 24.2 niṣādādhipater vīrā hiraṇyadhanuṣaḥ sutam /
MBh, 1, 123, 28.2 astyanyo bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ //
MBh, 1, 125, 11.1 eṣa kuntīsutaḥ śrīmān eṣa pāṇḍavamadhyamaḥ /
MBh, 1, 128, 4.36 nānānṛpasutān vīrān sainyāni vividhāni ca /
MBh, 1, 129, 4.1 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃstadā /
MBh, 1, 129, 4.3 rājyaprāptiṃ ca samprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā /
MBh, 1, 129, 16.1 te vayaṃ rājavaṃśena hīnāḥ saha sutair api /
MBh, 1, 129, 18.23 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃstadā /
MBh, 1, 129, 18.28 rājyaprāptiṃ ca samprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā /
MBh, 1, 129, 18.57 suvisrabdhān pāṇḍusutān saha mātrā vivāsaya /
MBh, 1, 129, 18.67 te vayaṃ rājavaṃśena hīnāḥ saha sutair api /
MBh, 1, 136, 7.2 purābhyāsakṛtasnehā sakhī kuntyāḥ samā sutaiḥ /
MBh, 1, 136, 8.2 saha sarvaiḥ sutai rājaṃstasminn eva niveśane /
MBh, 1, 137, 12.2 satkārayantu tān vīrān kuntirājasutāṃ ca tām //
MBh, 1, 137, 16.14 tataḥ pravyathito bhīṣmaḥ pāṇḍurājasutān mṛtān /
MBh, 1, 137, 16.73 saguhāṃ kārayitvā te kuntyā pāṇḍusutāstadā /
MBh, 1, 138, 8.14 sthātuṃ na śaktāḥ kauravyāḥ kiṃ bibheṣi vṛthā suta /
MBh, 1, 138, 19.1 dharmād indrācca vāyośca suṣuve yā sutān imān /
MBh, 1, 138, 29.6 nanvadya sasutāmātyaṃ sakarṇānujasaubalam /
MBh, 1, 143, 10.2 bhartrānena mahābhāge saṃyojaya sutena te //
MBh, 1, 144, 13.1 jīvaputri sutaste 'yaṃ dharmaputro yudhiṣṭhiraḥ /
MBh, 1, 144, 17.2 pitṛpaitāmahaṃ rājyam iha bhokṣyanti te sutāḥ /
MBh, 1, 145, 19.1 tatastaṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca /
MBh, 1, 145, 29.7 tyāgo 'yaṃ mama samprāpto mama vā me sutasya vā /
MBh, 1, 145, 29.10 athavāhaṃ na śakṣyāmi svayaṃ martuṃ sutaṃ mama /
MBh, 1, 146, 8.1 samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā /
MBh, 1, 146, 8.2 na tvahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe //
MBh, 1, 146, 9.2 kathaṃ syātāṃ sutau bālau bhaveyaṃ ca kathaṃ tvaham //
MBh, 1, 146, 22.7 mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ /
MBh, 1, 146, 23.1 parityaktaḥ sutaścāyaṃ duhiteyaṃ tathā mayā /
MBh, 1, 146, 28.2 anujānīhi mām ārya sutau me parirakṣa ca /
MBh, 1, 147, 18.5 tad vyavasya tathāmbāyā hitaṃ svasya sutasya ca /
MBh, 1, 147, 20.1 tataḥ praruditān sarvān niśamyātha sutastayoḥ /
MBh, 1, 149, 2.1 ekastava suto bālaḥ kanyā caikā tapasvinī /
MBh, 1, 149, 3.1 mama pañca sutā brahmaṃsteṣām eko gamiṣyati /
MBh, 1, 149, 14.2 vīryavān mantrasiddhaśca tejasvī ca suto mama //
MBh, 1, 149, 18.1 guruṇā cānanujñāto grāhayed yaṃ suto mama /
MBh, 1, 150, 6.1 kathaṃ parasutasyārthe svasutaṃ tyaktum icchasi /
MBh, 1, 150, 6.1 kathaṃ parasutasyārthe svasutaṃ tyaktum icchasi /
MBh, 1, 154, 6.2 tasyāpi drupado nāma tadā samabhavat sutaḥ //
MBh, 1, 154, 9.1 vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto 'bravīt /
MBh, 1, 154, 22.1 tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi /
MBh, 1, 155, 35.3 sutārthenoparuddhāsmi tiṣṭha yāja mama priye /
MBh, 1, 155, 47.1 tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī /
MBh, 1, 156, 2.1 tataḥ kuntī sutān dṛṣṭvā vibhrāntān gatacetasaḥ /
MBh, 1, 156, 11.1 tata āmantrya taṃ vipraṃ kuntī rājan sutaiḥ saha /
MBh, 1, 157, 1.3 ājagāmātha tān draṣṭuṃ vyāsaḥ satyavatīsutaḥ //
MBh, 1, 162, 5.1 bhūtalād bhūmipāleśaṃ piteva patitaṃ sutam /
MBh, 1, 165, 40.11 visasarja mahābhāge vasiṣṭhe brahmaṇaḥ sute /
MBh, 1, 166, 40.1 vasiṣṭho ghātitāñśrutvā viśvāmitreṇa tān sutān /
MBh, 1, 167, 1.2 tato dṛṣṭvāśramapadaṃ rahitaṃ taiḥ sutair muniḥ /
MBh, 1, 167, 14.2 ayaṃ kukṣau samutpannaḥ śakter garbhaḥ sutasya te /
MBh, 1, 170, 6.1 tam imaṃ tāta yācadhvam aurvaṃ mama sutottamam /
MBh, 1, 176, 7.6 sutavairaprasaṅgācca bhīṣmād bhayam acintayat /
MBh, 1, 178, 17.48 jaharṣa rāmeṇa sa pīḍya hastaṃ hastaṃ gatāṃ pāṇḍusutasya matvā /
MBh, 1, 178, 18.2 kuntīsuto jiṣṇur iyeṣa kartuṃ sajyaṃ dhanustat saśaraṃ sa vīraḥ //
MBh, 1, 179, 22.5 ādāya śuklaṃ varamālyadāma jagāma kuntīsutam utsmayantī /
MBh, 1, 180, 21.2 muktā hi tasmājjatuveśmadāhān mayā śrutāḥ pāṇḍusutāḥ pṛthā ca //
MBh, 1, 180, 22.8 sa vāñchati sma prayatāma vīra parābhavaṃ pāṇḍusutā na yānti //
MBh, 1, 181, 32.1 tat karma bhīmasya samīkṣya kṛṣṇaḥ kuntīsutau tau pariśaṅkamānaḥ /
MBh, 1, 181, 39.2 ityevaṃ cintayāmāsa sutasnehānvitā pṛthā /
MBh, 1, 182, 9.1 ahaṃ tato nakulo 'nantaraṃ me mādrīsutaḥ sahadevo jaghanyaḥ /
MBh, 1, 183, 4.1 tato 'bravīd vāsudevo 'bhigamya kuntīsutaṃ dharmabhṛtāṃ variṣṭham /
MBh, 1, 184, 8.1 kuśaistu bhūmau śayanaṃ cakāra mādrīsutaḥ sahadevastarasvī /
MBh, 1, 184, 12.1 teṣāṃ kathāstāḥ parikīrtyamānāḥ pāñcālarājasya sutastadānīm /
MBh, 1, 185, 3.2 cakrāma vajrīva diteḥ suteṣu sarvaiśca devair ṛṣibhiśca juṣṭaḥ /
MBh, 1, 185, 14.2 vidyāma yuṣmān iti bhāṣamāṇo mahātmanaḥ pāṇḍusutāḥ stha kaccit //
MBh, 1, 186, 15.2 samarcayāmāsur upetya hṛṣṭāḥ kuntīsutān pārthivaputrapautrān //
MBh, 1, 187, 31.2 tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaśca me sutaḥ /
MBh, 1, 189, 35.2 divyaṃ cakṣuḥ paśya kuntīsutāṃstvaṃ puṇyair divyaiḥ pūrvadehair upetān //
MBh, 1, 189, 40.1 sa tad dṛṣṭvā mahad āścaryarūpaṃ jagrāha pādau satyavatyāḥ sutasya /
MBh, 1, 192, 5.1 brahmarūpadharāñ śrutvā pāṇḍurājasutāṃstadā /
MBh, 1, 192, 7.131 tataḥ pāṇḍusutān dṛṣṭvā rathasthān āttakārmukān /
MBh, 1, 192, 7.140 jayadrathasutaṃ tatra jaghāna pitur antike /
MBh, 1, 192, 7.143 tau sutau nihatau dṛṣṭvā rājasiṃhau tarasvinau /
MBh, 1, 192, 12.4 udvāhya rājñāṃ tair nyastaṃ pādaṃ vāmaṃ pṛthāsutaiḥ /
MBh, 1, 192, 22.10 mayā śrutā yadā vahner dagdhāḥ pāṇḍusutā iti /
MBh, 1, 192, 22.13 tattvataḥ śṛṇu me kṣattaḥ susahāyāḥ sutā mama /
MBh, 1, 195, 2.1 gāndhāryāśca yathā putrāstathā kuntīsutā matāḥ /
MBh, 1, 195, 13.3 yadā prabhṛti dagdhāste kuntibhojasutāsutāḥ //
MBh, 1, 197, 5.2 samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca //
MBh, 1, 197, 18.1 tathaiva kṛtinau yuddhe yamau yamasutāviva /
MBh, 1, 199, 19.2 yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ //
MBh, 1, 199, 22.16 yathā sukhaṃ tathā kuntī raṃsyate svagṛhe sutaiḥ /
MBh, 1, 199, 22.20 bhīṣmadroṇau tathā karṇo bāhlīkaḥ sasutastadā /
MBh, 1, 199, 25.26 dṛṣṭvā kuntīsutaṃ śreṣṭham ājamīḍhaṃ yudhiṣṭhiram /
MBh, 1, 199, 25.53 mūrdhāvasiktaṃ pāṇḍusutam abhyanandanta pāṇḍavāḥ /
MBh, 1, 199, 25.62 vināśitaṃ munigaṇair lobhān munisutasya tu /
MBh, 1, 206, 16.1 agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā /
MBh, 1, 207, 21.3 tasmād ekaḥ suto yo 'syāṃ jāyate bhārata tvayā //
MBh, 1, 207, 23.4 tasyāṃ sute samutpanne pariṣvajya varāṅganām /
MBh, 1, 210, 16.2 kuntīsutasya pūjārtham api niṣkuṭakeṣvapi //
MBh, 1, 213, 71.2 lebhe pañca sutān vīrāñ śubhān pañcācalān iva //
MBh, 1, 213, 75.1 sute somasahasre tu somārkasamatejasam /
MBh, 1, 217, 6.1 samāliṅgya sutān anye pitṝn mātṝṃstathāpare /
MBh, 1, 218, 5.1 aśvasenastu tatrāsīt takṣakasya suto balī /
MBh, 1, 220, 12.1 tad apākriyate sarvaṃ yajñena tapasā sutaiḥ /
MBh, 1, 220, 17.3 bālān sutān aṇḍagatān mātrā saha munir vane //
MBh, 1, 220, 25.2 gacchanti saha patnībhiḥ sutair api ca śāśvatīm //
MBh, 1, 221, 5.1 aśaktimattvācca sutā na śaktāḥ saraṇe mama /
MBh, 1, 221, 6.2 kathaṃ pradīptājjvalanād vimucyeran sutā mama /
MBh, 1, 221, 11.1 nāpaśyat svadhiyā mokṣaṃ svasutānāṃ tadānalāt /
MBh, 1, 221, 12.2 asmāsu hi vinaṣṭeṣu bhavitāraḥ sutāstava /
MBh, 1, 221, 14.1 mā vai kulavināśāya snehaṃ kārṣīḥ suteṣu naḥ /
MBh, 1, 224, 1.2 mandapālo 'pi kauravya cintayānaḥ sutāṃstadā /
MBh, 1, 224, 8.1 na te suteṣvavekṣāsti tān ṛṣīn uktavān asi /
MBh, 1, 224, 18.2 rorūyamāṇā kṛpaṇā sutān dṛṣṭavatī vane //
MBh, 1, 224, 20.2 atha te sarva evainaṃ nābhyanandanta vai sutāḥ /
MBh, 1, 224, 22.2 jyeṣṭhaḥ sutaste katamaḥ katamastadanantaraḥ /
MBh, 1, 224, 24.2 kiṃ te jyeṣṭhe sute kāryaṃ kim anantarajena vā /
MBh, 2, 2, 23.5 dārukeṇa ca sūtena sahito devakīsutaḥ /
MBh, 2, 4, 11.1 tittirir yājñavalkyaśca sasuto lomaharṣaṇaḥ /
MBh, 2, 4, 28.1 akrūraḥ kṛtavarmā ca sātyakiśca śineḥ sutaḥ /
MBh, 2, 16, 1.2 jātasya bhārate vaṃśe tathā kuntyāḥ sutasya ca /
MBh, 2, 16, 23.7 sa uvāca muniṃ rājā bhagavannāsti me sutaḥ /
MBh, 2, 16, 47.2 bṛhadratha sutaste 'yaṃ maddattaḥ pratigṛhyatām //
MBh, 2, 17, 7.1 so 'vardhata mahātejā magadhādhipateḥ sutaḥ /
MBh, 2, 19, 5.2 auśīnaryām ajanayat kākṣīvādīn sutān ṛṣiḥ //
MBh, 2, 20, 21.2 mā gamaḥ sasutāmātyaḥ sabalaśca yamakṣayam //
MBh, 2, 28, 37.2 mādrīsutastataḥ prāyād vijayī dakṣiṇāṃ diśam //
MBh, 2, 28, 41.2 sa cāsya sasuto rājan pratijagrāha śāsanam //
MBh, 2, 28, 50.1 bharukacchaṃ gato dhīmān dūtānmādravatīsutaḥ /
MBh, 2, 29, 18.2 tato mādrīsutaḥ śrīmān dhanaṃ tasmai nyavedayat //
MBh, 2, 30, 19.1 so 'ham icchāmi tat sarvaṃ vidhivad devakīsuta /
MBh, 2, 30, 34.1 svayaṃ brahmatvam akarot tasya satyavatīsutaḥ /
MBh, 2, 34, 6.2 vasudeve sthite vṛddhe katham arhati tatsutaḥ //
MBh, 2, 42, 6.1 eṣa naḥ śatrur atyantaṃ pārthivāḥ sātvatīsutaḥ /
MBh, 2, 42, 42.2 droṇaṃ ca sasutaṃ vīraṃ sahadevo mahārathaḥ //
MBh, 2, 43, 32.2 dṛṣṭvā kuntīsute śubhrāṃ śriyaṃ tām āhṛtāṃ tathā //
MBh, 2, 44, 3.1 tair labdhā draupadī bhāryā drupadaśca sutaiḥ saha /
MBh, 2, 46, 6.1 vidurasya mataṃ jñātvā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 2, 55, 16.2 mā gamaḥ sasutāmātyaḥ sabalaśca parābhavam //
MBh, 2, 60, 42.1 dyūte 'dvitīyaḥ śakunir nareṣu kuntīsutastena nisṛṣṭakāmaḥ /
MBh, 2, 60, 45.1 tiṣṭhanti ceme kuravaḥ sabhāyām īśāḥ sutānāṃ ca tathā snuṣāṇām /
MBh, 2, 61, 49.2 sabhyānāṃ naradevānāṃ dṛṣṭvā kuntīsutāṃstadā //
MBh, 2, 66, 27.2 akarot pāṇḍavāhvānaṃ dhṛtarāṣṭraḥ sutapriyaḥ //
MBh, 2, 68, 37.2 ityuktavati pārthe tu śrīmānmādravatīsutaḥ /
MBh, 2, 70, 10.2 athāpaśyat sutān sarvān hṛtābharaṇavāsasaḥ //
MBh, 2, 70, 12.1 tadavasthān sutān sarvān upasṛtyātivatsalā /
MBh, 2, 71, 19.2 hatapatyo hatasutā hatabandhujanapriyāḥ //
MBh, 3, 3, 26.2 dhanvantarir dhūmaketur ādidevo 'diteḥ sutaḥ //
MBh, 3, 5, 4.3 dharme rājan vartamānaḥ svaśaktyā putrān sarvān pāhi kuntīsutāṃś ca //
MBh, 3, 5, 5.2 āhūya kuntīsutam akṣavatyāṃ parājaiṣīt satyasaṃdhaṃ sutas te //
MBh, 3, 5, 5.2 āhūya kuntīsutam akṣavatyāṃ parājaiṣīt satyasaṃdhaṃ sutas te //
MBh, 3, 5, 11.1 uktaṃ pūrvaṃ jātamātre sute te mayā yat te hitam āsīt tadānīm /
MBh, 3, 5, 12.1 yady etad evam anumantā sutas te saṃprīyamāṇaḥ pāṇḍavair ekarājyam /
MBh, 3, 5, 12.2 tāpo na te vai bhavitā prītiyogāt tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ /
MBh, 3, 7, 23.1 pāṇḍoḥ sutā yādṛśā me tādṛśā me sutās tava /
MBh, 3, 7, 23.1 pāṇḍoḥ sutā yādṛśā me tādṛśā me sutās tava /
MBh, 3, 9, 5.1 vāryatāṃ sādhvayaṃ mūḍhaḥ śamaṃ gacchatu te sutaḥ /
MBh, 3, 9, 9.1 atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ /
MBh, 3, 10, 5.2 anyaiḥ samṛddhair apy arthair na sutād vidyate param //
MBh, 3, 10, 19.2 suteṣu rājan sarveṣu dīneṣv abhyadhikā kṛpā //
MBh, 3, 10, 20.1 yādṛśo me sutaḥ pāṇḍus tādṛśo me 'si putraka /
MBh, 3, 10, 23.2 duryodhanas tava sutaḥ śamaṃ gacchatu pāṇḍavaiḥ //
MBh, 3, 11, 8.2 praśrayeṇābravīd rājā dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 3, 11, 38.2 nāhaṃ vakṣyāmyasūyā te na te śuśrūṣate sutaḥ /
MBh, 3, 14, 5.2 vīrasenasuto yaiś ca rājyāt prabhraṃśitaḥ purā //
MBh, 3, 15, 8.2 vāsudevaḥ sumandātmā vasudevasuto gataḥ //
MBh, 3, 17, 12.1 tasya bāṇamayaṃ varṣaṃ jāmbavatyāḥ suto mahat /
MBh, 3, 17, 17.2 vegavān nāma daiteyaḥ sutaṃ me 'bhyadravad balī //
MBh, 3, 17, 21.2 praviśya mahatīṃ senāṃ yodhayāmāsa me sutaḥ //
MBh, 3, 17, 26.2 cikṣepa me suto rājan sa gatāsur athāpatat //
MBh, 3, 18, 17.1 tasya varma vibhidyāśu sa bāṇo matsuteritaḥ /
MBh, 3, 20, 13.1 dārukasya sutas taṃ tu bāṇavegam acintayan /
MBh, 3, 22, 13.2 viṣakte tvayi durdharṣa hataḥ śūrasuto balāt //
MBh, 3, 22, 19.2 śakyaḥ śūrasuto hantum api vajrabhṛtā svayam //
MBh, 3, 22, 20.1 hataḥ śūrasuto vyaktaṃ vyaktaṃ te ca parāsavaḥ /
MBh, 3, 22, 22.2 saubhācchūrasutaṃ vīra tato māṃ moha āviśat //
MBh, 3, 34, 12.2 na cāham abhinandāmi na ca mādrīsutāvubhau //
MBh, 3, 37, 20.2 ājagāma mahāyogī vyāsaḥ satyavatīsutaḥ //
MBh, 3, 37, 35.1 dharmarājñe tadā dhīmān vyāsaḥ satyavatīsutaḥ /
MBh, 3, 43, 12.2 kuntīsutam iha prāptaṃ paśyantu tridaśālayāḥ //
MBh, 3, 46, 2.2 śakralokagataṃ pārthaṃ śrutvā rājāmbikāsutaḥ /
MBh, 3, 46, 16.2 tathā pārthabhujotsṛṣṭāḥ śarās tapsyanti me sutān //
MBh, 3, 46, 33.1 apīdānīṃ mama sutās tiṣṭheran mandacetasaḥ /
MBh, 3, 46, 36.2 nirdaheyur mama sutān kiṃ punar manyuneritāḥ //
MBh, 3, 48, 1.2 sudīrgham uṣṇaṃ niḥśvasya dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 3, 48, 38.2 mādrīsutau kekayarājaputrāḥ pāñcālaputrāḥ saha dharmarājñā //
MBh, 3, 50, 1.2 āsīd rājā nalo nāma vīrasenasuto balī /
MBh, 3, 61, 46.1 tasya rājñaḥ suto vīraḥ śrīmān satyaparākramaḥ /
MBh, 3, 61, 63.1 sā viveśāśramapadaṃ vīrasenasutapriyā /
MBh, 3, 66, 2.1 rājā tu naiṣadho nāma vīrasenasuto nalaḥ /
MBh, 3, 66, 12.3 sute daśārṇādhipateḥ sudāmnaś cārudarśane //
MBh, 3, 73, 25.1 bāhukas tu samāsādya sutau surasutopamau /
MBh, 3, 73, 25.1 bāhukas tu samāsādya sutau surasutopamau /
MBh, 3, 75, 19.2 sasvaje svasutau cāpi yathāvat pratyanandata //
MBh, 3, 77, 4.1 tataḥ puṣkaram āsādya vīrasenasuto nalaḥ /
MBh, 3, 80, 74.1 tato gaccheta dharmajña himavatsutam arbudam /
MBh, 3, 83, 44.1 tatra vedān pranaṣṭāṃstu muner aṅgirasaḥ sutaḥ /
MBh, 3, 89, 7.1 āha māṃ tatra deveśo gaccha pāṇḍusutān iti /
MBh, 3, 90, 23.1 tān sarvān dharmarājasya premṇā rājāmbikāsutaḥ /
MBh, 3, 90, 24.1 tataḥ kuntīsuto rājā laghubhir brāhmaṇaiḥ saha /
MBh, 3, 93, 7.2 jagmuḥ pāṇḍusutā rājan brāhmaṇaiḥ saha bhārata //
MBh, 3, 106, 6.1 aṃśumantaṃ samāhūya asamañjaḥsutaṃ tadā /
MBh, 3, 106, 10.2 asamañjā iti khyātaḥ sagarasya suto hyabhūt /
MBh, 3, 106, 14.1 asamañjāḥ purād adya suto me vipravāsyatām /
MBh, 3, 110, 2.2 ṛśyaśṛṅgaḥ suto yasya tapasvī saṃyatendriyaḥ //
MBh, 3, 110, 4.1 mṛgyāṃ jātaḥ sa tejasvī kāśyapasya sutaḥ prabhuḥ /
MBh, 3, 110, 25.1 ṛśyaśṛṅgaṃ munisutam ānayasva ca pārthiva /
MBh, 3, 110, 34.2 tataḥ śakṣye lobhayitum ṛśyaśṛṅgam ṛṣeḥ sutam //
MBh, 3, 111, 6.2 āśramaṃ taṃ samāsādya dadarśa tam ṛṣeḥ sutam //
MBh, 3, 111, 16.2 vilajjamāneva madābhibhūtā pralobhayāmāsa sutaṃ maharṣeḥ //
MBh, 3, 112, 1.3 suvarṇavarṇaḥ kamalāyatākṣaḥ sutaḥ surāṇām iva śobhamānaḥ //
MBh, 3, 113, 17.2 ūcus tatas te 'bhyupagamya sarve dhanaṃ tavedaṃ vihitaṃ sutasya //
MBh, 3, 113, 20.1 grāmāṃśca ghoṣāṃś ca sutaṃ ca dṛṣṭvā śāntāṃ ca śānto 'sya paraḥ sa kopaḥ /
MBh, 3, 113, 21.1 sa tatra nikṣipya sutaṃ maharṣir uvāca sūryāgnisamaprabhāvam /
MBh, 3, 115, 26.1 kṣatriyo brāhmaṇācāro mātus tava suto mahān /
MBh, 3, 116, 5.1 phalāhāreṣu sarveṣu gateṣvatha suteṣu vai /
MBh, 3, 116, 19.1 kadācit tu tathaivāsya viniṣkrāntāḥ sutāḥ prabho /
MBh, 3, 117, 7.2 jaghnivān kārtavīryasya sutān eko 'ntakopamaḥ //
MBh, 3, 118, 5.2 sampūjyamānaḥ paramarṣisaṃghaiḥ parāṃ mudaṃ pāṇḍusutaḥ sa lebhe //
MBh, 3, 118, 19.1 te vṛṣṇayaḥ pāṇḍusutān samīkṣya bhūmau śayānān maladigdhagātrān /
MBh, 3, 118, 21.1 te cāpi sarvān pratipūjya pārthāṃs taiḥ satkṛtāḥ pāṇḍusutais tathaiva /
MBh, 3, 119, 12.2 vicitravīryasya sutaḥ saputraḥ kṛtvā nṛśaṃsaṃ bata paśyati sma //
MBh, 3, 119, 22.1 jite hi dharmasya sute sabhārye sabhrātṛke sānucare niraste /
MBh, 3, 120, 12.2 na vidyate jāmbavatīsutasya raṇe 'viṣahyaṃ hi raṇotkaṭasya //
MBh, 3, 120, 15.1 droṇaṃ ca bhīṣmaṃ ca mahārathau tau sutair vṛtaṃ cāpyatha somadattam /
MBh, 3, 120, 24.2 kasmān na kṛtsnāṃ pṛthivīṃ praśāsenmādrīsutābhyāṃ ca puraskṛto 'yam //
MBh, 3, 120, 30.2 sutena somena vimiśritodāṃ tataḥ payoṣṇīṃ prati sa hyuvāsa //
MBh, 3, 123, 13.2 uvāca vākyaṃ yat tābhyām uktaṃ bhṛgusutaṃ prati //
MBh, 3, 124, 2.1 cyavanaṃ ca sukanyāṃ ca dṛṣṭvā devasutāviva /
MBh, 3, 126, 10.3 yat prāśya prasavet tasya patnī śakrasamaṃ sutam //
MBh, 3, 126, 18.2 sutārthaṃ sthāpitā hyāpas tapasā caiva saṃbhṛtāḥ //
MBh, 3, 126, 25.2 vāmaṃ pārśvaṃ vinirbhidya sutaḥ sūrya ivāparaḥ //
MBh, 3, 127, 4.2 jantur nāma sutas tasmin strīśate samajāyata //
MBh, 3, 127, 9.2 tasmai kṣattā yathāvṛttam ācacakṣe sutaṃ prati //
MBh, 3, 127, 20.2 tatas tāḥ sumahāvīryāñ janayiṣyanti te sutān //
MBh, 3, 128, 4.1 kurarīṇām ivārtānām apākṛṣya tu taṃ sutam /
MBh, 3, 128, 7.2 sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ //
MBh, 3, 132, 11.1 sampīḍyamānā tu tadā sujātā vivardhamānena sutena kukṣau /
MBh, 3, 134, 32.2 ityartham icchanti sutāñjanā janaka karmaṇā /
MBh, 3, 135, 13.1 raibhyasya tu sutāvāstām arvāvasuparāvasū /
MBh, 3, 136, 4.2 bhavenmama suto 'martya iti taṃ labdhavāṃś ca saḥ //
MBh, 3, 136, 6.3 akṣayās tannimittaṃ me sutasyāyur bhaved iti //
MBh, 3, 138, 6.2 raibhyaṃ gato nūnam asau sutas te mandacetanaḥ /
MBh, 3, 138, 15.2 tathā jyeṣṭhaḥ suto raibhyaṃ hiṃsyācchīghram anāgasam //
MBh, 3, 138, 18.1 parāsuś ca suto dṛṣṭaḥ śaptaś ceṣṭaḥ sakhā mayā /
MBh, 3, 138, 19.1 vilapyaivaṃ bahuvidhaṃ bharadvājo 'dahat sutam /
MBh, 3, 146, 29.2 ākrīḍamānaḥ kaunteyaḥ śrīmān vāyusuto yayau //
MBh, 3, 146, 47.1 tato vāyusutaḥ krodhāt svabāhubalam āśritaḥ /
MBh, 3, 146, 49.2 vanaṃ pāṇḍusutaḥ śrīmāñ śabdenāpūrayan diśaḥ //
MBh, 3, 151, 4.1 tatrāmṛtarasaṃ śītaṃ laghu kuntīsutaḥ śubham /
MBh, 3, 159, 15.2 dharmasya tvaṃ yathā tāta yogotpanno nijaḥ sutaḥ //
MBh, 3, 161, 21.1 vṛkodarasyāpi vavanda pādau mādrīsutābhyām abhivāditaś ca /
MBh, 3, 161, 23.1 yam āsthitaḥ sapta jaghāna pūgān diteḥ sutānāṃ namucer nihantā /
MBh, 3, 161, 26.3 divākarābhāṇi vibhūṣaṇāni prītaḥ priyāyai sutasomamātre //
MBh, 3, 161, 29.2 mādrīsutābhyāṃ sahitaḥ kirīṭī suṣvāpa tām āvasatiṃ pratītaḥ //
MBh, 3, 167, 7.3 susaṃyatā mātalinā prāmathnanta diteḥ sutān //
MBh, 3, 170, 7.1 agṛhṇītāṃ varaṃ te tu sutānām alpaduḥkhatām /
MBh, 3, 173, 6.1 tato 'bravīd vāyusutas tarasvī jiṣṇuśca rājānam upopaviśya /
MBh, 3, 173, 17.1 tatas tad ājñāya mataṃ mahātmā teṣāṃ sa dharmasya suto variṣṭhaḥ /
MBh, 3, 174, 10.1 tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ pāṇḍoḥ sutāḥ sarvanarapravīrāḥ /
MBh, 3, 176, 13.2 tavaiva pūrvaḥ pūrveṣām āyor vaṃśakaraḥ sutaḥ //
MBh, 3, 182, 1.2 mārkaṇḍeyaṃ mahātmānamūcuḥ pāṇḍusutās tadā /
MBh, 3, 183, 5.2 bhṛtyān sutān saṃvibhajya tato vraja yathepsitam /
MBh, 3, 185, 2.2 vivasvataḥ suto rājan paramarṣiḥ pratāpavān /
MBh, 3, 188, 84.1 hā tāta hā sutetyevaṃ tadā vācaḥ sudāruṇāḥ /
MBh, 3, 189, 6.1 hā tāta hā sutetyevaṃ tās tā vācaḥ sudāruṇāḥ /
MBh, 3, 193, 2.2 anenāś cāpi kākutsthaḥ pṛthuś cānenasaḥ sutaḥ //
MBh, 3, 193, 4.3 bṛhadaśvasutaś cāpi kuvalāśva iti smṛtaḥ //
MBh, 3, 195, 13.2 eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati //
MBh, 3, 195, 35.2 dhundhur daityo mahāvīryo madhukaiṭabhayoḥ sutaḥ //
MBh, 3, 196, 10.2 prajāyante sutān nāryo duḥkhena mahatā vibho /
MBh, 3, 196, 16.2 abhicārair upāyaiś ca īhante pitaraḥ sutān //
MBh, 3, 198, 28.1 sa eṣa janako rājā durvṛttam api cet sutam /
MBh, 3, 207, 4.1 kumāraś ca yathotpanno yathā cāgneḥ suto 'bhavat /
MBh, 3, 207, 17.3 rājan bṛhaspatir nāma tasyāpyaṅgirasaḥ sutaḥ //
MBh, 3, 207, 18.1 jñātvā prathamajaṃ taṃ tu vahner āṅgirasaṃ sutam /
MBh, 3, 209, 4.2 agnis tasya suto dīptas tisraḥ kanyāś ca suvratāḥ //
MBh, 3, 209, 6.2 bharato nāmataḥ so 'gnir dvitīyaḥ śaṃyutaḥ sutaḥ //
MBh, 3, 209, 7.2 bharatas tu sutas tasya bharatyekā ca putrikā //
MBh, 3, 209, 13.2 vipāpo 'gniḥ sutas tasya satyaḥ samayakarmasu //
MBh, 3, 210, 8.2 etān sṛṣṭvā tataḥ pañca pitṝṇām asṛjat sutān //
MBh, 3, 211, 6.2 agnis tapo hyajanayat pañca yajñasutān iha //
MBh, 3, 211, 10.2 tam agniṃ baladaṃ prāhuḥ prathamaṃ bhānutaḥ sutam //
MBh, 3, 211, 11.2 agniḥ sa manyumān nāma dvitīyo bhānutaḥ sutaḥ //
MBh, 3, 211, 17.2 so 'gnir viśvapatir nāma dvitīyo vai manoḥ sutaḥ /
MBh, 3, 213, 32.3 janayed yaṃ sutaṃ somaḥ so 'syā devyāḥ patir bhavet //
MBh, 3, 214, 16.1 tat skannaṃ tejasā tatra saṃbhṛtaṃ janayat sutam /
MBh, 3, 214, 31.1 bibheda sa śaraiḥ śailaṃ krauñcaṃ himavataḥ sutam /
MBh, 3, 219, 6.2 mātaro hi bhavatyo me suto vo 'ham aninditāḥ /
MBh, 3, 219, 12.1 vinatā cābravīt skandaṃ mama tvaṃ piṇḍadaḥ sutaḥ /
MBh, 3, 219, 15.2 mātaras tu bhavatyo me bhavatīnām ahaṃ sutaḥ /
MBh, 3, 221, 25.2 anugacchati deveśaṃ brahmaṇyaḥ kṛttikāsutaḥ //
MBh, 3, 224, 11.1 sarve kuśalino vīrāḥ kṛtāstrāś ca sutās tava /
MBh, 3, 225, 9.1 kathaṃ nu satyaḥ śucir āryavṛtto jyeṣṭhaḥ sutānāṃ mama dharmarājaḥ /
MBh, 3, 225, 15.1 samīraṇenāpi samo balena samīraṇasyaiva suto balīyān /
MBh, 3, 225, 16.1 sa cāpi bhūmau parivartamāno vadhaṃ sutānāṃ mama kāṅkṣamāṇaḥ /
MBh, 3, 226, 14.2 asamṛddhān samṛddhārthaḥ paśya pāṇḍusutān nṛpa //
MBh, 3, 227, 9.2 dṛṣṭvā yathā pāṇḍusutān valkalājinavāsasaḥ //
MBh, 3, 228, 5.1 mṛgayā cocitā rājann asmin kāle sutasya te /
MBh, 3, 229, 24.1 rājā duryodhano nāma dhṛtarāṣṭrasuto balī /
MBh, 3, 229, 29.2 samprādravan yato rājā dhṛtarāṣṭrasuto 'bhavat //
MBh, 3, 233, 13.1 utsṛjadhvaṃ mahāvīryān dhṛtarāṣṭrasutān imān /
MBh, 3, 234, 10.2 utpetuḥ kham upādāya dhṛtarāṣṭrasutāṃs tataḥ //
MBh, 3, 237, 8.1 evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā /
MBh, 3, 245, 8.1 kasyacit tvatha kālasya vyāsaḥ satyavatīsutaḥ /
MBh, 3, 254, 13.2 sa eṣa vaiśvānaratulyatejāḥ kuntīsutaḥ śatrusahaḥ pramāthī //
MBh, 3, 255, 17.2 ekaikena vipāṭhena jaghne mādravatīsutaḥ //
MBh, 3, 255, 23.1 sa tat karma mahat kṛtvā śūro mādravatīsutaḥ /
MBh, 3, 258, 8.2 sutau lakṣmaṇaśatrughnau sumitrāyāḥ paraṃtapau //
MBh, 3, 258, 12.1 pulastyo nāma tasyāsīn mānaso dayitaḥ sutaḥ /
MBh, 3, 260, 7.2 janayadhvaṃ sutān vīrān kāmarūpabalānvitān //
MBh, 3, 272, 14.1 tam aṅgado vālisutaḥ śrīmān udyamya pādapam /
MBh, 3, 272, 17.1 tam acintya prahāraṃ sa balavān vālinaḥ sutaḥ /
MBh, 3, 276, 6.2 yuvānau ca maheṣvāsau yamau mādravatīsutau /
MBh, 3, 278, 18.2 rūpeṇānyatamo 'śvibhyāṃ dyumatsenasuto balī //
MBh, 3, 280, 25.1 gurvagnihotrārthakṛte prasthitaśca sutastava /
MBh, 3, 281, 38.2 kulasya saṃtānakaraṃ suvarcasaṃ śataṃ sutānāṃ pitur astu te śubhe /
MBh, 3, 281, 44.3 śataṃ sutānāṃ balavīryaśālinām idaṃ caturthaṃ varayāmi te varam //
MBh, 3, 281, 45.2 śataṃ sutānāṃ balavīryaśālināṃ bhaviṣyati prītikaraṃ tavābale /
MBh, 3, 282, 4.1 śrutvā śabdaṃ tu yat kiṃcid unmukhau sutaśaṅkayā /
MBh, 3, 282, 27.2 jātakautūhalāḥ pārtha papracchur nṛpateḥ sutam //
MBh, 3, 285, 4.1 jīvatāṃ kurute kāryaṃ pitā mātā sutās tathā /
MBh, 3, 288, 12.3 pṛthāṃ paridadau tasmai dvijāya sutavatsalaḥ //
MBh, 3, 293, 11.2 tataḥ prabhṛti cāpyanye prābhavannaurasāḥ sutāḥ //
MBh, 3, 296, 39.1 tataḥ kuntīsuto rājā vicintya puruṣarṣabhaḥ /
MBh, 4, 5, 24.32 amarṣānnityasaṃrabdho dhṛtarāṣṭrasutān prati /
MBh, 4, 10, 3.2 virājamānaṃ parameṇa varcasā sutaṃ mahendrasya gajendravikramam //
MBh, 4, 10, 6.2 āruhya yānaṃ paridhāvatāṃ bhavān sutaiḥ samo me bhava vā mayā samaḥ //
MBh, 4, 10, 9.2 bṛhannaḍāṃ vai naradeva viddhi māṃ sutaṃ sutāṃ vā pitṛmātṛvarjitām //
MBh, 4, 13, 20.2 tathāpi teṣāṃ na vimokṣam arhasi pramāthino devasutā hi me varāḥ //
MBh, 4, 30, 14.2 virāṭasya suto jyeṣṭho vīraḥ śaṅkho 'bhyahārayat //
MBh, 4, 33, 13.1 iṣvastre nipuṇo yodhaḥ sadā vīraśca me sutaḥ /
MBh, 4, 33, 20.1 tvaṃ hi rāṣṭrasya paramā gatir matsyapateḥ sutaḥ /
MBh, 4, 36, 38.2 bahulaṃ kṛpaṇaṃ caiva virāṭasya sutastadā //
MBh, 4, 38, 46.2 etanmādrīsutasyāpi sahadevasya kārmukam //
MBh, 4, 48, 16.2 anyo devāt sahasrākṣāt kṛṣṇād vā devakīsutāt //
MBh, 4, 52, 27.1 tato virāṭasya sutaḥ savyam āvṛtya vājinaḥ /
MBh, 4, 59, 19.1 ṛte śāṃtanavād bhīṣmāt kṛṣṇād vā devakīsutāt /
MBh, 4, 60, 7.2 rathaiścaturbhir gajapādarakṣaiḥ kuntīsutaṃ jiṣṇum athābhyadhāvat //
MBh, 4, 63, 9.1 rājā virāṭo 'tha bhṛśaṃ prataptaḥ śrutvā sutaṃ hyekarathena yātam /
MBh, 4, 63, 12.2 prasthāpayāmāsa sutasya hetor vicitraśastrābharaṇopapannān //
MBh, 4, 63, 16.2 alaṃ vijetuṃ samare sutaste svanuṣṭhitaḥ sārathinā hi tena //
MBh, 4, 63, 24.2 vāditrāṇi ca sarvāṇi pratyudyāntu sutaṃ mama //
MBh, 4, 64, 1.2 tato rājñaḥ suto jyeṣṭhaḥ prāviśat pṛthivīṃjayaḥ /
MBh, 4, 67, 17.2 draupadyāś ca sutā vīrāḥ śikhaṇḍī cāparājitaḥ //
MBh, 4, 67, 31.1 tāṃ pratyagṛhṇāt kaunteyaḥ sutasyārthe dhanaṃjayaḥ /
MBh, 5, 1, 5.1 sutāśca sarve drupadasya rājño bhīmārjunau mādravatīsutau ca /
MBh, 5, 1, 5.1 sutāśca sarve drupadasya rājño bhīmārjunau mādravatīsutau ca /
MBh, 5, 1, 11.2 pāṇḍoḥ sutaistad vratam ugrarūpaṃ varṣāṇi ṣaṭ sapta ca bhāratāgryaiḥ //
MBh, 5, 1, 17.1 yat tat svayaṃ pāṇḍusutair vijitya samāhṛtaṃ bhūmipatīnnipīḍya /
MBh, 5, 1, 17.2 tat prārthayante puruṣapravīrāḥ kuntīsutā mādravatīsutau ca //
MBh, 5, 1, 17.2 tat prārthayante puruṣapravīrāḥ kuntīsutā mādravatīsutau ca //
MBh, 5, 2, 2.1 ardhaṃ hi rājyasya visṛjya vīrāḥ kuntīsutāstasya kṛte yatante /
MBh, 5, 2, 7.2 bravītu vākyaṃ praṇipātayuktaṃ kuntīsutasyārthakaraṃ yathā syāt //
MBh, 5, 2, 9.2 gāndhārarājasya sutaṃ matākṣaṃ samāhvayed devitum ājamīḍhaḥ //
MBh, 5, 3, 7.1 yadi kuntīsutaṃ gehe krīḍantaṃ bhrātṛbhiḥ saha /
MBh, 5, 3, 23.1 adya pāṇḍusuto rājyaṃ labhatāṃ vā yudhiṣṭhiraḥ /
MBh, 5, 4, 2.1 anuvartsyati taṃ cāpi dhṛtarāṣṭraḥ sutapriyaḥ /
MBh, 5, 5, 15.2 dhṛtarāṣṭrasutaścāpi samāninye mahīpatīn //
MBh, 5, 7, 29.1 so 'bhyayāt kṛtavarmāṇaṃ dhṛtarāṣṭrasuto nṛpaḥ /
MBh, 5, 8, 16.1 sametya tu mahābāhuḥ śalyaḥ pāṇḍusutaistadā /
MBh, 5, 9, 40.1 tvaṣṭā prajāpatiḥ śrutvā śakreṇātha hataṃ sutam /
MBh, 5, 16, 3.2 gacchanti saha patnībhiḥ sutair api ca śāśvatīm //
MBh, 5, 20, 4.1 dhṛtarāṣṭraśca pāṇḍuśca sutāvekasya viśrutau /
MBh, 5, 21, 6.2 ko hi pāṇḍusutaṃ yuddhe viṣaheta dhanaṃjayam //
MBh, 5, 22, 31.1 no ced gacchet saṃgaraṃ mandabuddhis tābhyāṃ suto me viparītacetāḥ /
MBh, 5, 23, 24.2 diśaṃ pratīcīṃ vaśam ānayanme mādrīsutaṃ kaccid enaṃ smaranti //
MBh, 5, 24, 6.1 mādrīsutau cāpi raṇājimadhye sarvā diśaḥ saṃpatantau smaranti /
MBh, 5, 24, 8.2 na kāmārthaṃ saṃtyajeyur hi dharmaṃ pāṇḍoḥ sutāḥ sarva evendrakalpāḥ //
MBh, 5, 25, 2.2 ajātaśatruṃ ca vṛkodaraṃ ca dhanaṃjayaṃ mādravatīsutau ca /
MBh, 5, 26, 11.2 sutasya rājā dhṛtarāṣṭraḥ priyaiṣī saṃbudhyamāno viśate 'dharmam eva //
MBh, 5, 26, 14.2 sutasya rājā dhṛtarāṣṭraḥ priyaiṣī prapaśyamānaḥ prajahāddharmakāmau //
MBh, 5, 30, 2.1 janārdanaṃ bhīmasenārjunau ca mādrīsutau sātyakiṃ cekitānam /
MBh, 5, 33, 57.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MBh, 5, 35, 31.3 mā gamaḥ sasutāmātyo 'tyayaṃ putrān anubhraman //
MBh, 5, 36, 70.1 dhārtarāṣṭrāḥ pāṇḍavān pālayantu pāṇḍoḥ sutāstava putrāṃśca pāntu /
MBh, 5, 37, 41.1 dhārtarāṣṭrā vanaṃ rājan vyāghrāḥ pāṇḍusutā matāḥ /
MBh, 5, 37, 59.1 latādharmā tvaṃ saputraḥ śālāḥ pāṇḍusutā matāḥ /
MBh, 5, 39, 7.3 na cotsahe sutaṃ tyaktuṃ yato dharmastato jayaḥ //
MBh, 5, 39, 26.2 tān vā hatān sutān vāpi śrutvā tad anucintaya //
MBh, 5, 39, 70.2 samatā yadi te rājan sveṣu pāṇḍusuteṣu ca //
MBh, 5, 40, 16.1 utsṛjya vinivartante jñātayaḥ suhṛdaḥ sutāḥ /
MBh, 5, 47, 72.1 tathograsenasya sutaṃ praduṣṭaṃ vṛṣṇyandhakānāṃ madhyagāṃ tapantam /
MBh, 5, 48, 39.1 gandharvair ghoṣayātrāyāṃ hriyate yat sutastava /
MBh, 5, 50, 12.1 tasya vīryeṇa saṃkliṣṭā nityam eva sutā mama /
MBh, 5, 50, 24.2 śataghnīṃ śatanirhrādāṃ kathaṃ śakṣyanti me sutāḥ //
MBh, 5, 50, 28.2 prahitāṃ duḥkhasaṃsparśāṃ kathaṃ śakṣyanti me sutāḥ //
MBh, 5, 50, 42.2 bhīmaseno gadāpāṇiḥ sūdayiṣyati me sutān //
MBh, 5, 50, 47.2 paśyann api jayaṃ teṣāṃ na niyacchāmi yat sutān //
MBh, 5, 56, 14.1 duryodhanaḥ sahasutaḥ sārdhaṃ bhrātṛśatena ca /
MBh, 5, 56, 19.1 duryodhanasutāḥ sarve tathā duḥśāsanasya ca /
MBh, 5, 56, 23.2 nakulaḥ kalpayāmāsa bhāgaṃ mādravatīsutaḥ //
MBh, 5, 58, 20.1 arthāṃstyajata pātrebhyaḥ sutān prāpnuta kāmajān /
MBh, 5, 59, 2.2 yathāvanmatitattvena jayakāmaḥ sutān prati //
MBh, 5, 61, 18.2 vaicitravīryasya suto 'lpabuddhir duryodhanaḥ śāṃtanavaṃ babhāṣe //
MBh, 5, 66, 11.2 adharmaniratānmūḍhān dagdhum icchati te sutān //
MBh, 5, 76, 12.1 na sa nārhati duṣṭātmā vadhaṃ sasutabāndhavaḥ /
MBh, 5, 79, 7.1 tasmānmādrīsutaḥ śūro yad āha puruṣarṣabhaḥ /
MBh, 5, 80, 23.1 sutā me pañcabhir vīraiḥ pañca jātā mahārathāḥ /
MBh, 5, 99, 2.1 vainateyasutaiḥ sūta ṣaḍbhistatam idaṃ kulam /
MBh, 5, 101, 4.2 surasāyāḥ sutā nāgā nivasanti gatavyathāḥ //
MBh, 5, 103, 26.1 sa viṣṇuṃ śirasā pakṣī praṇamya vinatāsutaḥ /
MBh, 5, 103, 31.1 tathā tvam api gāndhāre yāvat pāṇḍusutān raṇe /
MBh, 5, 103, 32.2 dhanaṃjayaścendrasuto na hanyātāṃ tu kaṃ raṇe //
MBh, 5, 112, 10.2 pṛṣṭaścāgamane hetum uvāca vinatāsutaḥ //
MBh, 5, 113, 11.2 iyaṃ surasutaprakhyā sarvadharmopacāyinī //
MBh, 5, 114, 16.2 samaye deśakāle ca labdhavān sutam īpsitam //
MBh, 5, 114, 19.1 jāto nṛpa sutaste 'yaṃ bālabhāskarasaṃnibhaḥ /
MBh, 5, 116, 3.2 iyaṃ kanyā sutau dvau te janayiṣyati pārthivau //
MBh, 5, 116, 4.2 somārkapratisaṃkāśau janayitvā sutau nṛpa //
MBh, 5, 117, 18.1 jātamātraṃ sutaṃ taṃ ca viśvāmitro mahādyutiḥ /
MBh, 5, 117, 22.1 tad āgaccha varārohe tāritaste pitā sutaiḥ /
MBh, 5, 120, 12.1 aṣṭakastvatha rājarṣiḥ kauśiko mādhavīsutaḥ /
MBh, 5, 126, 37.1 ugrasenasutaḥ kaṃsaḥ parityaktaḥ sa bāndhavaiḥ /
MBh, 5, 127, 10.1 ānayeha sutaṃ kṣipraṃ rājyakāmukam āturam /
MBh, 5, 127, 11.1 tvaṃ hyevātra bhṛśaṃ garhyo dhṛtarāṣṭra sutapriyaḥ /
MBh, 5, 128, 26.1 pāṇḍavārthe hi lubhyantaḥ svārthāddhāsyanti te sutāḥ /
MBh, 5, 135, 2.2 sahasrākṣasamaḥ kunti bhaviṣyatyeṣa te sutaḥ //
MBh, 5, 135, 16.2 pravrājanaṃ sutānāṃ vā na me tad duḥkhakāraṇam //
MBh, 5, 137, 22.2 mā gamaḥ sasutāmātyaḥ sabalaśca parābhavam //
MBh, 5, 139, 8.1 tathā mām abhijānāti sūtaścādhirathaḥ sutam /
MBh, 5, 139, 50.2 hateśvarā hatasutā hatanāthāśca keśava //
MBh, 5, 141, 2.3 duryodhanaśca nṛpatir dhṛtarāṣṭrasuto 'bhavat //
MBh, 5, 144, 18.1 dhṛtarāṣṭrasya putrāṇām arthe yotsyāmi te sutaiḥ /
MBh, 5, 144, 20.2 vadhyān viṣahyān saṃgrāme na haniṣyāmi te sutān /
MBh, 5, 145, 17.1 tasya buddhiḥ samutpannā dvitīyaḥ syāt kathaṃ sutaḥ /
MBh, 5, 145, 33.2 ahaṃ preṣyaśca dāsaśca tavāmba sutavatsale //
MBh, 5, 146, 27.2 duryodhanaṃ pāpamatiṃ nṛśaṃsaṃ rājñāṃ samakṣaṃ sutam āha kopāt //
MBh, 5, 147, 6.1 yaduśca bharataśreṣṭha devayānyāḥ suto 'bhavat /
MBh, 5, 149, 18.1 mādrīsutābhyām ukte tu svamate kurunandanaḥ /
MBh, 5, 154, 16.2 raukmiṇeyāhukasutaiścārudeṣṇapurogamaiḥ //
MBh, 5, 155, 20.1 sa pūjitaḥ pāṇḍusutair yathānyāyaṃ susatkṛtaḥ /
MBh, 5, 155, 37.1 gate rāme tīrthayātrāṃ bhīṣmakasya sute tathā /
MBh, 5, 163, 21.2 kārttikeya ivājeyaḥ śarastambāt suto 'bhavat //
MBh, 5, 168, 1.2 pāñcālarājasya suto rājan parapuraṃjayaḥ /
MBh, 5, 168, 8.1 śiśupālasuto vīraścedirājo mahārathaḥ /
MBh, 5, 169, 21.2 yān sameṣyāmi samare na tu kuntīsutānnṛpa //
MBh, 5, 175, 5.2 jamadagnisuto vīraḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 5, 176, 33.1 na cet kariṣyati vaco mayoktaṃ jāhnavīsutaḥ /
MBh, 5, 179, 30.2 tato gaṅgā sutasnehād bhīṣmaṃ punar upāgamat /
MBh, 5, 186, 19.1 arjunaḥ pāṇḍavaśreṣṭhaḥ puraṃdarasuto balī /
MBh, 5, 193, 11.2 puruṣo 'yaṃ mama sutaḥ śraddhattāṃ me bhavān iti //
MBh, 5, 193, 19.2 uddhariṣyāmi te sadyaḥ sāmātyasutabāndhavam //
MBh, 5, 193, 24.1 āgamaḥ kriyatāṃ vyaktaṃ kumāro vai suto mama /
MBh, 5, 194, 1.2 prabhātāyāṃ tu śarvaryāṃ punar eva sutastava /
MBh, 5, 194, 20.1 tacchrutvā sūtaputrasya vākyaṃ sāgaragāsutaḥ /
MBh, 5, 195, 14.2 na ca droṇasuto rājan kuta eva tu sūtajaḥ //
MBh, 6, 2, 1.3 sarvavedavidāṃ śreṣṭho vyāsaḥ satyavatīsutaḥ //
MBh, 6, 3, 1.2 kharā goṣu prajāyante ramante mātṛbhiḥ sutāḥ /
MBh, 6, 4, 8.1 luptaprajñaḥ pareṇāsi dharmaṃ darśaya vai sutān /
MBh, 6, 10, 2.1 yatra gṛddhāḥ pāṇḍusutā yatra me sajjate manaḥ /
MBh, 6, 41, 95.2 tato yuyutsuḥ kauravyaḥ parityajya sutāṃstava /
MBh, 6, 42, 13.2 vibhīṣayaṃstava sutāṃstava senāṃ samabhyayāt //
MBh, 6, 43, 17.2 bhīmasenastava sutaṃ duryodhanam ayodhayat //
MBh, 6, 43, 21.1 tasya mādrīsutaḥ ketuṃ saśaraṃ ca śarāsanam /
MBh, 6, 43, 55.1 vikarṇastu sutastubhyaṃ sutasomaṃ mahābalam /
MBh, 6, 43, 69.2 sasenaṃ sasutaṃ vīraṃ saṃsasajjatur āhave //
MBh, 6, 43, 72.1 kuntibhojasutaścāpi vindaṃ vivyādha sāyakaiḥ /
MBh, 6, 48, 35.1 eṣa pāṇḍusutastāta kṛṣṇena sahito balī /
MBh, 6, 48, 58.2 tathā pāṇḍusutāḥ pārthaṃ cihnamātreṇa jajñire //
MBh, 6, 50, 22.1 sa tayā nihato rājan kaliṅgasya suto rathāt /
MBh, 6, 50, 23.1 hatam ātmasutaṃ dṛṣṭvā kaliṅgānāṃ janādhipaḥ /
MBh, 6, 51, 15.1 saṃnivṛtte tava sute sarva eva janādhipāḥ /
MBh, 6, 51, 37.1 eṣa pāṇḍusuto vīraḥ kṛṣṇena sahito balī /
MBh, 6, 54, 28.1 yatra yatra sutaṃ tubhyaṃ yo yaḥ paśyati bhārata /
MBh, 6, 54, 35.1 anugrāhyāḥ pāṇḍusutā nūnaṃ tava pitāmaha /
MBh, 6, 54, 42.1 adya pāṇḍusutān sarvān sasainyān saha bandhubhiḥ /
MBh, 6, 55, 13.2 yathā tava sutānāṃ ca pāṇḍavānāṃ ca bhārata //
MBh, 6, 55, 55.1 tasya tat pūjayāmāsa lāghavaṃ śaṃtanoḥ sutaḥ /
MBh, 6, 55, 67.2 kimu pāṇḍusutān yuddhe sabalān sapadānugān //
MBh, 6, 56, 23.2 javena śūro 'bhisasāra sarvāṃs tathārjunasyātra suto 'bhimanyuḥ //
MBh, 6, 61, 7.1 yathāvadhyāḥ pāṇḍusutā yathā vadhyāśca me sutāḥ /
MBh, 6, 61, 7.1 yathāvadhyāḥ pāṇḍusutā yathā vadhyāśca me sutāḥ /
MBh, 6, 61, 10.1 na hi paśyāmi taṃ vīraṃ yo me rakṣet sutān raṇe /
MBh, 6, 61, 25.3 yad abravīt sutaste 'sau tanme śṛṇu janeśvara //
MBh, 6, 62, 35.2 dhṛtāḥ pāṇḍusutā rājañ jayaścaiṣāṃ bhaviṣyati //
MBh, 6, 64, 11.2 puṇyaṃ śrutvaitad ākhyānaṃ mahārāja sutastava /
MBh, 6, 65, 19.2 kimu pāṇḍusutān yuddhe hīnavīryaparākramān //
MBh, 6, 69, 13.1 mamāyam ācāryasuto droṇasyātipriyaḥ sutaḥ /
MBh, 6, 69, 13.1 mamāyam ācāryasuto droṇasyātipriyaḥ sutaḥ /
MBh, 6, 69, 14.2 kṛpāṃ cakre rathaśreṣṭho bhāradvājasutaṃ prati //
MBh, 6, 69, 28.1 tasya dṛṣṭvā tu tat karma parivavruḥ sutāstava /
MBh, 6, 70, 11.1 taṃ dṛṣṭvā yuyudhānasya sutā daśa mahābalāḥ /
MBh, 6, 74, 4.2 citraṃ śarāsanaṃ saṃkhye śarair vivyādha te sutān //
MBh, 6, 74, 12.1 tathetarāṃstava sutāṃstāḍayāmāsa bhārata /
MBh, 6, 75, 38.1 śrutakīrtistathā vīro jayatsenaṃ sutaṃ tava /
MBh, 6, 75, 39.2 cicheda samare rājañ jayatsenaḥ sutastava /
MBh, 6, 76, 3.1 tatastava suto rājaṃścintayābhipariplutaḥ /
MBh, 6, 79, 2.2 nityaṃ pāṇḍusutān hṛṣṭān abhagnāṃścaiva śaṃsasi //
MBh, 6, 79, 6.2 prāpya pāṇḍusutān vīrān vyarthaṃ bhavati saṃyuge //
MBh, 6, 79, 22.1 tau sa jitvā mahārāja nāgarājasutāsutaḥ /
MBh, 6, 80, 42.1 prayāntaṃ śīghram udvīkṣya paritrātuṃ sutāṃstava /
MBh, 6, 81, 12.3 sārdhaṃ sa mādrīsutabhīmasenair bhīṣmaṃ yayau śāṃtanavaṃ raṇāya //
MBh, 6, 81, 13.2 na vivyathe śāṃtanavo mahātmā samāgataiḥ pāṇḍusutaiḥ samastaiḥ //
MBh, 6, 81, 28.2 chittvānadat pāṇḍusutasya vīro yudhiṣṭhirasyājamīḍhasya rājñaḥ //
MBh, 6, 85, 10.1 nivāraya sutān dyūtāt pāṇḍavānmā druheti ca /
MBh, 6, 86, 5.2 hayair vātajavair mukhyaiḥ pāṇḍavasya suto balī /
MBh, 6, 86, 13.1 pariṣvajya sutaṃ cāpi so ''tmanaḥ sadṛśaṃ guṇaiḥ /
MBh, 6, 86, 46.1 paśya vīra yathā hyeṣa phalgunasya suto balī /
MBh, 6, 86, 48.2 prayayau siṃhanādena yatrārjunasuto yuvā //
MBh, 6, 88, 7.3 rathaṃ ca vārayāmāsa kuñjareṇa sutasya te //
MBh, 6, 90, 27.3 spardhate hi maheṣvāso nityaṃ droṇasutena yaḥ //
MBh, 6, 92, 15.1 tato rājaṃstava sutā bhīmasenam upādravan /
MBh, 6, 92, 29.1 droṇastu samare vīraṃ nirdahantaṃ sutāṃstava /
MBh, 6, 92, 30.2 droṇena vāryamāṇo 'pi nijaghne yat sutāṃstava //
MBh, 6, 92, 34.2 vṛkodarastava sutāṃstathā vyadrāvayad raṇe //
MBh, 6, 93, 2.2 kathaṃ pāṇḍusutā yuddhe jetavyāḥ sagaṇā iti //
MBh, 6, 93, 36.1 kimu pāṇḍusutān vīrān sasuhṛdgaṇabāndhavān /
MBh, 6, 93, 36.3 jahi pāṇḍusutān vīrānmahendra iva dānavān //
MBh, 6, 94, 6.2 amocayat pāṇḍusutaḥ paryāptaṃ tannidarśanam //
MBh, 6, 94, 19.1 evam uktastava suto nirjagāma janeśvara /
MBh, 6, 96, 48.2 dṛṣṭvārjunasutaḥ saṃkhye rākṣasaṃ samupādravat //
MBh, 6, 97, 13.2 arjunasya sutaṃ saṃkhye pīḍayāmāsa bhārata //
MBh, 6, 97, 43.1 tasya droṇasutaścāpaṃ dvidhā cicheda bhārata /
MBh, 6, 97, 54.2 parīpsan svasutaṃ rājan vārṣṇeyenābhitāpitam //
MBh, 6, 98, 22.1 tataḥ pāṇḍusuto vīrastrigartasya rathavrajān /
MBh, 6, 99, 46.1 na hi pāṇḍusutā rājan sasainyāḥ sapadānugāḥ /
MBh, 6, 101, 26.1 eṣa pāṇḍusuto jyeṣṭho jitvā mātula māmakān /
MBh, 6, 102, 46.1 tasya tat pūjayāmāsa lāghavaṃ śaṃtanoḥ sutaḥ /
MBh, 6, 102, 46.2 sādhu pārtha mahābāho sādhu kuntīsuteti ca //
MBh, 6, 103, 8.2 pūjyamānastava sutair vandyamānaśca bhārata //
MBh, 6, 103, 51.2 gamyatāṃ sa vadhopāyaṃ praṣṭuṃ sāgaragāsutaḥ /
MBh, 6, 105, 15.1 eṣa pāṇḍusutastāta śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 6, 105, 23.3 tava saṃdhārayan putram abravīcchaṃtanoḥ sutaḥ //
MBh, 6, 106, 16.1 tathā pāṇḍusutaṃ jyeṣṭhaṃ bhīṣmasya vadhakāṅkṣiṇam /
MBh, 6, 107, 29.1 tasya mādrīsutaścāpaṃ dvidhā cicheda sāyakaiḥ /
MBh, 6, 107, 37.1 bhīmasenasutaṃ cāpi durmukhaḥ sumukhaiḥ śaraiḥ /
MBh, 6, 107, 50.2 citrasenastava sutaḥ kruddharūpam avārayat //
MBh, 6, 108, 19.2 na cāmaṅgalaketoḥ sa prahared āpagāsutaḥ //
MBh, 6, 109, 46.2 jahi pāṇḍusutāvetau dhanaṃjayavṛkodarau //
MBh, 6, 110, 42.2 tatra pāṇḍusutaiḥ sārdhaṃ bhīṣmasya vijayaṃ prati //
MBh, 6, 111, 23.1 tatastava sutādiṣṭā nānājanapadeśvarāḥ /
MBh, 6, 112, 77.2 ṛte pāṇḍusutaṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim /
MBh, 6, 112, 102.1 tato 'bravīt tava sutaḥ sarvasainyāni māriṣa /
MBh, 6, 112, 118.1 te tu bhittvā tava sutaṃ duḥśāsanam ayomukhāḥ /
MBh, 6, 113, 7.2 tathā pāṇḍusutānāṃ vai bhīṣmo marmāṇyakṛntata //
MBh, 6, 117, 34.3 rādheyo ratham āruhya prāyāt tava sutaṃ prati //
MBh, 7, 1, 20.1 vyāvṛtte 'hani rājendra patite jāhnavīsute /
MBh, 7, 1, 27.2 bhāratī bharataśreṣṭha patite jāhnavīsute //
MBh, 7, 1, 41.2 tvatsutāḥ karṇam asmārṣus tartukāmā iva plavam //
MBh, 7, 2, 9.1 idaṃ tu rādheyavaco niśamya te sutāśca rājaṃstava sainikāśca ha /
MBh, 7, 2, 17.1 yamau raṇe yatra yamopamau bale sasātyakir yatra ca devakīsutaḥ /
MBh, 7, 5, 36.3 droṇaṃ tava suto rājan vidhidṛṣṭena karmaṇā //
MBh, 7, 6, 1.3 yuyutsur vyūhya sainyāni prāyāt tava sutaiḥ saha //
MBh, 7, 6, 12.2 kimu pāṇḍusutān yuddhe hīnavīryaparākramān //
MBh, 7, 7, 28.2 anyāṃśca vīrān samare pramṛdnād droṇaḥ sutānāṃ tava bhūtikāmaḥ //
MBh, 7, 9, 53.1 mātṛṣvasuḥ sutā vīrāḥ pāṇḍavānāṃ jayārthinaḥ /
MBh, 7, 9, 62.2 tāvatīr gā dadau vīra uśīnarasuto 'dhvare //
MBh, 7, 11, 8.1 dhanyaḥ kuntīsuto rājā yasya grahaṇam icchasi /
MBh, 7, 11, 12.1 dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ /
MBh, 7, 11, 14.2 tasmāt tava suto rājan prahṛṣṭo vākyam abravīt //
MBh, 7, 11, 15.1 vadhe kuntīsutasyājau nācārya vijayo mama /
MBh, 7, 11, 30.1 pāṇḍaveṣu hi sāpekṣaṃ droṇaṃ jānāti te sutaḥ /
MBh, 7, 13, 22.1 tasya mādrīsutaḥ ketuṃ dhanuḥ sūtaṃ hayān api /
MBh, 7, 15, 52.2 citre rathe pāṇḍusuto babhāse nakṣatracitre viyatīva candraḥ //
MBh, 7, 19, 25.2 evam uktvā kiran bāṇān drupadasya suto balī /
MBh, 7, 22, 57.2 te rocamānasya sutaṃ hemavarṇam udāvahan //
MBh, 7, 24, 5.1 tato durmarṣaṇo bhīmam abhyagacchat sutastava /
MBh, 7, 24, 35.2 vidhūya tad bāṇajālaṃ babhau tava suto balī //
MBh, 7, 25, 3.3 svayam abhyadravad bhīmaṃ nāgānīkena te sutaḥ //
MBh, 7, 25, 46.1 tasminnipatite vīre saubhadro draupadīsutāḥ /
MBh, 7, 26, 19.1 naiva kuntīsutaḥ pārtho naiva kṛṣṇo janārdanaḥ /
MBh, 7, 28, 31.1 anenāstreṇa te guptaḥ sutaḥ parabalārdanaḥ /
MBh, 7, 29, 2.1 tato gāndhārarājasya sutau parapuraṃjayau /
MBh, 7, 29, 41.1 pitā sutaṃ tyajati suhṛdvaraṃ suhṛt tathaiva putraḥ pitaraṃ śarāturaḥ /
MBh, 7, 33, 19.2 sutāstava mahārāja triṃśat tridaśasaṃnibhāḥ //
MBh, 7, 38, 6.1 nānānṛpānnṛpasutān sainyāni vividhāni ca /
MBh, 7, 38, 16.2 arjunasya sutaṃ mūḍhaṃ nābhihantum ihecchati //
MBh, 7, 38, 18.1 arjunasya sutaṃ tveṣa śiṣyatvād abhirakṣati /
MBh, 7, 38, 24.1 tau ca śrutvā mṛtau vyaktaṃ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ /
MBh, 7, 41, 13.2 svapnānte 'pyatha caivāha haraḥ sindhupateḥ sutam /
MBh, 7, 44, 2.1 sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī /
MBh, 7, 44, 9.1 atha rukmaratho nāma madreśvarasuto balī /
MBh, 7, 45, 12.1 atyantasukhasaṃvṛddhaṃ dhaneśvarasutopamam /
MBh, 7, 56, 22.1 so 'haṃ śvastat kariṣyāmi yathā kuntīsuto 'rjunaḥ /
MBh, 7, 59, 17.1 ahaṃ ca tat kariṣyāmi yathā kuntīsuto 'rjunaḥ /
MBh, 7, 61, 11.2 anyeṣāṃ ca sutānāṃ me na tathā śrūyate dhvaniḥ //
MBh, 7, 65, 5.1 tatastava suto rājan dṛṣṭvā sainyaṃ tathāgatam /
MBh, 7, 67, 46.2 divyam astraṃ sutaste 'yaṃ yanāvadhyo bhaviṣyati //
MBh, 7, 67, 57.1 patamānastu sa babhau parṇāśāyāḥ priyaḥ sutaḥ /
MBh, 7, 67, 71.1 tataḥ sarvāṇi sainyāni vyadravanta sutasya te /
MBh, 7, 69, 40.1 raṇe tasmin sumahati vijayāya sutasya te /
MBh, 7, 76, 36.2 sindhurājasya rakṣārthaṃ parākrāntaḥ sutastava //
MBh, 7, 76, 38.1 kṛṣṇapārthau maheṣvāsau vyatikramyātha te sutaḥ /
MBh, 7, 81, 12.2 abhyagacchat samāyāntaṃ vikarṇaste sutaḥ prabho //
MBh, 7, 82, 27.2 trigartarājasya suto vyathayaṃstava vāhinīm //
MBh, 7, 82, 30.1 nakulaste sutaṃ rājan vikarṇaṃ pṛthulocanam /
MBh, 7, 82, 33.1 kumāre nihate tasminmagadhasya sute prabho /
MBh, 7, 90, 2.1 tava nirguṇatāṃ jñātvā pakṣapātaṃ suteṣu ca /
MBh, 7, 90, 49.1 jitvā pāṇḍusutān yuddhe bhīmasenapurogamān /
MBh, 7, 96, 42.1 tatastava sutā rājan sainikāśca viśāṃ pate /
MBh, 7, 97, 6.1 viparītam ahaṃ manye mandabhāgyān sutān prati /
MBh, 7, 97, 8.2 yathā paśugaṇān siṃhastadvaddhantā sutānmama //
MBh, 7, 98, 22.1 evam uktastava suto nābravīt kiṃcid apyasau /
MBh, 7, 99, 21.1 sātyakistu raṇe kruddho mohayitvā sutaṃ tava /
MBh, 7, 99, 27.1 bhīmasenena hi vadhaḥ sutānāṃ tava bhārata /
MBh, 7, 101, 40.2 jarāsaṃdhasuto vīraḥ svayaṃ droṇam upādravat //
MBh, 7, 101, 63.1 tataḥ sainyānyakampanta dhṛṣṭadyumnasute hate /
MBh, 7, 102, 96.2 tribhistrīn avadhīd bhīmaḥ punar eva sutāṃstava //
MBh, 7, 102, 98.1 vindānuvindau sahitau suvarmāṇaṃ ca te sutam /
MBh, 7, 103, 5.3 jvalantī tejasā bhīmā trāsayāmāsa te sutān //
MBh, 7, 107, 13.2 dāsībhogena kṛṣṇāṃ ca bhoktukāmāḥ sutāstava //
MBh, 7, 108, 8.1 kṛtavān yāni yuddhāni karṇaḥ pāṇḍusutaiḥ saha /
MBh, 7, 108, 10.1 dhanaṃ dhaneśvarasyeva hṛtvā pārthasya me sutaḥ /
MBh, 7, 108, 39.2 rudann ārtastava sutaṃ karṇaścakre pradakṣiṇam //
MBh, 7, 110, 4.2 kimu pāṇḍusutā rājan gatasattvā vicetasaḥ //
MBh, 7, 110, 11.2 na sa pāṇḍusuto jetuṃ śakyaḥ kenacid āhave //
MBh, 7, 110, 33.2 taṃ tu bhīmo 'bhyayāt tūrṇaṃ vāryamāṇaḥ sutaistava //
MBh, 7, 111, 17.1 tatastava sutā rājañ śrutvā bhrātur vaco drutam /
MBh, 7, 112, 2.2 tava cādhirathir dṛṣṭvā syandanebhyaścyutān sutān //
MBh, 7, 112, 44.1 pravarān ātmajānāṃ te sutāṃścānyānmahārathān /
MBh, 7, 115, 22.2 kṛtvā mukhaṃ bhārata yodhamukhyaṃ duḥśāsanaṃ tvatsutam ājamīḍha //
MBh, 7, 119, 6.1 yayāter devayānyāṃ tu yadur jyeṣṭho 'bhavat sutaḥ /
MBh, 7, 119, 7.1 yādavastasya ca sutaḥ śūrastrailokyasaṃmataḥ /
MBh, 7, 119, 17.1 putram icchāmi bhagavan yo nihanyācchineḥ sutam /
MBh, 7, 119, 19.2 nyapātayacca samare saumadattiḥ śineḥ sutam //
MBh, 7, 120, 46.2 śāradvatīsuto rājann arjunaṃ pratyavārayat //
MBh, 7, 121, 17.2 sa kāleneha mahatā saindhavaṃ prāptavān sutam //
MBh, 7, 121, 26.1 sakuṇḍalaṃ sindhupateḥ prabhañjanasutānuja /
MBh, 7, 122, 63.2 vṛṣasenaḥ karṇasutaḥ śalyo madrādhipastathā //
MBh, 7, 122, 86.2 ekatriṃśat tava sutā bhīmasenena pātitāḥ //
MBh, 7, 123, 18.1 arjunena pratijñāte vadhe karṇasutasya tu /
MBh, 7, 125, 24.2 iṣṭāpūrtena ca śape vīryeṇa ca sutair api //
MBh, 7, 126, 33.1 rājan brūyāḥ sutaṃ me tvam aśvatthāmānam āhave /
MBh, 7, 128, 15.2 tathā tava sutaṃ madhye pratapantaṃ śarormibhiḥ //
MBh, 7, 129, 1.3 uktvā duryodhanaṃ samyaṅ mama śāstrātigaṃ sutam //
MBh, 7, 130, 18.1 kaliṅgānāṃ ca sainyena kaliṅgasya suto raṇe /
MBh, 7, 130, 28.1 tatastava sutā rājan bhīmasya ratham āvrajan /
MBh, 7, 130, 34.1 tataḥ sutau te balinau śūrau duṣkarṇadurmadau /
MBh, 7, 130, 39.1 tataḥ sutāstava varuṇātmajopamā ruṣānvitāḥ saha guruṇā mahātmanā /
MBh, 7, 131, 7.1 arakṣyamāṇaṃ pārthena jiṣṇunā sasutānujam /
MBh, 7, 131, 14.2 yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ /
MBh, 7, 131, 38.2 te śarā rudhirābhyaktā bhittvā śāradvatīsutam /
MBh, 7, 131, 44.1 ghaṭotkacasutaḥ śrīmān bhinnāñjanacayopamaḥ /
MBh, 7, 131, 51.1 tato māyādharaṃ drauṇir ghaṭotkacasutaṃ divi /
MBh, 7, 131, 55.1 prāha vākyam asaṃbhrānto vīraṃ śāradvatīsutam /
MBh, 7, 131, 56.2 tvām adya nihaniṣyāmi krauñcam agnisuto yathā //
MBh, 7, 131, 89.2 piprīṣuste sutān rājan didhakṣuścaiva pāṇḍavān //
MBh, 7, 131, 92.1 sa tair abhyāhato gāḍhaṃ śarair bhīmasuteritaiḥ /
MBh, 7, 131, 126.1 jaghāna surathaṃ nāma drupadasya sutaṃ vibhuḥ /
MBh, 7, 131, 129.2 kuntibhojasutāṃścājau daśabhir daśa jaghnivān //
MBh, 7, 132, 1.2 drupadasyātmajān dṛṣṭvā kuntibhojasutāṃstathā /
MBh, 7, 132, 42.2 droṇena vāryamāṇāste svayaṃ tava sutena ca /
MBh, 7, 133, 15.1 samāgamaḥ pāṇḍusutair dṛṣṭaste bahuśo yudhi /
MBh, 7, 133, 31.2 hatvā pāṇḍusutān ājau sahakṛṣṇān sasātvatān /
MBh, 7, 133, 45.2 ete cānye ca bahavo guṇāḥ pāṇḍusuteṣu vai //
MBh, 7, 135, 24.1 tatastam ācāryasutaṃ dhṛṣṭadyumnaḥ pratāpavān /
MBh, 7, 135, 54.2 vyarocata droṇasutaḥ pratāpavān yathā surendro 'rigaṇānnihatya //
MBh, 7, 136, 17.1 droṇena vāryamāṇāste svayaṃ tava sutena ca /
MBh, 7, 138, 27.2 madhye tathānye jvalitāgnihastā vyadīpayan pāṇḍusutasya senām //
MBh, 7, 143, 1.3 citrasenastava suto vārayāmāsa bhārata //
MBh, 7, 143, 11.1 tasya tat kurvataḥ karma nakulasya suto raṇe /
MBh, 7, 143, 24.1 tataḥ karṇasutatrastāḥ somakā vipradudruvuḥ /
MBh, 7, 143, 29.2 duḥśāsanastava sutaḥ pratyudgacchanmahārathaḥ //
MBh, 7, 143, 37.2 ayodhayat tava sutaṃ kirañ śaraśatān bahūn //
MBh, 7, 143, 41.1 tatastu tāvakāḥ sarve parivārya sutaṃ tava /
MBh, 7, 146, 12.1 sutastavābravīd rājan sārathiṃ rathināṃ varaḥ /
MBh, 7, 147, 5.2 āvāṃ pāṇḍusutān saṃkhye jeṣyāva iti mānadau //
MBh, 7, 148, 25.2 bhītaḥ kuntīsuto rājā rādheyasyātivikramāt //
MBh, 7, 149, 5.1 etasmin antare rājañ jaṭāsurasuto balī /
MBh, 7, 150, 49.1 tato māyāvinaṃ karṇo bhīmasenasutaṃ divi /
MBh, 7, 151, 9.1 adya kuntīsutān sarvān vāsudevapurogamān /
MBh, 7, 152, 22.2 nānāpraharaṇā bhīmāstvatsutānāṃ jayaiṣiṇaḥ //
MBh, 7, 156, 14.1 sā tu bhūmigatā pārtha hatā sasutabāndhavā /
MBh, 7, 157, 5.1 nūnaṃ buddhivihīnaścāpyasahāyaśca me sutaḥ /
MBh, 7, 158, 3.2 na devakīsute muktā phalgune vāpi saṃjaya //
MBh, 7, 158, 7.2 na jaghāna raṇe pārthaṃ kṛṣṇaṃ vā devakīsutam //
MBh, 7, 160, 21.2 droṇaṃ tava suto rājan punar evedam abravīt //
MBh, 7, 162, 50.1 tataḥ praticikīrṣantam apasavyaṃ tu te sutam /
MBh, 7, 163, 2.2 mādrīsutaḥ śiro yantuḥ saśirastrāṇam achinat //
MBh, 7, 163, 9.2 parīpsaṃstvatsutaṃ karṇastadantaram avāpatat //
MBh, 7, 164, 66.1 trastān kuntīsutān dṛṣṭvā droṇasāyakapīḍitān /
MBh, 7, 164, 75.1 śaṅkamānaḥ sa tanmithyā vīryajñaḥ svasutasya vai /
MBh, 7, 164, 94.2 ahataṃ vā hataṃ veti papraccha sutam ātmanaḥ //
MBh, 7, 164, 104.1 droṇāya nihataṃ śaṃsa rājañ śāradvatīsutam /
MBh, 7, 164, 109.2 ṛṣivākyaṃ ca manvānaḥ śrutvā ca nihataṃ sutam //
MBh, 7, 164, 111.2 pāñcālarājasya suto dhṛṣṭadyumnaḥ samādravat //
MBh, 7, 165, 57.1 ṛṣeḥ prasādāt kṛṣṇasya satyavatyāḥ sutasya ca /
MBh, 7, 165, 118.2 pāñcālarājasya sutaḥ krūrakarmā samādravat //
MBh, 7, 166, 14.2 yathā droṇasya pāñcālyo yajñasenasuto 'bhavat //
MBh, 7, 166, 32.2 yanmāṃ droṇaḥ sutaṃ prāpya keśagrahaṇam āptavān //
MBh, 7, 168, 28.2 tadartham aham utpannaḥ pāñcālyasya suto 'nalāt //
MBh, 7, 169, 54.2 pāñcālarājasya sutaḥ prahasann idam abravīt //
MBh, 8, 1, 2.2 paryupāsanta śokārtās tataḥ śāradvatīsutam //
MBh, 8, 1, 18.3 yo jagāma parām ārtiṃ vṛddho rājāmbikāsutaḥ //
MBh, 8, 4, 13.1 tathā duryodhanasutas tarasvī yuddhadurmadaḥ /
MBh, 8, 4, 22.2 citrasenas tava suto bhīmasenena pātitaḥ //
MBh, 8, 4, 29.1 bhagadattasuto rājan kṛtaprajño mahābalaḥ /
MBh, 8, 4, 61.1 tathā virāṭadrupadau vṛddhau sahasutau nṛpau /
MBh, 8, 4, 97.1 tathā sutas te jvalanārkavarṇaṃ rathaṃ samāsthāya kurupravīra /
MBh, 8, 4, 104.2 athāparau karṇasutau varārhau vyavasthitau laghuhastau narendra /
MBh, 8, 5, 51.2 bhrātṛbhāvena pṛthivīṃ bhuṅkṣva pāṇḍusutaiḥ saha //
MBh, 8, 5, 52.1 akurvan vacanaṃ tasya nūnaṃ śocati me sutaḥ /
MBh, 8, 6, 44.1 senāpatyena rādheyam abhiṣicya sutas tava /
MBh, 8, 9, 10.1 śrutakīrtis tathā śalyaṃ mādrīputraḥ sutaṃ tava /
MBh, 8, 12, 45.1 tam ācāryasutaḥ kruddhaḥ sāśvayantāram āśugaiḥ /
MBh, 8, 15, 23.1 atha droṇasutasyeṣūṃs tāṃś chittvā niśitaiḥ śaraiḥ /
MBh, 8, 15, 27.2 prāsyad droṇasuto bāṇān vṛṣṭiṃ pūṣānujo yathā //
MBh, 8, 15, 36.2 sasarja śīghraṃ pratipīḍayan gajaṃ guroḥ sutāyādripatīśvaro nadan //
MBh, 8, 15, 43.1 samāptavidyaṃ tu guroḥ sutaṃ nṛpaḥ samāptakarmāṇam upetya te sutaḥ /
MBh, 8, 15, 43.1 samāptavidyaṃ tu guroḥ sutaṃ nṛpaḥ samāptakarmāṇam upetya te sutaḥ /
MBh, 8, 17, 35.2 vyāvidhyata yudhāṃ śreṣṭhaḥ śrīmāṃs tava sutaṃ prati //
MBh, 8, 18, 12.1 śatānīkaṃ mahārāja śrutakarmā sutas tava /
MBh, 8, 18, 76.1 parājite tataḥ śūre drupadasya sute prabho /
MBh, 8, 19, 42.1 hatāśvāt tu rathāt tasmād avaplutya sutas tava /
MBh, 8, 19, 44.1 atha pāṇḍusutāḥ sarve parivārya yudhiṣṭhiram /
MBh, 8, 21, 7.1 atha tava naradeva sainikās tava ca sutāḥ surasūnusaṃnibhāḥ /
MBh, 8, 21, 12.2 drupadasutasakhas tadākarot puruṣarathāśvagajakṣayaṃ mahat //
MBh, 8, 22, 17.2 parākrāntān pāṇḍusutān dṛṣṭvā cāpi mahāhave //
MBh, 8, 22, 19.1 aho bata mahad duḥkhaṃ yatra pāṇḍusutān raṇe /
MBh, 8, 23, 41.1 praṇayād bahumānāc ca taṃ nigṛhya sutas tava /
MBh, 8, 23, 54.3 abravīn madrarājasya sutaṃ bharatasattama //
MBh, 8, 24, 4.1 nirjiteṣu ca daityeṣu tārakasya sutās trayaḥ /
MBh, 8, 24, 23.1 tārakākṣasutaś cāsīddharir nāma mahābalaḥ /
MBh, 8, 24, 25.1 sa tu labdhvā varaṃ vīras tārakākṣasuto hariḥ /
MBh, 8, 25, 3.2 tataḥ śalyaḥ pariṣvajya sutaṃ te vākyam abravīt /
MBh, 8, 26, 55.1 kalyāṇavṛttaḥ satataṃ hi rājan vaicitravīryasya suto mamāsīt /
MBh, 8, 26, 66.1 smarasi nanu yadā parair hṛtaḥ sa ca dhṛtarāṣṭrasuto vimokṣitaḥ /
MBh, 8, 26, 68.2 sagurugurusutāḥ sabhīṣmakāḥ kimu na jitaḥ sa tadā tvayārjunaḥ //
MBh, 8, 30, 83.2 āturāṇāṃ parityāgaḥ svadārasutavikrayaḥ /
MBh, 8, 31, 7.1 kathaṃ pāṇḍusutāś cāpi pratyavyūhanta māmakān /
MBh, 8, 31, 15.1 samuccitās tava sutaiḥ kṛṣṇārjunajighāṃsavaḥ /
MBh, 8, 31, 62.1 paśya kuntīsutaṃ vīraṃ bhīmam akliṣṭakāriṇam /
MBh, 8, 32, 51.1 hatvā karṇasutaṃ bhīmas tāvakān punar ārdayat /
MBh, 8, 33, 13.1 evam uktvā mahārāja karṇaṃ pāṇḍusutas tadā /
MBh, 8, 35, 10.2 teṣām āpatatāṃ kṣipraṃ sutānāṃ te narādhipa /
MBh, 8, 37, 35.1 ayutaṃ tatra yodhānāṃ hatvā pāṇḍusuto raṇe /
MBh, 8, 38, 21.2 citraketusuto rājan suketus tvarito yayau //
MBh, 8, 39, 29.2 nihatān menire sarvān pāṇḍūn droṇasutena vai //
MBh, 8, 40, 21.2 dhṛṣṭadyumnas tava sutaṃ tāḍayāmāsa sāyakaiḥ //
MBh, 8, 44, 11.1 śikhaṇḍī ca yayau karṇaṃ dhṛṣṭadyumnaḥ sutaṃ tava /
MBh, 8, 44, 48.1 bhīmasenaṃ tava suto vārayāmāsa saṃyuge /
MBh, 8, 45, 54.2 duḥsahaṃ vajriṇā saṃkhye parājigye bhṛgoḥ sutam //
MBh, 8, 49, 82.1 yatāmi nityaṃ tava kartum iṣṭaṃ dāraiḥ sutair jīvitenātmanā ca /
MBh, 8, 53, 5.2 śrutaśravā droṇasutena sārdhaṃ yudhāmanyuś citrasenena cāpi //
MBh, 8, 53, 7.2 samārdayat karṇasutaś ca vīraḥ pāñcāleyaṃ śaravarṣair anekaiḥ //
MBh, 8, 57, 51.3 guroḥ sutaṃ cāvarajaṃ tathātmanaḥ padātino 'tha dvipasādino 'nyān //
MBh, 8, 57, 58.1 athāgryabāṇair daśabhir dhanaṃjayaṃ parābhinad droṇasuto 'cyutaṃ tribhiḥ /
MBh, 8, 60, 21.1 parājitāḥ pañca mahārathās tu te mahāhave sūtasutena māriṣa /
MBh, 8, 61, 5.1 tataḥ smṛtvā bhīmasenas tarasvī sāpatnakaṃ yat prayuktaṃ sutais te /
MBh, 8, 62, 28.1 tato 'bhyadhāvat samare jighāṃsuḥ karṇātmajaṃ pāṇḍusuto nṛvīraḥ /
MBh, 8, 62, 31.1 sa bhīmasenasya rathaṃ hatāśvo mādrīsutaḥ karṇasutābhitaptaḥ /
MBh, 8, 62, 31.1 sa bhīmasenasya rathaṃ hatāśvo mādrīsutaḥ karṇasutābhitaptaḥ /
MBh, 8, 62, 33.1 drupadasutavariṣṭhāḥ pañca śaineyaṣaṣṭhā drupadaduhitṛputrāḥ pañca cāmitrasāhāḥ /
MBh, 8, 62, 34.1 atha tava rathamukhyās tān pratīyus tvaranto hṛdikasutakṛpau ca drauṇiduryodhanau ca /
MBh, 8, 62, 37.2 tataḥ śaradvatsutasāyakair hataḥ sahaiva nāgena papāta bhūtale //
MBh, 8, 62, 49.1 sa nāgarājaḥ saniyantṛko 'patat parāhato babhrusuteṣubhir bhṛśam /
MBh, 8, 62, 53.1 tataḥ śatānīkam avidhyad āśugais tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ /
MBh, 8, 62, 56.2 abhyāpatat karṇasuto mahāratho yathaiva cendraṃ namuciḥ purātane //
MBh, 8, 62, 62.1 taṃ prekṣya bāṇābhihataṃ patantaṃ rathāt sutaṃ sūtajaḥ kṣiprakārī /
MBh, 8, 64, 19.2 tavātmajaḥ sūtasutaś ca na vyathāṃ na vismayaṃ jagmatur ekaniścayau //
MBh, 8, 64, 20.1 athābravīd droṇasutas tavātmajaṃ karaṃ kareṇa pratipīḍya sāntvayan /
MBh, 9, 6, 12.2 adya pāṇḍusutāḥ sarve vāsudevaḥ sasātyakiḥ //
MBh, 9, 7, 13.3 pātanaṃ śaṃsa me bhūyaḥ śalyasyātha sutasya me //
MBh, 9, 7, 17.3 nāthavantam athātmānam amanyata sutastava //
MBh, 9, 10, 40.2 avidhyad ācāryasuto nātikruddhaḥ smayann iva //
MBh, 9, 15, 19.1 cakrarakṣāvimau śūrau mama mādravatīsutau /
MBh, 9, 15, 41.1 sa chinnadhanvā tejasvī rathaśaktyā sutaṃ tava /
MBh, 9, 16, 9.1 saṃrakṣito bhīmasenena rājā mādrīsutābhyām atha mādhavena /
MBh, 9, 16, 29.1 pragṛhya khaḍgaṃ ca rathānmahātmā praskandya kuntīsutam abhyadhāvat /
MBh, 9, 16, 43.1 gandhasragagryāsanapānabhojanair abhyarcitāṃ pāṇḍusutaiḥ prayatnāt /
MBh, 9, 19, 4.2 sa tena nāgapravareṇa rājann abhyudyayau pāṇḍusutān samantāt /
MBh, 9, 19, 18.1 pāñcālarājasya sutaṃ sa dṛṣṭvā tadārditaṃ nāgavareṇa tena /
MBh, 9, 19, 23.2 gadāṃ samāvidhya bhṛśaṃ jaghāna pāñcālarājasya sutastarasvī //
MBh, 9, 21, 21.2 tasyāśvāṃścaturo hatvā subalasya suto vibhuḥ /
MBh, 9, 21, 26.1 tathaiva nakulaḥ śūraḥ saubalasya sutaṃ raṇe /
MBh, 9, 24, 34.2 apakrānte tava sute hayapṛṣṭhaṃ samāśrite //
MBh, 9, 24, 37.3 viṣaṇṇavadanā bhūtvā paryapṛcchanta te sutam //
MBh, 9, 25, 3.1 sametya samare rājan hataśeṣāḥ sutāstava /
MBh, 9, 25, 15.1 duṣpradharṣaṃ tataścaiva sujātaṃ ca sutau tava /
MBh, 9, 25, 16.1 tato yatantam aparam abhivīkṣya sutaṃ tava /
MBh, 9, 25, 20.2 avākirat tava sutaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 9, 25, 34.1 bhīmasenastu kaunteyo hatvā yuddhe sutāṃstava /
MBh, 9, 26, 1.2 duryodhano mahārāja sudarśaścāpi te sutaḥ /
MBh, 9, 26, 11.2 jitān pāṇḍusutānmatvā rūpaṃ dhārayate mahat //
MBh, 9, 26, 13.2 dhṛtarāṣṭrasutāḥ sarve hatā bhīmena mānada /
MBh, 9, 26, 29.1 sudarśanastava suto bhīmasenaṃ samabhyayāt /
MBh, 9, 26, 29.3 sahadevaṃ tava suto hayapṛṣṭhagato 'bhyayāt //
MBh, 9, 27, 55.1 tatastu kruddhaḥ subalasya putro mādrīsutaṃ sahadevaṃ vimarde /
MBh, 9, 27, 56.1 mādrīsutastasya samudyataṃ taṃ prāsaṃ suvṛttau ca bhujau raṇāgre /
MBh, 9, 28, 49.2 duryodhanastava sutaḥ praviṣṭo hradam ityuta //
MBh, 9, 28, 60.2 prādravan rathināṃ śreṣṭhā dṛṣṭvā pāṇḍusutān raṇe //
MBh, 9, 28, 86.2 nihate śakunau tāta sajñātisutabāndhave /
MBh, 9, 29, 28.1 te pūrvaṃ pāṇḍuputreṇa pṛṣṭā hyāsan sutaṃ tava /
MBh, 9, 29, 54.2 māyayā salilaṃ stabhya yatrābhūt te sutaḥ sthitaḥ //
MBh, 9, 31, 54.2 tatastava suto rājan varma jagrāha kāñcanam /
MBh, 9, 32, 21.1 tvayā vinihatāḥ sarve dhṛtarāṣṭrasutā raṇe /
MBh, 9, 39, 15.2 viśvasya jagato goptā bhaviṣyati suto mama //
MBh, 9, 44, 42.2 himavān pradadau rājan hutāśanasutāya vai //
MBh, 9, 50, 31.2 prajāpatisutenātha bhṛguṇā lokabhāvanaḥ //
MBh, 9, 54, 12.1 pratīcyabhimukhaṃ deśaṃ yathoddiṣṭaṃ sutena te /
MBh, 9, 55, 4.1 bhūtvā hi jagato nātho hyanātha iva me sutaḥ /
MBh, 9, 56, 49.2 hastivaddhastisaṃkāśam abhidudrāva te sutam //
MBh, 9, 56, 51.2 āvidhyata gadāṃ rājan samuddiśya sutaṃ tava //
MBh, 9, 56, 61.2 tataḥ sutaste pratilabhya cetanāṃ samutpapāta dvirado yathā hradāt //
MBh, 9, 57, 35.1 mokṣayitvā prahāraṃ taṃ sutastava sa saṃbhramāt /
MBh, 9, 57, 58.2 kathayanto 'dbhutaṃ yuddhaṃ sutayostava bhārata //
MBh, 9, 58, 9.2 yudhiṣṭhiraṃ keśavasṛñjayāṃśca dhanaṃjayaṃ mādravatīsutau ca //
MBh, 9, 59, 3.2 śirasyabhihataṃ dṛṣṭvā bhīmasenena te sutam /
MBh, 9, 59, 32.1 nikṛtyā nikṛtā nityaṃ dhṛtarāṣṭrasutair vayam /
MBh, 9, 60, 35.2 vyaṃsanenāśvasenasya pannagendrasutasya vai //
MBh, 9, 60, 39.2 hatastvam asi gāndhāre sabhrātṛsutabāndhavaḥ /
MBh, 9, 61, 15.1 taṃ tathā bhasmabhūtaṃ tu dṛṣṭvā pāṇḍusutāḥ prabho /
MBh, 9, 61, 37.3 dārukaṃ ratham āropya yena rājāmbikāsutaḥ //
MBh, 10, 3, 30.2 ardayiṣyāmi saṃkruddho raṇe pāṇḍusutāṃstathā //
MBh, 10, 6, 28.2 na hi droṇasutaḥ saṃkhye nivarteta kathaṃcana //
MBh, 10, 8, 106.2 apātayad droṇasutaḥ saṃrabdhastilakāṇḍavat //
MBh, 10, 10, 27.1 mādrīsutastat parigṛhya vākyaṃ dharmeṇa dharmapratimasya rājñaḥ /
MBh, 10, 10, 28.1 prasthāpya mādrīsutam ājamīḍhaḥ śokārditastaiḥ sahitaḥ suhṛdbhiḥ /
MBh, 10, 10, 28.2 rorūyamāṇaḥ prayayau sutānām āyodhanaṃ bhūtagaṇānukīrṇam //
MBh, 10, 12, 7.2 sarvadharmavid ācāryo nānviṣat satataṃ sutam //
MBh, 10, 12, 27.2 nādeyaṃ yasya me kiṃcid api dārāḥ sutāstathā //
MBh, 10, 12, 30.2 sanatkumārastejasvī pradyumno nāma me sutaḥ //
MBh, 10, 15, 17.2 adya pāṇḍusutān sarvāñ jīvitād bhraṃśayiṣyati //
MBh, 10, 16, 4.2 parikṣid bhavitā hyeṣāṃ punar vaṃśakaraḥ sutaḥ //
MBh, 10, 17, 5.2 yad ekaḥ śibiraṃ sarvam avadhīnno guroḥ sutaḥ //
MBh, 11, 1, 23.1 tathā yauvanajaṃ darpam āsthite te sute nṛpa /
MBh, 11, 1, 33.1 tvayaiva sasutenāyaṃ vākyavāyusamīritaḥ /
MBh, 11, 1, 34.1 tasmin samiddhe patitāḥ śalabhā iva te sutāḥ /
MBh, 11, 7, 16.2 rājyanāśaṃ suhṛnnāśaṃ sutanāśaṃ ca bhārata //
MBh, 11, 8, 27.1 sa eṣa te suto rājaṃl lokasaṃhārakāraṇāt /
MBh, 11, 8, 48.1 etacchrutvā tu vacanaṃ vyāsaḥ satyavatīsutaḥ /
MBh, 11, 10, 11.1 adharmeṇa hataṃ śrutvā bhīmasenena te sutam /
MBh, 11, 14, 5.2 bhavatyā viditaṃ sarvam uktavān yat sutastava //
MBh, 11, 14, 8.1 tatraiva vadhyaḥ so 'smākaṃ durācāro 'mba te sutaḥ /
MBh, 11, 14, 11.2 na tasyaiṣa vadhastāta yat praśaṃsasi me sutam /
MBh, 11, 15, 13.4 kiṃ nu rājyena vai kāryaṃ vihīnāyāḥ sutair mama //
MBh, 11, 16, 59.3 evam ārtā vilapatī dadarśa nihataṃ sutam //
MBh, 11, 17, 9.2 śayānaṃ vīraśayane paśya mādhava me sutam //
MBh, 11, 18, 20.1 gadayā vīraghātinyā paśya mādhava me sutam /
MBh, 11, 19, 9.2 sa kathaṃ nihato 'mitraiḥ pāṃsūn grasati me sutaḥ //
MBh, 11, 24, 1.2 somadattasutaṃ paśya yuyudhānena pātitam /
MBh, 11, 25, 29.1 duryodhanād droṇasutāt saindhavācca mahārathāt /
MBh, 11, 25, 32.2 tadaivoktāsmi mā snehaṃ kuruṣvātmasuteṣviti //
MBh, 11, 25, 42.1 tavāpyevaṃ hatasutā nihatajñātibāndhavāḥ /
MBh, 11, 27, 16.1 nānyaḥ kuntīsutāt karṇād agṛhṇād rathināṃ rathī /
MBh, 12, 1, 15.1 saubhadraṃ draupadeyāṃśca ghātayitvā priyān sutān /
MBh, 12, 1, 21.2 gūḍhotpannaḥ sutaḥ kuntyā bhrātāsmākaṃ ca sodaraḥ //
MBh, 12, 1, 32.2 prāptān viṣahyāṃścaturo na haniṣyāmi te sutān //
MBh, 12, 1, 33.1 pañcaiva hi sutā mātar bhaviṣyanti hi te dhruvam /
MBh, 12, 7, 13.1 bahu kalyāṇam icchanta īhante pitaraḥ sutān /
MBh, 12, 27, 9.1 sametaṃ pārthivaṃ kṣatraṃ vārāṇasyāṃ nadīsutaḥ /
MBh, 12, 27, 14.2 abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati //
MBh, 12, 27, 15.2 satyavākyo hi rājaṃstvaṃ yadi jīvati me sutaḥ /
MBh, 12, 28, 58.2 kṣātreṇa dharmeṇa mahī jitā te tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ //
MBh, 12, 29, 140.1 amoghadarśinmama cet prasādaṃ sutāghadagdhasya vibho prakuryāḥ /
MBh, 12, 29, 140.2 mṛtasya saṃjīvanam adya me syāt tava prasādāt sutasaṃgamaśca //
MBh, 12, 30, 1.2 sa kathaṃ kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat /
MBh, 12, 30, 2.2 katham aprāptakaumāraḥ sṛñjayasya suto mṛtaḥ //
MBh, 12, 31, 1.2 tato rājā pāṇḍusuto nāradaṃ pratyabhāṣata /
MBh, 12, 31, 15.2 abhīpsāmi sutaṃ vīraṃ vīryavantaṃ dṛḍhavratam /
MBh, 12, 31, 28.2 sṛñjayasya suto vajra yathainaṃ parvato dadau //
MBh, 12, 31, 30.1 sṛñjayo 'pi sutaṃ prāpya devarājasamadyutim /
MBh, 12, 38, 12.1 pitāmahasutaṃ jyeṣṭhaṃ kumāraṃ dīptatejasam /
MBh, 12, 38, 17.2 uvāca vadatāṃ śreṣṭhaṃ vyāsaṃ satyavatīsutam //
MBh, 12, 40, 1.2 tataḥ kuntīsuto rājā gatamanyur gatajvaraḥ /
MBh, 12, 41, 2.1 dhanyāḥ pāṇḍusutā loke yeṣāṃ brāhmaṇapuṃgavāḥ /
MBh, 12, 49, 42.1 arjunasya sutāste tu sambhūyābuddhayastadā /
MBh, 12, 49, 55.2 arakṣaṃśca sutān kāṃścit tadā kṣatriyayoṣitaḥ //
MBh, 12, 49, 67.1 asti pauravadāyādo viḍūrathasutaḥ prabho /
MBh, 12, 57, 8.2 asamañjāḥ suto jyeṣṭhastyaktaḥ paurahitaiṣiṇā //
MBh, 12, 57, 10.2 mithyā viprān upacaran saṃtyakto dayitaḥ sutaḥ //
MBh, 12, 58, 29.2 pradakṣiṇīkṛtya mahānadīsutaṃ tato rathān āruruhur mudā yutāḥ //
MBh, 12, 59, 94.2 taijasaṃ vai virajasaṃ so 'sṛjanmānasaṃ sutam //
MBh, 12, 59, 96.2 kardamastasya ca sutaḥ so 'pyatapyanmahat tapaḥ //
MBh, 12, 59, 97.1 prajāpateḥ kardamasya anaṅgo nāma vai sutaḥ /
MBh, 12, 69, 27.1 sutaṃ ca sthāpayed rājā prājñaṃ sarvārthadarśinam /
MBh, 12, 105, 3.1 kṣemadarśaṃ nṛpasutaṃ yatra kṣīṇabalaṃ purā /
MBh, 12, 126, 27.3 bhūridyumnaṃ sutaṃ naṣṭam anveṣṭuṃ vanam āgataḥ //
MBh, 12, 136, 139.1 arthayuktyā hi dṛśyante pitā mātā sutāstathā /
MBh, 12, 136, 165.1 tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāśca ye /
MBh, 12, 137, 9.1 phalam ekaṃ sutāyādād rājaputrāya cāparam /
MBh, 12, 137, 12.1 bāṣpapūrṇamukhī dīnā dṛṣṭvā sā tu hataṃ sutam /
MBh, 12, 137, 17.1 ityuktvā caraṇābhyāṃ tu netre nṛpasutasya sā /
MBh, 12, 137, 58.1 sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ /
MBh, 12, 144, 6.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
MBh, 12, 146, 13.1 bahu kalyāṇam icchanta īhante pitaraḥ sutān /
MBh, 12, 149, 11.2 gamyatāṃ svam adhiṣṭhānaṃ sutasnehaṃ visṛjya vai //
MBh, 12, 149, 17.1 na vo 'styasmin sute sneho bāle madhurabhāṣiṇi /
MBh, 12, 149, 18.1 na paśyatha sutasnehaṃ yādṛśaḥ paśupakṣiṇām /
MBh, 12, 149, 36.1 śokaṃ tyajata dainyaṃ ca sutasnehānnivartata /
MBh, 12, 149, 79.2 ityuktāstaṃ sutaṃ tyaktvā bhūmau śokapariplutāḥ /
MBh, 12, 149, 79.3 dahyamānāḥ sutasnehāt prayayur bāndhavā gṛhān //
MBh, 12, 149, 83.2 kathaṃ gacchatha sasnehāḥ sutasnehaṃ visṛjya ca /
MBh, 12, 149, 99.3 tāvad asmin sutasnehād anirvedena vartata //
MBh, 12, 149, 101.2 gṛhṇīta mohitātmānaḥ suto vo na bhaviṣyati //
MBh, 12, 160, 83.1 agryaḥ praharaṇānāṃ ca khaḍgo mādravatīsuta /
MBh, 12, 161, 27.1 virematustu tad vākyam uktvā tāvaśvinoḥ sutau /
MBh, 12, 161, 48.3 punaśca papraccha saridvarāsutaṃ tataḥ paraṃ dharmam ahīnasattvaḥ //
MBh, 12, 163, 19.2 devakanyāsutaḥ śrīmān vidvān devapatiprabhaḥ //
MBh, 12, 166, 5.1 tato 'nyasmin gate cāhni virūpākṣo 'bravīt sutam /
MBh, 12, 167, 17.2 kukṣau punarbhvāṃ bhāryāyāṃ janayitvā cirāt sutān /
MBh, 12, 186, 23.2 sutastriyā ca śayanaṃ sahabhojyaṃ ca varjayet //
MBh, 12, 201, 25.2 auśijaścaiva kakṣīvānnalaścāṅgirasaḥ sutāḥ //
MBh, 12, 206, 10.3 svasaṃjñān asvajāṃstadvat sutasaṃjñān kṛmīṃstyajet //
MBh, 12, 221, 72.2 aprabhutve sthitau vṛddhāvannaṃ prārthayataḥ sutān //
MBh, 12, 226, 19.1 śibirauśīnaro 'ṅgāni sutaṃ ca priyam aurasam /
MBh, 12, 233, 3.2 ityuktaḥ pratyuvācedaṃ parāśarasutaḥ sutam /
MBh, 12, 233, 3.2 ityuktaḥ pratyuvācedaṃ parāśarasutaḥ sutam /
MBh, 12, 234, 12.2 ityuktaḥ pratyuvācedaṃ gandhavatyāḥ sutaḥ sutam /
MBh, 12, 234, 12.2 ityuktaḥ pratyuvācedaṃ gandhavatyāḥ sutaḥ sutam /
MBh, 12, 242, 25.2 pṛṣṭo hīdaṃ prītimatā hitārthaṃ brūyāt sutasyeha yad uktam etat //
MBh, 12, 258, 4.1 cirakārī mahāprājño gautamasyābhavat sutaḥ /
MBh, 12, 258, 7.1 vyabhicāre tu kasmiṃścid vyatikramyāparān sutān /
MBh, 12, 258, 22.2 kliśyann api sutasnehaiḥ pitā snehaṃ na muñcati //
MBh, 12, 258, 27.2 rakṣatyeva sutaṃ mātā nānyaḥ poṣṭā vidhānataḥ //
MBh, 12, 258, 58.1 gautamastu sutaṃ dṛṣṭvā śirasā patitaṃ bhuvi /
MBh, 12, 258, 60.1 hanyāt tvanapavādena śastrapāṇau sute sthite /
MBh, 12, 258, 61.1 buddhiścāsīt sutaṃ dṛṣṭvā pituścaraṇayor natam /
MBh, 12, 263, 12.1 āśāyāstanayo 'dharmaḥ krodho 'sūyāsutaḥ smṛtaḥ /
MBh, 12, 272, 29.1 tato 'ṅgiraḥsutaḥ śrīmāṃste caiva paramarṣayaḥ /
MBh, 12, 299, 8.1 devāḥ pitṝṇāṃ ca sutā devair lokāḥ samāvṛtāḥ /
MBh, 12, 306, 94.1 videharājyaṃ ca tathā pratiṣṭhāpya sutasya vai /
MBh, 12, 309, 2.3 adhyāpya kṛtsnaṃ svādhyāyam anvaśād vai pitā sutam //
MBh, 12, 310, 28.2 yathā ca khaṃ tathā śuddho bhaviṣyati suto mahān //
MBh, 12, 311, 1.2 sa labdhvā paramaṃ devād varaṃ satyavatīsutaḥ /
MBh, 12, 314, 17.2 vihvalaḥ prāpatad bhūmau hiraṇyakaśipoḥ sutaḥ //
MBh, 12, 314, 26.2 dadarśa sutam āyāntaṃ divākarasamaprabham //
MBh, 12, 314, 28.1 so 'bhigamya pituḥ pādāvagṛhṇād araṇīsutaḥ /
MBh, 12, 315, 5.1 śiṣyāṇāṃ vacanaṃ śrutvā parāśarasutaḥ prabhuḥ /
MBh, 12, 315, 33.1 udānastasya putro 'bhūd vyānastasyābhavat sutaḥ /
MBh, 12, 315, 57.1 etāvad uktvā vacanaṃ parāśarasutaḥ prabhuḥ /
MBh, 12, 319, 1.2 giripṛṣṭhaṃ samāruhya suto vyāsasya bhārata /
MBh, 12, 319, 22.1 pitṛbhakto dṛḍhatapāḥ pituḥ sudayitaḥ sutaḥ /
MBh, 12, 319, 25.1 tato dvaipāyanasutaṃ bahumānapuraḥsaram /
MBh, 12, 323, 1.2 tato 'tīte mahākalpe utpanne 'ṅgirasaḥ sute /
MBh, 12, 323, 6.1 prajāpatisutāścātra sadasyāstvabhavaṃstrayaḥ /
MBh, 12, 324, 35.1 tata enaṃ samutkṣipya sahasā vinatāsutaḥ /
MBh, 12, 326, 61.2 anuśāsyastvayā brahmanniyojyaśca suto yathā //
MBh, 12, 326, 79.2 prāpsyato vānaratvaṃ hi prajāpatisutāvṛṣī //
MBh, 12, 326, 87.1 tataḥ sutaṃ baler jitvā bāṇaṃ bāhusahasriṇam /
MBh, 12, 327, 20.2 parāśarasutaḥ śrīmān vyāso vākyam uvāca ha //
MBh, 12, 327, 65.1 saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ /
MBh, 12, 327, 99.3 sarve śiṣyāḥ sutaścāsya śukaḥ paramadharmavit //
MBh, 12, 327, 105.2 lagnagarbhā vimucyeta garbhiṇī janayet sutam /
MBh, 12, 328, 16.1 ahnaḥ kṣaye lalāṭācca suto devasya vai tathā /
MBh, 12, 333, 8.2 vedaśrutiḥ praṇaṣṭā ca punar adhyāpitā sutaiḥ /
MBh, 12, 334, 8.1 ya eṣa gurur asmākam ṛṣir gandhavatīsutaḥ /
MBh, 12, 336, 47.2 manuśca lokabhūtyarthaṃ sutāyekṣvākave dadau //
MBh, 12, 337, 3.2 jajñe bahujñaṃ param atyudāraṃ yaṃ dvīpamadhye sutam ātmavantam /
MBh, 12, 337, 6.3 vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ //
MBh, 12, 337, 7.2 bhūyo nārāyaṇasutaṃ tvam evainaṃ prabhāṣase //
MBh, 12, 337, 38.1 apāntaratamā nāma suto vāksaṃbhavo vibhoḥ /
MBh, 12, 337, 62.1 umāpatir bhūtapatiḥ śrīkaṇṭho brahmaṇaḥ sutaḥ /
MBh, 12, 344, 3.2 eṣitasyātmanaḥ kāle vṛddhasyeva suto yathā //
MBh, 12, 348, 16.2 dharṣaṇād roṣasaṃvignāḥ kārtavīryasutā hatāḥ //
MBh, 13, 1, 72.1 mayā ca tat kṛtaṃ karma yenāyaṃ me mṛtaḥ sutaḥ /
MBh, 13, 2, 5.1 manoḥ prajāpate rājann ikṣvākur abhavat sutaḥ /
MBh, 13, 2, 7.1 daśāśvasya sutastvāsīd rājā paramadhārmikaḥ /
MBh, 13, 2, 41.1 tām athaughavatīṃ rājan sa pāvakasuto 'bravīt /
MBh, 13, 4, 19.2 dadau tāṃ samalaṃkṛtya kanyāṃ bhṛgusutāya vai //
MBh, 13, 4, 43.2 prasādaṃ kuru viprarṣe na me syāt kṣatriyaḥ sutaḥ //
MBh, 13, 4, 44.2 na tu me syāt suto brahmann eṣa me dīyatāṃ varaḥ //
MBh, 13, 4, 45.2 tataḥ sā janayāmāsa jamadagniṃ sutaṃ śubham //
MBh, 13, 12, 22.1 atha sā tān sutān gṛhya pūrvaputrān abhāṣata /
MBh, 13, 12, 22.2 puruṣatve sutā yūyaṃ strītve ceme śataṃ sutāḥ //
MBh, 13, 12, 22.2 puruṣatve sutā yūyaṃ strītve ceme śataṃ sutāḥ //
MBh, 13, 12, 26.1 bhrātṝṇāṃ nāsti saubhrātraṃ ye 'pyekasya pituḥ sutāḥ /
MBh, 13, 12, 27.1 yūyaṃ bhaṅgāśvanāpatyāstāpasasyetare sutāḥ /
MBh, 13, 12, 27.2 kaśyapasya surāścaiva asurāśca sutāstathā /
MBh, 13, 12, 40.2 puruṣotpāditā ye te kathaṃ dveṣyāḥ sutāstava //
MBh, 13, 14, 14.2 ātmatulyaṃ mama sutaṃ prayacchācyuta māciram //
MBh, 13, 14, 16.2 ārādhya paśubhartāraṃ rukmiṇyā janitāḥ sutāḥ //
MBh, 13, 14, 67.1 tām abravīddhasan devo bhavitā vai sutastava /
MBh, 13, 15, 17.2 brahmarṣayaśca sasutāstathā devarṣayaśca vai //
MBh, 13, 16, 2.2 yogapriyatvaṃ tava saṃnikarṣaṃ vṛṇe sutānāṃ ca śataṃ śatāni //
MBh, 13, 16, 6.1 dvijeṣvakopaṃ pitṛtaḥ prasādaṃ śataṃ sutānām upabhogaṃ paraṃ ca /
MBh, 13, 16, 69.1 ṛṣīṇām abhigamyaśca sūtrakartā sutastava /
MBh, 13, 18, 14.1 asito devalaścaiva prāha pāṇḍusutaṃ nṛpam /
MBh, 13, 18, 16.1 vasiṣṭho nāma bhagavāṃścākṣuṣasya manoḥ sutaḥ /
MBh, 13, 18, 26.1 tulyaṃ mama sahasraṃ tu sutānāṃ brahmavādinām /
MBh, 13, 18, 31.2 ajaraścāmaraścaiva parāśara sutastava //
MBh, 13, 27, 17.2 dharmyaṃ dharmasutaḥ praśnaṃ paryapṛcchad yudhiṣṭhiraḥ //
MBh, 13, 27, 65.1 na sutair na ca vittena karmaṇā na ca tat phalam /
MBh, 13, 27, 74.1 mātrā pitrā sutair dārair viyuktasya dhanena vā /
MBh, 13, 27, 75.1 nāraṇyair neṣṭaviṣayair na sutair na dhanāgamaiḥ /
MBh, 13, 28, 7.1 dvijāteḥ kasyacit tāta tulyavarṇaḥ sutaḥ prabhuḥ /
MBh, 13, 31, 41.1 hateṣu teṣu sarveṣu vītahavyaḥ suteṣvatha /
MBh, 13, 31, 59.1 vitatyasya sutaḥ satyaḥ santaḥ satyasya cātmajaḥ /
MBh, 13, 31, 59.2 śravāstasya sutaścarṣiḥ śravasaścābhavat tamaḥ //
MBh, 13, 41, 25.2 mā gamaḥ sasutāmātyo 'tyayaṃ brahmabalārditaḥ //
MBh, 13, 47, 60.1 harejjyeṣṭhaḥ pradhānāṃśam ekaṃ tulyāsuteṣvapi /
MBh, 13, 48, 35.2 vihīnayonir hi suto 'vasādayet titīrṣamāṇaṃ salile yathopalam //
MBh, 13, 49, 3.3 niyuktajaśca vijñeyaḥ sutaḥ prasṛtajastathā //
MBh, 13, 49, 12.2 kṣetrajaṃ kecid evāhuḥ sutaṃ kecit tu śukrajam /
MBh, 13, 49, 12.3 tulyāvetau sutau kasya tanme brūhi pitāmaha //
MBh, 13, 49, 16.2 tatra kṣetraṃ pramāṇaṃ syānna vai tatrātmajaḥ sutaḥ //
MBh, 13, 49, 26.2 tāvapi svāviva sutau saṃskāryāviti niścayaḥ //
MBh, 13, 52, 6.2 eṣa doṣaḥ sutān hitvā tanme vyākhyātum arhasi //
MBh, 13, 64, 1.3 ityevaṃ bhagavān atriḥ pitāmahasuto 'bravīt //
MBh, 13, 70, 3.1 ṛṣir uddālakir dīkṣām upagamya tataḥ sutam /
MBh, 13, 76, 32.2 vimucyate kalikaluṣeṇa mānavaḥ priyaṃ sutān paśudhanam āpnuyāt tathā //
MBh, 13, 85, 42.1 aṣṭau kavisutā hyete sarvam ebhir jagat tatam /
MBh, 13, 89, 7.1 citrāyāṃ tu dadacchrāddhaṃ labhed rūpavataḥ sutān /
MBh, 13, 95, 31.2 bhare sutān bhare śiṣyān bhare devān bhare dvijān /
MBh, 13, 105, 58.2 ayaṃ sutaste dvijamukhya nāgaś cāghrāyate tvām abhivīkṣamāṇaḥ /
MBh, 13, 112, 9.3 martyasya kaḥ sahāyo vai pitā mātā suto guruḥ //
MBh, 13, 112, 12.1 asahāyaḥ pitā mātā tathā bhrātā suto guruḥ /
MBh, 13, 152, 1.3 muhūrtam iva ca dhyātvā vyāsaḥ satyavatīsutaḥ /
MBh, 13, 152, 4.2 yudhiṣṭhiraṃ sahāmātyam anujajñe nadīsutaḥ //
MBh, 13, 153, 1.2 tataḥ kuntīsuto rājā paurajānapadaṃ janam /
MBh, 13, 153, 2.2 vipulair arthadānaiśca tadā pāṇḍusuto nṛpaḥ //
MBh, 13, 153, 18.2 bhrātṛbhiḥ saha kauravya śayānaṃ nimnagāsutam //
MBh, 13, 153, 19.1 yudhiṣṭhiro 'haṃ nṛpate namaste jāhnavīsuta /
MBh, 13, 153, 33.1 yathā pāṇḍoḥ sutā rājaṃstathaiva tava dharmataḥ /
MBh, 13, 154, 3.2 yad yan muñcati gātrāṇāṃ sa śaṃtanusutas tadā /
MBh, 13, 154, 31.1 svacchandena sutas tubhyaṃ gataḥ svargaṃ śubhānane /
MBh, 14, 2, 5.1 śrutāśca rājadharmāste bhīṣmād bhāgīrathīsutāt /
MBh, 14, 4, 6.1 viviṃśasya sutā rājan babhūvur daśa pañca ca /
MBh, 14, 6, 3.1 saṃkalpya manasā yajñaṃ karaṃdhamasutātmajaḥ /
MBh, 14, 10, 36.2 tato rājā pāṇḍavo hṛṣṭarūpaḥ śrutvā vākyaṃ satyavatyāḥ sutasya /
MBh, 14, 51, 42.3 purīṃ dvāravatīm adya draṣṭuṃ śūrasutaṃ prabhum //
MBh, 14, 51, 54.1 tam anvagād vānaravaryaketanaḥ sasātyakir mādravatīsutāvapi /
MBh, 14, 52, 12.1 kaccit pāṇḍusutāḥ pañca dhṛtarāṣṭrasya cātmajāḥ /
MBh, 14, 52, 16.1 tataste nidhanaṃ prāptāḥ sarve sasutabāndhavāḥ /
MBh, 14, 52, 18.2 dhārtarāṣṭrāśca nihatāḥ sarve sasutabāndhavāḥ //
MBh, 14, 53, 11.1 viddhi mahyaṃ sutaṃ dharmam agrajaṃ dvijasattama /
MBh, 14, 57, 39.2 airāvatasuteneha tavānīte hi kuṇḍale //
MBh, 14, 62, 18.1 tato yayuḥ pāṇḍusutā brāhmaṇān svasti vācya ca /
MBh, 14, 66, 4.2 yanna paśyāmi durdharṣa mama putrasutaṃ vibho //
MBh, 14, 66, 5.2 bhīmasenārjunau cāpi mādravatyāḥ sutau ca tau //
MBh, 14, 66, 8.2 abhimanyoḥ sutāt kṛṣṇa mṛtājjātād ariṃdama //
MBh, 14, 66, 10.1 yadā droṇasuto garbhān pāṇḍūnāṃ hanti mādhava /
MBh, 14, 66, 14.1 abhimanyoḥ suto vīra na saṃjīvati yadyayam /
MBh, 14, 66, 15.2 sadṛśākṣasutaṃ vīra sasyaṃ varṣann ivāmbudaḥ //
MBh, 14, 67, 21.2 sutaṃ paśyasva tasyemaṃ brahmāstreṇa nipātitam //
MBh, 14, 68, 6.1 dharmajñasya sutaḥ saṃstvam adharmam avabudhyase /
MBh, 14, 68, 20.2 abhimanyoḥ suto jāto mṛto jīvatvayaṃ tathā //
MBh, 14, 70, 10.1 tataḥ katipayāhasya vyāsaḥ satyavatīsutaḥ /
MBh, 14, 70, 12.2 yudhiṣṭhiro dharmasuto vyāsaṃ vacanam abravīt //
MBh, 14, 70, 25.1 bhīmasenārjunau caiva tathā mādravatīsutau /
MBh, 14, 74, 3.1 so 'bhiniryāya nagarād bhagadattasuto nṛpaḥ /
MBh, 14, 76, 1.3 hataśeṣair mahārāja hatānāṃ ca sutair api //
MBh, 14, 77, 22.3 surathasya sutaṃ vīraṃ rathenānāgasaṃ tadā //
MBh, 14, 78, 36.2 so 'pi mohaṃ jagāmāśu tataścitrāṅgadāsutaḥ //
MBh, 14, 80, 22.1 ityevam uktvā nṛpate dhanaṃjayasuto nṛpaḥ /
MBh, 14, 82, 29.2 smayan provāca kaunteyastadā citrāṅgadāsutam //
MBh, 14, 84, 8.1 ekalavyasutaścainaṃ yuddhena jagṛhe tadā /
MBh, 14, 85, 1.2 śakunestu suto vīro gāndhārāṇāṃ mahārathaḥ /
MBh, 14, 89, 4.1 saṃcintayāmi vārṣṇeya sadā kuntīsutaṃ rahaḥ /
MBh, 14, 90, 11.1 tatastṛtīye divase satyavatyāḥ suto muniḥ /
MBh, 14, 91, 8.1 pratigṛhya dharāṃ rājan vyāsaḥ satyavatīsutaḥ /
MBh, 14, 92, 22.1 svargaṃ yena dvijaḥ prāptaḥ sabhāryaḥ sasutasnuṣaḥ /
MBh, 14, 93, 67.1 anavekṣya sutasnehaṃ kalatrasneham eva ca /
MBh, 14, 93, 82.2 sabhāryaḥ sasutaścāpi sasnuṣaśca divaṃ yayau //
MBh, 14, 93, 83.1 tasmin vipre gate svargaṃ sasute sasnuṣe tadā /
MBh, 15, 2, 2.2 tacca kuntīsuto rājā sarvam evānvamodata //
MBh, 15, 3, 12.1 yacca kiṃcit purā pāpaṃ dhṛtarāṣṭrasutaiḥ kṛtam /
MBh, 15, 4, 9.2 yābhyāṃ duryodhano nītaḥ kṣayaṃ sasutabāndhavaḥ //
MBh, 15, 8, 19.1 gate bhagavati vyāse rājā pāṇḍusutastataḥ /
MBh, 15, 13, 16.2 vyāsasyānumate rājñastathā kuntīsutasya ca /
MBh, 15, 14, 14.1 yadyeva taiḥ kṛtaṃ kiṃcid vyalīkaṃ vā sutair mama /
MBh, 15, 15, 17.1 yathā bravīti dharmajño muniḥ satyavatīsutaḥ /
MBh, 15, 16, 10.2 dharmātmānam atastubhyam anujānīmahe sutam //
MBh, 15, 23, 15.1 kathaṃ na rājavaṃśo 'yaṃ naśyet prāpya sutānmama /
MBh, 15, 28, 16.1 vairāṭyāstu sutaṃ dṛṣṭvā pitaraṃ te parikṣitam /
MBh, 15, 31, 9.2 sā ca bāṣpāvilamukhī pradadarśa priyaṃ sutam //
MBh, 15, 32, 12.2 yavīyaso mādravatīsutasya bhāryā matā campakadāmagaurī //
MBh, 15, 32, 13.2 bhāryā matā mādravatīsutasya jyeṣṭhasya seyaṃ kamalāyatākṣī //
MBh, 15, 37, 6.2 kimu lokāntaragatān rājño darśayituṃ sutān //
MBh, 15, 37, 7.1 iyaṃ ca draupadī kṛṣṇā hatajñātisutā bhṛśam /
MBh, 15, 38, 14.2 gūḍhotpannaṃ sutaṃ bālaṃ jale karṇam avāsṛjam //
MBh, 15, 41, 10.1 samāgatāstāḥ pitṛbhir bhrātṛbhiḥ patibhiḥ sutaiḥ /
MBh, 15, 43, 10.2 yāyāvarakulotpannaṃ jaratkārusutaṃ tadā //
MBh, 15, 46, 18.2 na caināṃ mokṣayāmāsa vīro mādravatīsutaḥ //
MBh, 16, 4, 32.2 tadantaram upādhāvanmokṣayiṣyañśineḥ sutam //
MBh, 16, 9, 1.3 dadarśāsīnam ekānte muniṃ satyavatīsutam //
MBh, 16, 9, 3.1 svāgataṃ te 'stv iti prāha muniḥ satyavatīsutaḥ /
MBh, 17, 1, 34.2 bho bho pāṇḍusutā vīrāḥ pāvakaṃ māṃ vibodhata //
MBh, 17, 1, 35.2 arjunāśvisutau vīrau nibodhata vaco mama //
MBh, 18, 2, 15.1 tataḥ kuntīsuto rājā devadūtaśca jagmatuḥ /
MBh, 18, 3, 14.1 vyājena hi tvayā droṇa upacīrṇaḥ sutaṃ prati /
MBh, 18, 3, 28.2 dharmo vigrahavān sākṣād uvāca sutam ātmanaḥ //
MBh, 18, 5, 2.2 duryodhanasutāś caiva śakuniś caiva saubalaḥ //
MBh, 18, 5, 16.2 so 'bhimanyur nṛsiṃhasya phalgunasya suto 'bhavat //
MBh, 18, 5, 39.2 rājñā rājasutaiś cāpi garbhiṇyā caiva yoṣitā //
Manusmṛti
ManuS, 1, 62.2 cākṣuṣaś ca mahātejā vivasvatsuta eva ca //
ManuS, 2, 28.1 svādhyāyena vratair homais traividyenejyayā sutaiḥ /
ManuS, 2, 208.2 adhyāpayan gurusuto guruvan mānam arhati //
ManuS, 3, 16.2 śaunakasya sutotpattyā tadapatyatayā bhṛgoḥ //
ManuS, 3, 17.2 janayitvā sutaṃ tasyāṃ brāhmaṇyād eva hīyate //
ManuS, 3, 38.1 daivoḍhājaḥ sutaś caiva sapta sapta parāvarān /
ManuS, 3, 38.2 ārṣoḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāyoḍhājaḥ sutaḥ //
ManuS, 3, 38.2 ārṣoḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāyoḍhājaḥ sutaḥ //
ManuS, 3, 41.2 jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ //
ManuS, 3, 174.1 paradāreṣu jāyete dvau sutau kuṇḍagolakau /
ManuS, 3, 194.1 manor hairaṇyagarbhasya ye marīcyādayaḥ sutāḥ /
ManuS, 3, 198.1 somapās tu kaveḥ putrā haviṣmanto 'ṅgiraḥsutāḥ /
ManuS, 3, 248.2 anayaivāvṛtā kāryaṃ piṇḍanirvapaṇaṃ sutaiḥ //
ManuS, 3, 262.2 madhyamaṃ tu tataḥ piṇḍam adyāt samyak sutārthinī //
ManuS, 5, 149.1 pitrā bhartrā sutair vāpi necched viraham ātmanaḥ /
ManuS, 6, 37.1 anadhītya dvijo vedān anutpādya tathā sutān /
ManuS, 9, 9.1 yādṛśaṃ bhajate hi strī sutaṃ sūte tathāvidham /
ManuS, 9, 135.1 akṛtā vā kṛtā vāpi yaṃ vindet sadṛśāt sutam /
ManuS, 9, 137.1 punnāmno narakād yasmāt trāyate pitaraṃ sutaḥ /
ManuS, 9, 139.1 mātuḥ prathamataḥ piṇḍaṃ nirvapet putrikāsutaḥ /
ManuS, 9, 142.1 aniyuktāsutaś caiva putriṇyāptaś ca devarāt /
ManuS, 9, 150.1 tryaṃśaṃ dāyāddhared vipro dvāv aṃśau kṣatriyāsutaḥ /
ManuS, 9, 150.2 vaiśyājaḥ sārdham evāṃśam aṃśaṃ śūdrāsuto haret //
ManuS, 9, 152.1 caturo 'ṃśān hared vipras trīn aṃśān kṣatriyāsutaḥ /
ManuS, 9, 152.2 vaiśyāputro hared dvyaṃśam aṃśaṃ śūdrāsuto haret /
ManuS, 9, 160.1 yady ekarikthinau syātām aurasakṣetrajau sutau /
ManuS, 9, 166.2 sadṛśaṃ prītisaṃyuktaṃ sa jñeyo dattrimaḥ sutaḥ //
ManuS, 9, 172.2 sa krītakaḥ sutas tasya sadṛśo 'sadṛśo 'pi vā //
ManuS, 9, 176.1 yaṃ brāhmaṇas tu śūdrāyāṃ kāmād utpādayet sutam /
ManuS, 9, 177.1 dāsyāṃ vā dāsadāsyāṃ vā yaḥ śūdrasya suto bhavet /
ManuS, 9, 178.1 kṣetrajādīn sutān etān ekādaśa yathoditān /
ManuS, 10, 6.1 strīṣv anantarajātāsu dvijair utpāditān sutān /
ManuS, 10, 11.2 vaiśyān māgadhavaidehau rājaviprāṅganāsutau //
ManuS, 10, 41.1 svajātijānantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ /
ManuS, 10, 105.1 ajīgartaḥ sutaṃ hantum upāsarpad bubhukṣitaḥ /
ManuS, 11, 59.2 gurumātṛpitṛtyāgaḥ svādhyāyāgnyoḥ sutasya ca //
Rāmāyaṇa
Rām, Bā, 1, 19.1 jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam /
Rām, Bā, 1, 21.2 vivāsayāmāsa sutaṃ rāmaṃ daśarathaḥ priyam //
Rām, Bā, 1, 28.2 rājā daśarathaḥ svargaṃ jagāma vilapan sutam //
Rām, Bā, 1, 60.1 pañca senāgragān hatvā sapta mantrisutān api /
Rām, Bā, 7, 7.2 prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api //
Rām, Bā, 8, 1.2 sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ //
Rām, Bā, 8, 1.2 sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ //
Rām, Bā, 8, 2.2 sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham //
Rām, Bā, 8, 15.2 vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya //
Rām, Bā, 8, 21.1 evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ /
Rām, Bā, 9, 10.2 vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ //
Rām, Bā, 9, 14.1 pitā vibhāṇḍako 'smākaṃ tasyāhaṃ suta aurasaḥ /
Rām, Bā, 13, 46.2 bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ //
Rām, Bā, 16, 8.2 cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ //
Rām, Bā, 16, 11.2 ajāyata samastena tasya tasya sutaḥ pṛthak //
Rām, Bā, 17, 9.1 atha lakṣmaṇaśatrughnau sumitrājanayat sutau /
Rām, Bā, 17, 11.2 jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam //
Rām, Bā, 17, 24.2 śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam //
Rām, Bā, 19, 24.1 atha kālopamau yuddhe sutau sundopasundayoḥ /
Rām, Bā, 20, 14.1 te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ /
Rām, Bā, 20, 16.1 pañcāśataṃ sutāṃl lebhe jayā nāma varān purā /
Rām, Bā, 21, 1.1 tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam /
Rām, Bā, 31, 1.2 vaidarbhyāṃ janayāmāsa caturaḥ sadṛśān sutān //
Rām, Bā, 32, 17.2 brāhmeṇopagatāyāś ca dātum arhasi me sutam //
Rām, Bā, 32, 18.2 brahmadatta iti khyātaṃ mānasaṃ cūlinaḥ sutam //
Rām, Bā, 33, 2.2 uvāca paramaprītaḥ kuśo brahmasutas tadā //
Rām, Bā, 36, 8.1 jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam /
Rām, Bā, 37, 10.1 ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati /
Rām, Bā, 37, 14.2 mahotsāhān kīrtimato jagrāha sumatiḥ sutān //
Rām, Bā, 40, 13.1 sa duḥkhavaśam āpannas tv asamañjasutas tadā /
Rām, Bā, 44, 22.2 adites tu sutā vīra jagṛhus tām aninditām //
Rām, Bā, 44, 23.1 asurās tena daiteyāḥ surās tenāditeḥ sutāḥ /
Rām, Bā, 46, 13.1 viśālasya suto rāma hemacandro mahābalaḥ /
Rām, Bā, 46, 15.1 sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān /
Rām, Bā, 50, 2.1 gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ /
Rām, Bā, 50, 18.1 prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ /
Rām, Bā, 50, 19.1 kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ /
Rām, Bā, 51, 6.2 papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ //
Rām, Bā, 53, 8.1 bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta /
Rām, Bā, 54, 5.2 viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham //
Rām, Bā, 54, 7.2 bhasmīkṛtā muhūrtena viśvāmitrasutās tadā //
Rām, Bā, 55, 13.1 tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ /
Rām, Bā, 56, 15.1 so 'bhigamya mahātmanaḥ sarvān eva guroḥ sutān /
Rām, Bā, 60, 13.1 gavāṃ śatasahasreṇa vikrīṇīṣe sutaṃ yadi /
Rām, Bā, 60, 14.2 dātum arhasi mūlyena sutam ekam ito mama //
Rām, Bā, 61, 9.1 ayaṃ munisuto bālo mattaḥ śaraṇam icchati /
Rām, Bā, 61, 12.1 munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ /
Rām, Bā, 61, 13.1 katham ātmasutān hitvā trāyase 'nyasutaṃ vibho /
Rām, Bā, 61, 13.1 katham ātmasutān hitvā trāyase 'nyasutaṃ vibho /
Rām, Bā, 69, 17.2 tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ //
Rām, Bā, 69, 18.2 manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Bā, 69, 19.2 ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata //
Rām, Bā, 69, 21.1 anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ /
Rām, Bā, 69, 22.2 yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ //
Rām, Bā, 69, 23.1 māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata /
Rām, Bā, 69, 28.2 śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ //
Rām, Bā, 69, 32.1 rāmalakṣmaṇayor arthe tvatsute varaye nṛpa /
Rām, Bā, 70, 8.2 pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ //
Rām, Bā, 70, 10.1 mahīdhrakasuto rājā kīrtirāto mahābalaḥ /
Rām, Bā, 71, 24.1 sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā /
Rām, Bā, 72, 6.1 tvarayābhyupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam /
Rām, Bā, 72, 16.2 praveśayāmāsa sutān sarvān ṛṣigaṇān api //
Rām, Bā, 73, 15.1 vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā /
Rām, Bā, 76, 4.1 rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam /
Rām, Bā, 76, 11.1 abhivādyābhivādyāṃś ca sarvā rājasutās tadā /
Rām, Bā, 76, 18.1 tayā sa rājarṣisuto 'bhirāmayā sameyivān uttamarājakanyayā /
Rām, Ay, 1, 1.1 kasyacit tv atha kālasya rājā daśarathaḥ sutam /
Rām, Ay, 1, 3.1 śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ /
Rām, Ay, 1, 8.1 rājāpi tau mahātejāḥ sasmāra proṣitau sutau /
Rām, Ay, 1, 28.1 etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam /
Rām, Ay, 1, 29.2 kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam //
Rām, Ay, 2, 12.2 gatakleśo bhaviṣyāmi sute tasmin niveśya vai //
Rām, Ay, 3, 23.1 jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ /
Rām, Ay, 4, 2.1 śva eva puṣyo bhavitā śvo 'bhiṣecyeta tu me sutaḥ /
Rām, Ay, 8, 7.2 rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati //
Rām, Ay, 8, 13.1 bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ /
Rām, Ay, 8, 14.1 na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini /
Rām, Ay, 8, 22.1 tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ /
Rām, Ay, 10, 36.2 aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam //
Rām, Ay, 12, 14.1 sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram /
Rām, Ay, 12, 18.1 tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati /
Rām, Ay, 17, 10.1 tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ /
Rām, Ay, 17, 33.2 vyasanam upaniśāmya sā mahat sutam iva baddham avekṣya kiṃnarī //
Rām, Ay, 19, 10.2 sutaṃ bharatam avyagram abhiṣecayitā tataḥ //
Rām, Ay, 19, 15.2 bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā //
Rām, Ay, 23, 2.1 virājayan rājasuto rājamārgaṃ narair vṛtam /
Rām, Ay, 27, 6.1 dyumatsenasutaṃ vīra satyavantam anuvratām /
Rām, Ay, 30, 23.1 tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam /
Rām, Ay, 31, 3.1 ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ /
Rām, Ay, 31, 11.2 uvāca rājā taṃ sūtaṃ sumantrānaya me sutam //
Rām, Ay, 34, 26.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
Rām, Ay, 35, 38.2 niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ //
Rām, Ay, 36, 15.1 anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā /
Rām, Ay, 39, 11.2 dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe //
Rām, Ay, 39, 14.1 abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam /
Rām, Ay, 42, 26.1 tathā striyo rāmanimittam āturā yathā sute bhrātari vā vivāsite /
Rām, Ay, 42, 26.2 vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat //
Rām, Ay, 46, 36.1 ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā /
Rām, Ay, 47, 11.1 sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ /
Rām, Ay, 54, 20.1 tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā /
Rām, Ay, 55, 20.2 hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau //
Rām, Ay, 58, 15.2 visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ //
Rām, Ay, 58, 45.1 tvayā tu yad avijñānān nihato me sutaḥ śuciḥ /
Rām, Ay, 61, 25.2 kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñca //
Rām, Ay, 66, 2.1 anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam /
Rām, Ay, 66, 35.1 sa hi rājasutaḥ putra cīravāsā mahāvanam /
Rām, Ay, 69, 2.1 āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ /
Rām, Ay, 69, 8.2 hiraṇyanābho yatrāste suto me sumahāyaśāḥ //
Rām, Ay, 69, 10.2 yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ //
Rām, Ay, 70, 1.1 tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam /
Rām, Ay, 73, 15.2 yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi //
Rām, Ay, 75, 14.2 daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā //
Rām, Ay, 77, 18.1 prahṛṣṭamuditā senā sānvayāt kaikayīsutam /
Rām, Ay, 79, 20.2 ākrānto duḥkhaśailena mahatā kaikayīsutaḥ //
Rām, Ay, 84, 5.2 abudhyata mahātejāḥ sutaṃ daśarathasya tam //
Rām, Ay, 85, 33.2 veśma tad ratnasampūrṇaṃ bharataḥ kaikayīsutaḥ //
Rām, Ay, 85, 52.1 hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān /
Rām, Ay, 86, 23.1 etasyās tau sutau devyāḥ kumārau devavarṇinau /
Rām, Ay, 90, 13.2 āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ //
Rām, Ay, 93, 28.2 abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ //
Rām, Ay, 93, 40.1 tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye /
Rām, Ay, 95, 24.1 sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam /
Rām, Ay, 97, 14.1 evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ /
Rām, Ay, 99, 12.1 puṃnāmnā narakād yasmāt pitaraṃ trāyate sutaḥ /
Rām, Ay, 99, 12.2 tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ //
Rām, Ay, 102, 4.2 tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ //
Rām, Ay, 102, 5.2 sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Ay, 102, 7.1 ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ /
Rām, Ay, 102, 12.1 yuvanāśvasutaḥ śrīmān māndhātā samapadyata /
Rām, Ay, 102, 28.1 ajaś ca suvrataś caiva nābhāgasya sutāv ubhau /
Rām, Ay, 102, 28.2 ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ //
Rām, Ay, 104, 20.1 evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt /
Rām, Ay, 110, 45.2 sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau /
Rām, Ār, 5, 11.1 yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva /
Rām, Ār, 11, 2.1 rājā daśaratho nāma jyeṣṭhas tasya suto balī /
Rām, Ār, 13, 25.2 golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān //
Rām, Ār, 13, 26.2 diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam //
Rām, Ār, 13, 28.1 rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān /
Rām, Ār, 15, 33.1 bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ /
Rām, Ār, 46, 15.2 mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam //
Rām, Ār, 58, 14.2 janakasya sutā bhīrur yadi jīvati vā na vā //
Rām, Ār, 71, 7.2 yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ /
Rām, Ki, 2, 19.2 kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau //
Rām, Ki, 4, 26.1 sa tu vipulayaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ /
Rām, Ki, 9, 4.1 māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ /
Rām, Ki, 10, 17.1 sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam /
Rām, Ki, 20, 23.1 kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te /
Rām, Ki, 36, 16.1 tasya vānararājasya śrutvā vāyusuto vacaḥ /
Rām, Ki, 40, 2.1 nīlam agnisutaṃ caiva hanumantaṃ ca vānaram /
Rām, Ki, 40, 2.2 pitāmahasutaṃ caiva jāmbavantaṃ mahākapim //
Rām, Ki, 40, 4.2 ulkāmukham asaṅgaṃ ca hutāśanasutāv ubhau //
Rām, Ki, 42, 3.2 vaivasvatasutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ //
Rām, Ki, 43, 16.2 pavanasuta yathābhigamyate sā janakasutā hanumaṃs tathā kuruṣva //
Rām, Ki, 46, 14.2 diśaṃ tu yām eva gatā tu sītā tām āsthito vāyusuto hanūmān //
Rām, Ki, 49, 4.2 tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam //
Rām, Ki, 53, 2.2 caturdaśaguṇaṃ mene hanumān vālinaḥ sutam //
Rām, Ki, 65, 28.2 tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ //
Rām, Su, 10, 24.2 vyarthaṃ vīkṣyānilasutaścintāṃ punar upāgamat //
Rām, Su, 11, 41.2 citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam //
Rām, Su, 21, 7.1 pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ /
Rām, Su, 34, 15.2 kaccit puruṣakāryāṇi kurute nṛpateḥ sutaḥ //
Rām, Su, 34, 44.2 dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ //
Rām, Su, 35, 41.2 padmapatraviśālākṣī mārutasyaurasaṃ sutam //
Rām, Su, 40, 33.1 sa pannagam ivādāya sphurantaṃ vinatāsutaḥ /
Rām, Su, 42, 1.1 saṃdiṣṭo rākṣasendreṇa prahastasya suto balī /
Rām, Su, 43, 1.1 tataste rākṣasendreṇa coditā mantriṇaḥ sutāḥ /
Rām, Su, 44, 1.1 hatānmantrisutān buddhvā vānareṇa mahātmanā /
Rām, Su, 45, 36.2 sa bhinnasaṃdhiḥ pravikīrṇabandhano hataḥ kṣitau vāyusutena rākṣasaḥ //
Rām, Su, 45, 39.1 nihatya taṃ vajrisutopamaprabhaṃ kumāram akṣaṃ kṣatajopamekṣaṇam /
Rām, Su, 46, 15.1 śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ /
Rām, Su, 49, 14.1 ahaṃ tu hanumānnāma mārutasyaurasaḥ sutaḥ /
Rām, Su, 53, 28.1 tataḥ kapiḥ prāptamanorathārthas tām akṣatāṃ rājasutāṃ viditvā /
Rām, Su, 55, 25.1 niṣasāda ca hastena gṛhītvā vālinaḥ sutam /
Rām, Su, 56, 101.1 tataḥ prahastasya sutaṃ jambumālinam ādiśat //
Rām, Su, 56, 107.2 tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam /
Rām, Su, 58, 10.2 alam eko vināśāya vīro vāyusutaḥ kapiḥ //
Rām, Su, 60, 34.2 sahasrāṃśusuto dhīmān sugrīvo yatra vānaraḥ //
Rām, Su, 65, 10.1 sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ /
Rām, Yu, 7, 11.1 śūrāśca balavantaśca varuṇasya sutā raṇe /
Rām, Yu, 21, 28.1 viśvakarmasuto vīro nalaḥ plavagasattamaḥ /
Rām, Yu, 37, 5.1 rāvaṇaścāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam /
Rām, Yu, 47, 57.2 prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava //
Rām, Yu, 55, 42.1 prajāpatestu pautrastvaṃ tathaivarkṣarajaḥsutaḥ /
Rām, Yu, 55, 46.2 kṣipraṃ samutpatya nigṛhya dorbhyāṃ babhañja vegena suto 'nilasya //
Rām, Yu, 57, 10.2 rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ //
Rām, Yu, 57, 14.1 sa taistathā bhāskaratulyavarcasaiḥ sutair vṛtaḥ śatrubalapramardanaiḥ /
Rām, Yu, 57, 24.1 atikāyo 'pi tejasvī rākṣasendrasutastadā /
Rām, Yu, 57, 89.2 babhūva tasminnihate 'gryavīre narāntake vālisutena saṃkhye //
Rām, Yu, 58, 20.2 tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ //
Rām, Yu, 58, 40.2 kruddhaḥ pracicheda suto 'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ //
Rām, Yu, 58, 40.2 kruddhaḥ pracicheda suto 'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ //
Rām, Yu, 59, 34.2 rāvaṇasya suto dhīmān devadānavadarpahā //
Rām, Yu, 59, 100.2 saumitrir indrārisutasya tasya sasarja bāṇaṃ yudhi vajrakalpam //
Rām, Yu, 61, 14.2 prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam //
Rām, Yu, 63, 4.2 jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ /
Rām, Yu, 64, 24.2 daśarathasutarākṣasendracamvor bhṛśataram āgataroṣayoḥ subhīmam //
Rām, Yu, 67, 1.2 ādideśātha saṃkruddho raṇāyendrajitaṃ sutam //
Rām, Yu, 68, 12.2 dṛṣṭvā rathe sthitāṃ sītāṃ rākṣasendrasutāśritām //
Rām, Yu, 68, 22.2 abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati //
Rām, Yu, 72, 20.2 jahi taṃ rākṣasasutaṃ māyābalaviśāradam //
Rām, Yu, 73, 2.2 rākṣasendrasuto 'pyatra bhinne dṛśyo bhaviṣyati //
Rām, Yu, 73, 5.2 vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati //
Rām, Yu, 74, 18.1 rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt /
Rām, Yu, 78, 45.2 babhūva lokaḥ patite rākṣasendrasute tadā //
Rām, Yu, 86, 14.2 mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ //
Rām, Yu, 110, 17.2 acireṇāgamiṣyāmaḥ svān gṛhānnṛpateḥ suta //
Rām, Yu, 113, 37.1 evam ukto hanumatā bharataḥ kaikayīsutaḥ /
Rām, Yu, 114, 42.2 lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmastu rāvaṇam //
Rām, Utt, 2, 4.1 purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ /
Rām, Utt, 2, 28.2 acireṇaiva kālena sūtā viśravasaṃ sutam //
Rām, Utt, 4, 25.2 reme sā patinā sārdhaṃ vismṛtya sutam ātmajam //
Rām, Utt, 5, 7.1 trayaḥ sukeśasya sutāstretāgnisamavarcasaḥ /
Rām, Utt, 9, 17.2 śṛṇu tasmāt sutān bhadre yādṛśāñjanayiṣyasi //
Rām, Utt, 9, 27.2 vibhīṣaṇaśca dharmātmā kaikasyāḥ paścimaḥ sutaḥ //
Rām, Utt, 12, 3.2 tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam //
Rām, Utt, 12, 12.1 dvau sutau tu mama tvasyāṃ bhāryāyāṃ saṃbabhūvatuḥ /
Rām, Utt, 12, 15.1 brahmarṣestaṃ sutaṃ jñātvā mayo harṣam upāgataḥ /
Rām, Utt, 17, 7.2 bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ //
Rām, Utt, 20, 3.1 rākṣasādhipate saumya tiṣṭha viśravasaḥ suta /
Rām, Utt, 20, 9.1 mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ /
Rām, Utt, 23, 27.1 samīkṣya svabalaṃ saṃkhye varuṇasya sutāstadā /
Rām, Utt, 25, 4.2 dadarśa svasutaṃ tatra meghanādam ariṃdamam //
Rām, Utt, 26, 22.2 sutasya yadi me bhāryā tatastvaṃ me snuṣā bhaveḥ //
Rām, Utt, 26, 23.2 dharmataste sutasyāhaṃ bhāryā rākṣasapuṃgava //
Rām, Utt, 26, 26.1 tasyāsmi kṛtasaṃketā lokapālasutasya vai /
Rām, Utt, 26, 28.2 tanna vighnaṃ sutasyeha kartum arhasi muñca mām //
Rām, Utt, 27, 19.1 aham enaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi /
Rām, Utt, 28, 2.1 tataḥ sa balavān kruddho rāvaṇasya suto yudhi /
Rām, Utt, 28, 7.1 tataḥ śakrasuto devo jayanta iti viśrutaḥ /
Rām, Utt, 28, 8.1 tataste tridaśāḥ sarve parivārya śacīsutam /
Rām, Utt, 28, 8.2 rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitāḥ //
Rām, Utt, 28, 9.2 kṛte mahendraputrasya rākṣasendrasutasya ca //
Rām, Utt, 28, 11.1 śacīsutastvapi tathā jayantastasya sārathim /
Rām, Utt, 28, 15.1 tatastad daivatabalaṃ samantāt taṃ śacīsutam /
Rām, Utt, 29, 24.2 mahendraśca mahātejā na dadarśa sutaṃ ripoḥ //
Rām, Utt, 29, 37.2 bhavanam abhi tato jagāma hṛṣṭaḥ svasutam avāpya ca vākyam abravīt //
Rām, Utt, 30, 1.1 jite mahendre 'tibale rāvaṇasya sutena vai /
Rām, Utt, 30, 4.2 kṛtā pratijñā saphalā prīto 'smi svasutena vai //
Rām, Utt, 33, 2.1 tataḥ putrasutasnehāt kampyamāno mahādhṛtiḥ /
Rām, Utt, 33, 18.2 ahiṃsakaṃ sakhyam upetya sāgnikaṃ praṇamya sa brahmasutaṃ gṛhaṃ yayau //
Rām, Utt, 33, 20.1 pitāmahasutaścāpi pulastyo munisattamaḥ /
Rām, Utt, 35, 6.1 senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ /
Rām, Utt, 35, 63.2 mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam //
Rām, Utt, 35, 64.2 jagāma tatrāsyati yatra mārutaḥ sutaṃ surendrābhihataṃ pragṛhya saḥ //
Rām, Utt, 35, 65.1 tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ /
Rām, Utt, 50, 9.1 rāmasya ca sutā ye syusteṣām āyuḥ kiyad bhavet /
Rām, Utt, 53, 14.1 yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te /
Rām, Utt, 54, 19.1 sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam /
Rām, Utt, 59, 5.1 ayodhyāyāṃ purā rājā yuvanāśvasuto balī /
Rām, Utt, 59, 18.1 sa gatvā vipriyāṇyāha bahūni madhunaḥ sutam /
Rām, Utt, 64, 15.2 rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati //
Rām, Utt, 67, 10.2 brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ //
Rām, Utt, 70, 13.1 karmabhir bahurūpaiśca taistair manusutaḥ sutān /
Rām, Utt, 70, 13.1 karmabhir bahurūpaiśca taistair manusutaḥ sutān /
Rām, Utt, 70, 13.2 janayāmāsa dharmātmā śataṃ devasutopamān //
Rām, Utt, 75, 10.1 sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu parameśvaram /
Rām, Utt, 80, 2.2 kathayāmāsa dharmātmā prajāpatisutasya vai //
Rām, Utt, 80, 4.1 somasyāhaṃ sudayitaḥ sutaḥ surucirānane /
Rām, Utt, 80, 7.2 sa vai kāmī saha tayā reme candramasaḥ sutaḥ //
Rām, Utt, 80, 9.2 prajāpatisutaḥ śrīmāñśayane pratyabudhyata //
Rām, Utt, 80, 17.1 suto dharmaparo brahmañjyeṣṭho mama mahāyaśāḥ /
Rām, Utt, 81, 3.2 rāmaḥ punar uvācemāṃ prajāpatisute kathām //
Rām, Utt, 81, 7.1 ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ /
Rām, Utt, 81, 11.1 kardamastvabravīd vākyaṃ sutārthaṃ paramaṃ hitam /
Rām, Utt, 81, 22.2 pratiṣṭhāna ilo rājā prajāpatisuto balī //
Rām, Utt, 87, 16.2 sutau tavaiva durdharṣau satyam etad bravīmi te //
Rām, Utt, 90, 11.2 śailūṣasya sutā vīrāstisraḥ koṭyo mahābalāḥ //
Rām, Utt, 90, 17.2 nihatya gandharvasutān dve pure vibhajiṣyataḥ //
Rām, Utt, 90, 20.1 nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥsutam /
Rām, Utt, 91, 9.1 hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ /
Rām, Utt, 91, 14.3 punar āyānmahābāhur ayodhyāṃ kaikayīsutaḥ //
Rām, Utt, 98, 14.1 kṛtvābhiṣekaṃ sutayor yuktaṃ rāghavayor dhanaiḥ /
Rām, Utt, 98, 18.1 devaputrā ṛṣisutā gandharvāṇāṃ sutāstathā /
Rām, Utt, 98, 18.1 devaputrā ṛṣisutā gandharvāṇāṃ sutāstathā /
Saundarānanda
SaundĀ, 1, 32.2 tānuvāca muniḥ sthitvā bhūmipālasutānidam //
SaundĀ, 1, 59.2 āpuryaśogandhamataśca śaśvat sutā yayāteriva kīrtimantaḥ //
SaundĀ, 2, 57.2 nando nāma suto jajñe nityānandakaraḥ kule //
SaundĀ, 3, 20.1 atha pārthivaḥ samupalabhya sutamupagataṃ tathāgatam /
SaundĀ, 3, 20.2 tūrṇam abahuturagānugataḥ sutadarśanotsukatayābhiniryayau //
SaundĀ, 3, 35.2 mātṛpitṛsutasuhṛtsadṛśaṃ sa dadarśa tatra hi parasparaṃ janaḥ //
SaundĀ, 7, 28.2 yasyāṃ vivasvāniva bhūjalādaḥ sutaḥ prasūto 'sya kapiñjalādaḥ //
SaundĀ, 7, 29.2 suto 'sya yasyāṃ suṣuve mahātmā dvaipāyano vedavibhāgakartā //
SaundĀ, 7, 31.1 tathāṅgirā rāgaparītacetāḥ sarasvatīṃ brahmasutaḥ siṣeve /
SaundĀ, 7, 31.2 sārasvato yatra suto 'sya jajñe naṣṭasya vedasya punaḥpravaktā //
SaundĀ, 7, 51.1 śālvādhipo hi sasuto 'pi tathāmbarīṣo rāmo 'ndha eva sa ca sāṃskṛtirantidevaḥ /
SaundĀ, 9, 19.1 diteḥ sutasyāmararoṣakāriṇaścamūrucervā namuceḥ kva tad balam /
SaundĀ, 15, 36.1 bibharti hi sutaṃ mātā dhārayiṣyati māmiti /
Agnipurāṇa
AgniPur, 5, 2.2 viṣṇunābhyabjajo brahmā marīcirbrahmaṇaḥ sutaḥ /
AgniPur, 6, 10.2 uvāca me yathā rāmas tathā me bharataḥ sutaḥ //
AgniPur, 6, 12.2 bhavitā rāghavo rājā rāghavasya tataḥ sutaḥ //
AgniPur, 6, 25.1 yā tvaṃ bhāryā kālarātrī bharato nedṛśaḥ sutaḥ /
AgniPur, 6, 25.2 praśādhi vidhavā rājyaṃ mṛte mayi gate sute //
AgniPur, 9, 17.1 hatvā tu kiṅkarān sarvān sapta mantrisutānapi /
AgniPur, 12, 36.1 kṛṣṇāt śāmbo jāmbavatyāmanyāsvanye 'bhavan sutāḥ /
AgniPur, 12, 40.2 bāṇo balisutastasya sutoṣā śoṇitaṃ puraṃ //
AgniPur, 13, 8.1 dhṛtarāṣṭro 'mbālikāyāṃ pāṇḍuś ca vyāsataḥ sutaḥ /
AgniPur, 16, 2.2 māyamohasvarupo 'sau śuddhodanasuto 'bhavat //
AgniPur, 18, 1.2 priyavratottānapādau manoḥ svāyambhuvāt sutau /
AgniPur, 18, 8.2 manorajāyanta daśa naḍvalāyāṃ sutottamāḥ //
AgniPur, 18, 20.1 havirdhānāt ṣaḍāgneyī dhīṣaṇājanayat sutān /
AgniPur, 18, 34.2 saṃkalpāyāstu saṅkalpā indor nakṣatrataḥ sutāḥ //
AgniPur, 18, 36.2 dhruvasya kālo lokānto varcāḥ somasya vai sutaḥ //
AgniPur, 19, 11.1 hiraṇyākṣasutāḥ pañca śambaraḥ śakunistviti /
AgniPur, 19, 11.2 dvimūrdhā śaṅkurāryaś ca śatamāsan danoḥ sutāḥ //
AgniPur, 20, 11.1 paurṇamāsaś ca sambhūtyāṃ marīcerabhavat sutaḥ /
AgniPur, 20, 13.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
AgniPur, 20, 19.2 vedanā ca sutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt //
Amarakośa
AKośa, 1, 217.1 rājā bhaṭṭārako devastatsutā bhartṛdārikā /
AKośa, 2, 288.1 kānīnaḥ kanyakājātaḥ suto 'tha subhagāsutaḥ /
AKośa, 2, 288.1 kānīnaḥ kanyakājātaḥ suto 'tha subhagāsutaḥ /
AKośa, 2, 289.2 suto mātṛṣvasuś caivaṃ vaimātreyo vimātṛjaḥ //
AKośa, 2, 290.1 atha bāndhakineyaḥ syādbandhulaścāsatīsutaḥ /
AKośa, 2, 291.2 ātmajastanayaḥ sūnuḥ sutaḥ putraḥ striyāṃ tvamī //
AKośa, 2, 443.2 vyāso dvaipāyanaḥ pārāśaryaḥ satyavatīsutaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 9.1 vīryavantaṃ sutaṃ sūte tato nyūnābdayoḥ punaḥ /
AHS, Śār., 1, 33.4 bhago 'tha mitrāvaruṇau vīraṃ dadatu me sutam //
AHS, Cikitsitasthāna, 19, 98.2 śivaśivasutatārābhāskarārādhanāni prakaṭitamalapāpaṃ kuṣṭham unmūlayanti //
AHS, Utt., 6, 25.2 unmādakuṣṭhāpasmāraharaṃ vandhyāsutapradam //
AHS, Utt., 24, 56.1 yonyasṛkśukradoṣeṣu śastaṃ vandhyāsutapradam /
AHS, Utt., 33, 34.2 jātaṃ jātaṃ sutaṃ hanti raukṣyād duṣṭārtavodbhavam //
AHS, Utt., 36, 7.1 godhāsutastu gaudhero viṣe darvīkaraiḥ samaḥ /
Bodhicaryāvatāra
BoCA, 1, 1.1 sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃśca vandyān /
BoCA, 1, 9.1 bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇena /
BoCA, 4, 3.1 vicāritaṃ tu yadbuddhairmahāprājñaiśca tatsutaiḥ /
BoCA, 7, 44.2 munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ //
BoCA, 7, 55.2 mayaiṣa māno voḍhavyo jinasiṃhasuto hy aham //
BoCA, 9, 141.1 tasmātsvapne sute naṣṭe sa nāstīti vikalpanā /
BoCA, 10, 38.1 buddhabuddhasutair nityaṃ labhantāṃ te samāgamam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 6.2 gopālaḥ pālakaś ceti sutau jātau guṇāmbudhī //
BKŚS, 1, 7.2 rohantakaḥ surohaś ca tasyāstāṃ tatsamau sutau //
BKŚS, 1, 30.1 iti śrutvā giraṃ bhartur vinidrā brāhmaṇī sutam /
BKŚS, 2, 64.1 kiṃ tu tāvad ayaṃ baddhaḥ sthāpyatāṃ vidhavāsutaḥ /
BKŚS, 2, 90.1 tadādeśāt sutatvāc ca so 'yaṃ saṃvardhito 'dhunā /
BKŚS, 3, 80.2 vanditāyācacakṣāte pālakāya hṛtaṃ sutam //
BKŚS, 4, 52.1 ayaṃ daśaratho rājā vṛto rāmādibhiḥ sutaiḥ /
BKŚS, 4, 66.2 na labhyate sutaḥ paśya vaiparītyaṃ vidher iti //
BKŚS, 4, 78.2 bālakāś ca sutā ete mameti kathitaṃ tayā //
BKŚS, 4, 79.2 na hi bhartrā na ca sutair bhavitavyaṃ tavedṛśaiḥ //
BKŚS, 4, 121.1 amī cāṣṭau sutās tasmād acireṇaiva durlabhāḥ /
BKŚS, 4, 121.2 labdhā mayā sutā ye 'sya prasādāl lokadhāriṇaḥ //
BKŚS, 4, 132.2 sacivaiḥ sahitaś cakāra rājā sutasaṃprāptiphalaṃ kriyāvicāram //
BKŚS, 5, 29.2 sakhi nūnam asāv eṣa yasyāsau bhavitā sutaḥ //
BKŚS, 5, 38.2 rājarājasutaḥ krīḍann āyātaḥ saha bālakaiḥ //
BKŚS, 5, 50.2 mahākulā bhaviṣyanti bhāryās tava sutasya tāḥ //
BKŚS, 5, 60.2 yādṛśo 'sya suto bhavī tādṛśaḥ śrūyatām iti //
BKŚS, 5, 62.2 tena rājasutapraiṣyaḥ khecaraś ca bhaviṣyati //
BKŚS, 5, 65.1 bhartuḥ saṃnāhasadṛśaḥ śūro 'dhyavasitaḥ sutaḥ /
BKŚS, 5, 114.1 āma dṛṣṭā iti prokte sutena mama nīcakaiḥ /
BKŚS, 5, 153.2 guruṇā tīrthasalilair abhiṣiktaḥ suto mama //
BKŚS, 5, 158.1 rājā tu drutam āgatya dṛṣṭvā devasamaṃ sutam /
BKŚS, 5, 161.1 rājā tu tān atho dṛṣṭvā mām apaśyat sutaṃ tataḥ /
BKŚS, 5, 174.1 tataḥ kṛtvā sutaṃ rājā yuvarājaṃ mṛgājine /
BKŚS, 5, 188.2 vadhyaṃ yādavasiṃhasya kaṃsaṃ sutam asuta sā //
BKŚS, 5, 322.2 bhrāmitaś ca vimānena sugarbhasthasuto mahīm //
BKŚS, 6, 4.1 tataḥ sacivabhāryāṇāṃ tasminn eva dine sutāḥ /
BKŚS, 7, 3.2 tatrāyaṃ svasutaḥ prītyā bālaḥ saṃskriyatām iti //
BKŚS, 9, 78.1 vidyādharo 'mṛtagatiḥ kauśikasya muneḥ sutaḥ /
BKŚS, 9, 80.1 tato hariśikhenoktam uktaṃ vṛṣasutena yat /
BKŚS, 11, 32.2 kakṣyādvāraiḥ praviṣṭau svaḥ sthānam aryasutāsthitam //
BKŚS, 11, 56.1 yaugandharāyaṇasutaḥ priyaṃ mitraṃ priyasya vaḥ /
BKŚS, 12, 30.2 apanītā vadhūḥ kasmād bālān mama sutād iti //
BKŚS, 14, 7.1 tau manaḥputrikāṃ nāma kulavidyāṃ sutārthinau /
BKŚS, 14, 10.1 kāle kvacid atīte ca prasūtā pṛthivī sutam /
BKŚS, 15, 50.1 nivartitavivāhās tu rājarājasutā iva /
BKŚS, 15, 88.1 vatsarājasutaṃ dāntam ākāreṇa tam īdṛśam /
BKŚS, 18, 9.2 ādideśa sphuṭadeśo bhāvinaṃ guṇinaṃ sutam //
BKŚS, 18, 171.1 tasmād ajātaputreva mātar mṛtasuteva vā /
BKŚS, 18, 279.2 sutāya sānudāsāya sā ca pitrā pratiśrutā //
BKŚS, 18, 295.1 yasya mitravatī jāyā sānudāsaḥ sutas tayoḥ /
BKŚS, 18, 323.2 kiṃ tvayā tāta pṛṣṭena mitravarmasuto bhavān //
BKŚS, 20, 151.1 tasya kiṃ varṇyate yatra paśupālasutair api /
BKŚS, 20, 377.2 tuṅgagaṅgātaṭīṃ yena saṃcāraya sutān iti //
BKŚS, 23, 53.2 dhruvaṃ vijayate dūrān nalakuntīsutāv iti //
BKŚS, 23, 109.1 nandopanandanāmānau tasya sūdapateḥ sutau /
BKŚS, 23, 124.1 prajñaptikauśikasutapramukhair uktaṃ nandasya niścitataraṃ vacanāt tad āsīt /
BKŚS, 24, 47.1 kiṃtu nāradaśiṣyo 'yaṃ suto vā tumbaror iti /
BKŚS, 25, 29.2 vatsarājasutaṃ muktvā nānyena sadṛśaḥ kṣitau //
BKŚS, 25, 81.1 ārye virudhyate strīṇāṃ pitṛbhrātṛsutair api /
BKŚS, 27, 73.2 vatseśvarasutaḥ kaścid āryajyeṣṭho bhaved iti //
Daśakumāracarita
DKCar, 1, 1, 51.1 tataḥ sampūrṇagarbhadivasā vasumatī sumuhūrte sakalalakṣaṇalakṣitaṃ sutamasūta /
DKCar, 1, 1, 70.3 kleśasya parāṃ kāṣṭhāmadhigatā suvṛttāsminnaṭavīmadhye 'dya sutamasūta /
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 2, 2, 331.1 asti kaścittaskaraḥ khananakarmaṇi sagarasutānāmivānyatamaḥ sa cellabdhaḥ kṣaṇenaitatkarma sādhayiṣyatīti //
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
DKCar, 2, 3, 10.1 tatsutena ca kanīyasā hastavartinā sahaikākinā vanacaraśaravarṣabhayapalāyitā vanamagāhiṣi //
DKCar, 2, 4, 31.0 kaṃcit sutaṃ ca prasūtavatī //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 4, 82.0 yastasya suto yakṣakanyayā devasya rājavāhanasya pādaśuśrūṣārthaṃ devyā vasumatyā hastanyāsaḥ kṛtaḥ so 'hamasmi //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 8, 166.0 nirbhartsitaśca tayā sutamiyamakhaṇḍacāritrā rājyārhaṃ cikīrṣati iti nairghṛṇyāttamenaṃ bālam ajighāṃsīt //
DKCar, 2, 8, 261.0 atratyāśca maulāḥ prakṛtayaḥ prathamameva rājasutābhyudayābhilāṣiṇya idānīṃ ca punarmayā dānamānādyāvarjanena viśvāsitā viśeṣeṇa rājaputramevābhikāṅkṣanti //
Harivaṃśa
HV, 2, 7.2 uttānapādāc caturaḥ sūnṛtā suṣuve sutān //
HV, 2, 28.1 havirdhānāt ṣaḍāgneyī dhiṣaṇājanayat sutān /
HV, 3, 8.1 yaṃ kaśyapaḥ sutavaraṃ parameṣṭhī vyajījanat /
HV, 3, 55.1 bhṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ /
HV, 3, 75.2 siṃhikāyām athotpannā vipracitteḥ sutās tathā //
HV, 3, 101.2 bhaviṣyati sutas te 'yaṃ yady enaṃ dhārayiṣyasi //
HV, 6, 16.2 vatsaḥ somo 'bhavat teṣāṃ dogdhā cāṅgirasaḥ sutaḥ //
HV, 7, 7.2 pulastyaś ca vasiṣṭhaś ca saptaite brahmaṇaḥ sutāḥ //
HV, 7, 15.2 hiraṇyagarbhasya sutā ūrjā jātāḥ sutejasaḥ //
HV, 7, 39.3 parameṣṭhisutās tāta merusāvarṇatāṃ gatāḥ //
HV, 7, 41.2 bhūtyāṃ cotpādito devyāṃ bhautyo nāma ruceḥ sutaḥ /
HV, 8, 22.1 mātrā snehena sarveṣu vartitavyaṃ suteṣu vai /
HV, 8, 47.2 dvitīyo yaḥ sutas tasya sa vijñeyaḥ śanaiścaraḥ //
HV, 9, 38.1 kṣuvatas tu manos tāta ikṣvākur abhavat sutaḥ /
HV, 9, 47.1 kuvalāśvaḥ sutas tasya rājā paramadhārmikaḥ /
HV, 9, 61.2 kuvalāśvaṃ sutaṃ prādāt tasmai dhundhunibarhaṇe //
HV, 9, 66.2 eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati //
HV, 9, 80.1 saṃhatāśvo nikumbhasya suto raṇaviśāradaḥ /
HV, 9, 80.2 akṛśāśvaḥ kṛśāśvaś ca saṃhatāśvasutau nṛpa //
HV, 9, 85.1 tasyām utpādayāmāsa māndhātā dvau sutau nṛpa /
HV, 9, 86.1 purukutsasutas tv āsīt trasaddasyur mahīpatiḥ /
HV, 9, 87.2 sudhanvanaḥ sutaś cāpi tridhanvā nāma pārthivaḥ //
HV, 10, 6.1 pitrā tu taṃ tadā rāṣṭrāt parityaktaṃ priyaṃ sutam /
HV, 10, 23.1 hariścandrasya tu suto rohito nāma viśrutaḥ /
HV, 10, 25.1 sagaras tu suto bāhor jajñe saha gareṇa vai /
HV, 10, 64.1 sutaḥ pañcajanasyāsīd aṃśumān nāma vīryavān /
HV, 10, 67.1 bhagīrathasuto rājā śruta ity abhiviśrutaḥ /
HV, 10, 69.1 ayutājitsutas tv āsīd ṛtaparṇo mahāyaśāḥ /
HV, 10, 70.1 ṛtaparṇasutas tv āsīd ārtaparṇir mahīpatiḥ /
HV, 10, 71.1 kalmāṣapādasya sutaḥ sarvakarmeti viśrutaḥ /
HV, 10, 72.1 anaraṇyasuto nighno nighnaputrau babhūvatuḥ /
HV, 10, 73.3 dīrghabāhur dilīpasya raghur nāmnābhavat sutaḥ //
HV, 10, 77.1 kṣemadhanvasutas tv āsīd devānīkaḥ pratāpavān /
HV, 11, 36.1 ādidevasutās tāta pitaro divi devatāḥ /
HV, 13, 14.1 mainākasya sutaḥ śrīmān krauñco nāma mahāgiriḥ /
HV, 13, 24.1 lokāḥ somapadā nāma marīcer yatra vai sutāḥ /
HV, 13, 50.3 samutpannāḥ svadhāyāṃ tu kāvyād agneḥ kaveḥ sutāḥ //
HV, 13, 61.2 utpannā ye svadhāyāṃ tu somapā vai kaveḥ sutāḥ //
HV, 13, 62.1 hiraṇyagarbhasya sutāḥ śūdrās tān bhāvayanty uta /
HV, 15, 30.2 ugrāyudhaḥ kasya sutaḥ kasmin vaṃśe 'tha jajñivān /
HV, 15, 31.3 dhṛtimāṃs tasya putras tu tasya satyadhṛtiḥ sutaḥ //
HV, 15, 32.2 dṛḍhanemisutaś cāpi sudharmā nāma pārthivaḥ //
HV, 16, 5.1 kauśikasya sutās tāta śiṣyā gārgyasya bhārata /
HV, 20, 29.2 jahāra tarasā sarvān avamatyāṅgiraḥsutān //
HV, 20, 40.1 satyaṃ brūhi sutaḥ kasya somasyātha bṛhaspateḥ /
HV, 20, 41.2 yad atra tathyaṃ tad brūhi tāre kasya suto hy ayam //
HV, 21, 10.3 dṛḍhāyuś ca vanāyuś ca śatāyuś corvaśīsutāḥ //
HV, 21, 36.2 hatvā rajisutān sarvān kāmakrodhaparāyaṇān //
HV, 22, 9.1 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ /
HV, 22, 26.2 uvāca vadatāṃ śreṣṭho yayātir garhayan sutam //
HV, 22, 31.1 evaṃ śaptvā sutān sarvāṃś caturaḥ pūrupūrvajān /
HV, 23, 4.2 rājā cābhayado nāma manasyor abhavat sutaḥ //
HV, 23, 16.2 kālānalasya dharmajñaḥ sṛñjayo nāma vai sutaḥ //
HV, 23, 17.2 janamejayo mahārāja puraṃjayasuto 'bhavat //
HV, 23, 18.1 janamejayasya rājarṣer mahāsālo 'bhavat sutaḥ /
HV, 23, 19.1 mahāmanā nāma suto mahāsālasya dhārmikaḥ /
HV, 23, 26.2 uṣadratho mahābāhus tasya phenaḥ suto 'bhavat //
HV, 23, 27.1 phenāt tu sutapā jajñe jajñe sutapasaḥ sutaḥ /
HV, 23, 34.2 vidvān dharmaratho nāma tasya citrarathaḥ sutaḥ //
HV, 23, 38.2 pṛthulākṣasuto rājā campo nāma mahāyaśāḥ /
HV, 23, 39.1 pūrṇabhadraprasādena haryaṅgo 'sya suto 'bhavat /
HV, 23, 40.1 haryaṅgasya sutaḥ karṇo vikarṇas tasya cātmajaḥ /
HV, 23, 43.2 matinārasutāś cāsaṃs trayaḥ paramadhārmikāḥ //
HV, 23, 47.1 upadānavī sutāṃl lebhe caturas tān suraughataḥ /
HV, 23, 49.1 cakravartī suto jajñe duḥṣantasya mahāyaśāḥ /
HV, 23, 52.2 tato 'tha vitatho nāma bharadvājāt suto 'bhavat //
HV, 23, 54.1 kapilaṃ ca mahātmānaṃ sutahotuḥ sutadvayam /
HV, 23, 56.1 babhūva dīrghatapaso vidvān dhanvaṃtariḥ sutaḥ /
HV, 23, 65.1 aṣṭāratho nāma nṛpaḥ suto bhīmarathasya vai /
HV, 23, 71.2 suto 'bhavan mahātejā rājā paramadhārmikaḥ /
HV, 23, 86.1 viśvāmitrasya tu sutā devarātādayaḥ smṛtāḥ /
HV, 23, 93.1 śabarādayaś ca saptānye viśvāmitrasya vai sutāḥ /
HV, 23, 93.2 dṛṣadvatīsutaś cāpi viśvāmitrād athāṣṭakaḥ //
HV, 23, 94.1 aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā /
HV, 23, 100.2 sutaḥ pañcavanasyāpi somadatto mahīpatiḥ //
HV, 23, 101.2 sahadevasutaś cāpi somako nāma pārthivaḥ //
HV, 23, 102.1 somakasya suto jantur yasya putraśataṃ babhau /
HV, 23, 114.1 ṛkṣasya tu dvitīyasya bhīmaseno 'bhavat sutaḥ /
HV, 23, 116.1 bāhlikasya sutaś caiva somadatto mahāyaśāḥ /
HV, 23, 123.1 turvasos tu suto vahnir vahner gobhānur ātmajaḥ /
HV, 23, 123.2 gobhānos tu suto rājā triśānur aparājitaḥ //
HV, 23, 134.1 babhūvus tu yadoḥ putrāḥ pañca devasutopamāḥ /
HV, 24, 25.1 uddhavo devabhāgasya mahābhāgaḥ suto 'bhavat /
HV, 24, 28.2 adbhir dadau sutaṃ vīraṃ śauriḥ kauśikam aurasam //
HV, 24, 29.1 gaṇḍūṣāya tv aputrāya viṣvakseno dadau sutam /
HV, 24, 32.1 tantrijas tantripālaś ca sutau kanavakasya tu /
HV, 24, 34.1 vasudevasya tu sutān kīrtayiṣyāmi tāñ śṛṇu //
HV, 25, 2.1 lebhe jyeṣṭhaṃ sutaṃ rāmaṃ sāraṇaṃ śaṭham eva ca /
HV, 25, 4.2 rāmāc ca niśaṭho jajñe revatyāṃ dayitaḥ sutaḥ //
HV, 25, 7.1 bhojaś ca vijayaś caiva śāntidevāsutāv ubhau /
HV, 25, 7.2 vṛkadevaḥ sunāmāyāṃ gadaś cāsyāḥ sutāv ubhau /
HV, 26, 8.1 marutto 'labhata jyeṣṭhaṃ sutaṃ kambalabarhiṣam /
HV, 26, 9.1 śataprasūtim icchan vai sutaṃ kambalabarhiṣaḥ /
HV, 26, 9.2 babhūva rukmakavacaḥ śataprasavataḥ sutaḥ //
HV, 26, 20.1 bhīmo vidarbhasya sutaḥ kuntis tasyātmajo 'bhavat /
HV, 26, 20.2 kunter dhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān //
HV, 26, 22.1 daśārhasya suto vyomā vidvāñ jīmūta ucyate /
HV, 26, 22.2 jīmūtaputro vṛkatis tasya bhīmarathaḥ sutaḥ //
HV, 27, 1.2 satvataḥ sattvasampannān kausalyā suṣuve sutān /
HV, 27, 3.2 āstāṃ bhārye tayos tasmāj jajñire bahavaḥ sutāḥ //
HV, 27, 9.1 nādhyagacchata tāṃ nārīṃ yasyām evaṃvidhaḥ sutaḥ /
HV, 27, 17.1 kukurasya suto dhṛṣṇur dhṛṣṇos tu tanayas tathā /
HV, 27, 28.1 navograsenasya sutās teṣāṃ kaṃsas tu pūrvajaḥ /
HV, 28, 1.3 rājādhidevaḥ śūras tu vidūrathasuto 'bhavat //
HV, 28, 2.1 rājādhidevasya sutā jajñire vīryavattarāḥ /
HV, 28, 8.1 ajātaputrāya sutān pradadāv asamaujase /
HV, 28, 11.1 anamitrasuto nighno nighnasya dvau babhūvatuḥ /
HV, 28, 23.1 dhātryā kumāram ādāya sutaṃ jāmbavato nṛpa /
HV, 28, 32.1 satrājito daśa tv āsan bhāryās tāsāṃ śataṃ sutāḥ /
HV, 28, 44.1 ariṣṭanemes tu sutā dharmo dharmabhṛd eva ca /
Harṣacarita
Harṣacarita, 1, 243.1 yasminn evāvasare sarasvatyasūta tanayaṃ tasminn evākṣamālāpi sutaṃ prasūtavatī //
Kirātārjunīya
Kir, 1, 13.2 gurūpadiṣṭena ripau sute 'pi vā nihanti daṇḍena sa dharmaviplavam //
Kir, 2, 16.2 dhṛtarāṣṭrasutena sutyajyāś ciram āsvādya narendrasampadaḥ //
Kir, 2, 25.1 iti darśitavikriyaṃ sutaṃ marutaḥ kopaparītamānasam /
Kir, 3, 13.1 sutā na yūyaṃ kimu tasya rājñaḥ suyodhanaṃ vā na guṇair atītāḥ /
Kir, 3, 32.2 bṛhaddyutīn duḥkhakṛtātmalābhaṃ tamaḥ śanaiḥ pāṇḍusutān prapede //
Kir, 3, 34.2 vīryaṃ ca vidvatsu sute maghonaḥ sa teṣu na sthānam avāpa śokaḥ //
Kir, 4, 9.2 sutena pāṇḍoḥ kalamasya gopikāṃ nirīkṣya mene śaradaḥ kṛtārthatā //
Kir, 6, 1.2 dhṛtasatpathas tripathagām abhitaḥ sa tam āruroha puruhūtasutaḥ //
Kir, 6, 2.1 tam anindyabandina ivendrasutaṃ vihitālinikvaṇajayadhvanayaḥ /
Kir, 6, 38.1 adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ /
Kir, 10, 44.1 nṛpasutam abhitaḥ samanmathāyāḥ parijanagātratirohitāṅgayaṣṭeḥ /
Kir, 10, 46.2 nṛpasutam aparā smarābhitāpād amadhumadālasalocanaṃ nidadhyau //
Kir, 11, 9.1 ātitheyīm athāsādya sutādapacitiṃ hariḥ /
Kir, 12, 36.2 hantum abhipatati pāṇḍusutaṃ tvarayā tad atra saha gamyatāṃ mayā //
Kir, 16, 48.1 sa bhogasaṃghaḥ śamam ugradhāmnāṃ sainyena ninye vinatāsutānām /
Kir, 17, 12.1 umāpatiṃ pāṇḍusutapraṇunnāḥ śilīmukhā na vyathayāṃbabhūvuḥ /
Kir, 18, 2.1 harapṛthāsutayor dhvanir utpatann amṛdusaṃvalitāṅgulipāṇijaḥ /
Kir, 18, 36.1 rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam /
Kir, 18, 45.2 parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau //
Kātyāyanasmṛti
KātySmṛ, 1, 316.1 nopabhoge balaṃ kāryam āhartrā tatsutena vā /
KātySmṛ, 1, 323.2 tatsuto bhuktidoṣāṃs tu lekhyadoṣāṃs tu nāpnuyāt //
KātySmṛ, 1, 362.1 mātṛṣvasṛsutāś caiva sodaryāsutamātulāḥ /
KātySmṛ, 1, 469.1 kṣetrādīṇāṃ tathaiva syur bhrātā bhrātṛsutaḥ sutaḥ /
KātySmṛ, 1, 469.1 kṣetrādīṇāṃ tathaiva syur bhrātā bhrātṛsutaḥ sutaḥ /
KātySmṛ, 1, 471.1 sutasya sutadārāṇāṃ vaśitvaṃ tv anuśāsane /
KātySmṛ, 1, 471.1 sutasya sutadārāṇāṃ vaśitvaṃ tv anuśāsane /
KātySmṛ, 1, 471.2 vikraye caiva dāne ca vaśitvaṃ na sute pituḥ //
KātySmṛ, 1, 534.2 vinā pitrā dhanaṃ tasmād dāpyaḥ syāt tad ṛṇaṃ sutaḥ //
KātySmṛ, 1, 536.2 uttarau tu visaṃvāde tau vinā tatsutau tathā //
KātySmṛ, 1, 537.1 ekacchāyāśrite sarvaṃ dadyāt tu proṣite sutaḥ /
KātySmṛ, 1, 538.2 proṣite tatsutaḥ sarvaṃ pitraṃśaṃ tu mṛte sutaḥ //
KātySmṛ, 1, 538.2 proṣite tatsutaḥ sarvaṃ pitraṃśaṃ tu mṛte sutaḥ //
KātySmṛ, 1, 548.2 viṃśāt saṃvatsarād deyaṃ ṛṇaṃ pitṛkṛtaṃ sutaiḥ //
KātySmṛ, 1, 551.2 vimokṣas tu yatas tasmād icchanti pitaraḥ sutān //
KātySmṛ, 1, 557.2 draviṇārhaś ca dhuryaś ca nānyathā dāpayet sutam //
KātySmṛ, 1, 563.1 yāvan na paitṛkaṃ dravyaṃ vidyamānaṃ labhet sutaḥ /
KātySmṛ, 1, 566.2 adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ //
KātySmṛ, 1, 577.2 yoṣidgrāhaḥ sutābhāve putro vātyantanirdhanaḥ //
KātySmṛ, 1, 641.1 ataś ca sutadārāṇāṃ vaśitvaṃ tv anuśāsane /
KātySmṛ, 1, 641.2 vikraye caiva dāne ca vaśitvaṃ na sute pituḥ //
KātySmṛ, 1, 654.2 adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ //
KātySmṛ, 1, 720.2 prāyo dāsīsutāḥ kuryur gavādigrahaṇaṃ ca yat //
KātySmṛ, 1, 857.1 avibhakte 'nuje prete tatsutaṃ rikthabhāginam /
KātySmṛ, 1, 858.1 labhetāṃśaṃ sa pitryaṃ tu pitṛvyāt tasya vā sutāt /
KātySmṛ, 1, 858.3 labheta tat suto vāpi nivṛttiḥ parato bhavet //
KātySmṛ, 1, 859.1 utpanne caurase putre caturthāṃśaharāḥ sutāḥ /
KātySmṛ, 1, 864.1 akramoḍhāsutaś caiva sagotrādyas tu jāyate /
KātySmṛ, 1, 865.1 akramoḍhāsutas tv ṛkthī savarṇaś ca yadā pituḥ /
KātySmṛ, 1, 888.2 bhajeran bhrātṛbhiḥ sārdham abhāve hi pituḥ sutāḥ //
KātySmṛ, 1, 914.1 na bhartā naiva ca suto na pitā bhrātaro na ca /
KātySmṛ, 1, 919.1 bhartrā pratiśrutaṃ deyam ṛṇavat strīdhanaṃ sutaiḥ /
KātySmṛ, 1, 933.1 nārī khalv ananujñātā pitrā bhartrā sutena vā /
Kāvyālaṃkāra
KāvyAl, 5, 63.2 ahighnapadmasya jalāridhāmnas tavaiva nānyasya sutasya vṛttam //
Kūrmapurāṇa
KūPur, 1, 1, 8.2 praṇamya manasā prāha guruṃ satyavatīsutam //
KūPur, 1, 7, 22.1 taṃ bodhayāmāsa sutaṃ jaganmāyo mahāmuniḥ /
KūPur, 1, 7, 39.2 tato 'sya jaghanāt pūrvamasurā jajñire sutāḥ //
KūPur, 1, 8, 20.1 śraddhāyā ātmajaḥ kāmo darpo lakṣmīsutaḥ smṛtaḥ /
KūPur, 1, 8, 21.1 puṣṭyā lābhaḥ sutaścāpi medhāputraḥ śrutastathā /
KūPur, 1, 8, 22.1 buddhyā bodhaḥ sutastadvadapramādo vyajāyata /
KūPur, 1, 8, 23.1 kṣemaḥ śāntisutaścāpi sukhaṃ siddhirajāyata /
KūPur, 1, 8, 23.2 yaśaḥ kīrtisutastadvadityete dharmasūnavaḥ //
KūPur, 1, 8, 25.1 jajñe hiṃsā tvadharmād vai nikṛtiṃ cānṛtaṃ sutam /
KūPur, 1, 8, 27.1 vedanā ca sutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt /
KūPur, 1, 9, 71.2 tvāmeva putramicchāmi tvayā vā sadṛśaṃ sutam //
KūPur, 1, 10, 29.2 skandaḥ sargo 'tha santāno budhaścaiṣāṃ sutāḥ smṛtāḥ //
KūPur, 1, 12, 2.2 dhātāvidhātroste bhārye tayorjātau sutāvubhau //
KūPur, 1, 12, 3.2 tathā vedaśirā nāma prāṇasya dyutimān sutaḥ //
KūPur, 1, 12, 5.2 virajāḥ parvataścaiva paurṇamāsasya tau sutau //
KūPur, 1, 12, 14.2 svāhā tasmāt sutān lebhe trīnudārān mahaujasaḥ //
KūPur, 1, 13, 2.1 tatastūttānapādasya dhruvo nāma suto 'bhavat /
KūPur, 1, 13, 50.1 havirdhānastathāgneyyāṃ janayāmāsa satsutam /
KūPur, 1, 13, 53.2 dakṣo jajñe mahābhāgo yaḥ pūrvaṃ brahmaṇaḥ sutaḥ //
KūPur, 1, 13, 56.1 tadā vai tamasāviṣṭaḥ so 'dhikāṃ brahmaṇaḥ sutaḥ /
KūPur, 1, 15, 9.1 marutvanto marutvatyāṃ vasavo 'ṣṭau vasoḥ sutāḥ /
KūPur, 1, 15, 13.1 somasya bhagavān varcā dharasya draviṇaḥ sutaḥ /
KūPur, 1, 15, 14.2 devalo bhagavān yogī pratyūṣasyābhavat sutaḥ /
KūPur, 1, 15, 17.2 vaivasvate 'ntare proktā ādityāścāditeḥ sutāḥ //
KūPur, 1, 15, 42.1 asmākamavyayo nūnaṃ tatsuto vā samāgataḥ /
KūPur, 1, 16, 1.3 virocano nāma suto babhūva nṛpatiḥ purā //
KūPur, 1, 17, 17.1 saptaviṃśat sutāḥ proktāḥ somapatnyaśca suvratāḥ /
KūPur, 1, 17, 19.1 kuśāśvasya tu devarṣerdevapraharaṇāḥ sutāḥ /
KūPur, 1, 18, 2.1 tasya vai tapato 'tyarthaṃ prādurbhūtau sutāvimau /
KūPur, 1, 18, 22.1 yasmānmama sutāḥ sarve bhavato māyayā dvija /
KūPur, 1, 18, 23.1 arundhatyāṃ vasiṣṭhastu śaktimutpādayat sutam /
KūPur, 1, 19, 10.2 jyeṣṭhaḥ putraśatasyāpi daśa pañca ca tatsutāḥ //
KūPur, 1, 19, 11.2 suyodhanāt pṛthuḥ śrīmān viśvakaśca pṛthoḥ sutaḥ //
KūPur, 1, 19, 12.1 viśvakādārdrako dhīmān yuvanāśvastu tatsutaḥ /
KūPur, 1, 19, 13.3 apṛcchat karmaṇā kena dhārmikaṃ prāpnuyāt sutam //
KūPur, 1, 19, 14.3 anādinidhanaṃ devaṃ dhārmikaṃ prāpnuyāt sutam //
KūPur, 1, 19, 15.2 tam ādikṛṣṇam īśānam ārādhyāpnoti satsutam //
KūPur, 1, 19, 16.2 tamārādhya hṛṣīkeśaṃ prāpnuyāddhārmikaṃ sutam //
KūPur, 1, 19, 22.1 kṛśāśvaśca raṇāśvaśca saṃhatāśvasya vai sutau /
KūPur, 1, 19, 25.2 harito yuvanāśvasya hāritastatsuto 'bhavat //
KūPur, 1, 19, 26.2 narmadāyāṃ samutpannaḥ saṃbhūtistatsuto 'bhavat //
KūPur, 1, 19, 27.1 viṣṇuvṛddhaḥ sutastasya tvanaraṇyo 'bhavat paraḥ /
KūPur, 1, 19, 27.2 bṛhadaśvo 'naraṇyasya haryaśvastatsuto 'bhavat //
KūPur, 1, 20, 3.2 harito rohitasyātha dhundhustasya suto 'bhavat //
KūPur, 1, 20, 11.1 bhagīrathasutaścāpi śruto nāma babhūva ha /
KūPur, 1, 20, 12.1 ayutāyuḥ sutastasya ṛtuparṇastu tatsutaḥ /
KūPur, 1, 20, 12.1 ayutāyuḥ sutastasya ṛtuparṇastu tatsutaḥ /
KūPur, 1, 20, 15.2 tasmād bilibiliḥ śrīmān vṛddhaśarmā ca tatsutaḥ //
KūPur, 1, 20, 16.2 dīrghabāhuḥ sutastasya raghustasmādajāyata //
KūPur, 1, 20, 26.2 rāmaṃ jyeṣṭhaṃ sutaṃ vīraṃ rājānaṃ kartumārabhat //
KūPur, 1, 20, 28.1 matsutaṃ bharataṃ vīraṃ rājānaṃ kartumarhasi /
KūPur, 1, 20, 46.1 sapatnīkaṃ ca sasutaṃ sabhrātṛkam ariṃdamaḥ /
KūPur, 1, 20, 57.1 atithistu kuśājjajñe niṣadhastatsuto 'bhavat /
KūPur, 1, 20, 58.1 nabhasaḥ puṇḍarīkākhyaḥ kṣemadhanvā ca tatsutaḥ /
KūPur, 1, 20, 59.1 ahīnagustasya sutaḥ sahasvāṃstatsuto 'bhavat /
KūPur, 1, 20, 59.1 ahīnagustasya sutaḥ sahasvāṃstatsuto 'bhavat /
KūPur, 1, 20, 59.2 tasmāccandrāvalokastu tārāpīḍastu tatsutaḥ //
KūPur, 1, 21, 2.2 śatāyuśca śrutāyuśca divyāścaivorvaśīsutāḥ //
KūPur, 1, 21, 11.1 yadorapyabhavan putrāḥ pañca devasutopamāḥ /
KūPur, 1, 21, 12.1 sahasrajitsutas tadvacchatajinnāma pārthivaḥ /
KūPur, 1, 21, 12.2 sutāḥ śatajito 'pyāsaṃstrayaḥ paramadhārmikāḥ //
KūPur, 1, 21, 14.2 dharmanetrasya kīrtistu saṃjitastatsuto 'bhavat //
KūPur, 1, 21, 16.1 durdamasya suto dhīmān dhanako nāma vīryavān /
KūPur, 1, 21, 65.2 kārtavīryasutaṃ draṣṭuṃ viśvāmitro mahāmuniḥ //
KūPur, 1, 22, 4.1 vītihotrasutaścāpi viśruto 'nanta ityuta /
KūPur, 1, 22, 46.1 urvaśyāṃ ca mahāvīryāḥ sapta devasutopamāḥ /
KūPur, 1, 23, 1.3 tasya putro mahān svātir uśadgus tatsuto 'bhavat //
KūPur, 1, 23, 5.1 uśanā tasya putro 'bhūt siteṣustatsuto 'bhavat /
KūPur, 1, 23, 6.1 parāvṛtaḥ suto jajñe jyāmagho lokaviśrutaḥ /
KūPur, 1, 23, 7.2 dhṛtistasyābhavat putraḥ saṃstastasyāpyabhūt sutaḥ //
KūPur, 1, 23, 8.3 abhūt tasya suto dhīmān sumantustatsuto 'nalaḥ //
KūPur, 1, 23, 8.3 abhūt tasya suto dhīmān sumantustatsuto 'nalaḥ //
KūPur, 1, 23, 9.1 kaiśikasya sutaścediścaidyāstasyābhavan sutāḥ /
KūPur, 1, 23, 9.1 kaiśikasya sutaścediścaidyāstasyābhavan sutāḥ /
KūPur, 1, 23, 9.2 teṣāṃ pradhāno jyotiṣmān vapuṣmāṃstatsuto 'bhavat //
KūPur, 1, 23, 10.1 vapuṣmato bṛhanmedhā śrīdevastatsuto 'bhavat /
KūPur, 1, 23, 11.1 krathasyāpyabhavat kuntī vṛṣṇī tasyābhavat sutaḥ /
KūPur, 1, 23, 12.1 daśārhaputro 'pyāroho jīmūtastatsuto 'bhavat /
KūPur, 1, 23, 29.2 īje sa cāśvamedhena devakṣatraśca tatsutaḥ //
KūPur, 1, 23, 35.1 sātvataḥ sattvasampannaḥ kauśalyāṃ suṣuve sutān /
KūPur, 1, 23, 41.2 satyavān satyasampannaḥ satyakastatsuto 'bhavat //
KūPur, 1, 23, 42.1 sātyakiryuyudhānastu tasyāsaṅgo 'bhavat sutaḥ /
KūPur, 1, 23, 42.2 kuṇistasya suto dhīmāṃstasya putro yugaṃdharaḥ //
KūPur, 1, 23, 43.1 mādryāṃ vṛṣṇeḥ suto jajñe pṛśnirvai yadunandanaḥ /
KūPur, 1, 23, 44.3 upamaṅgustathā maṅguranye ca bahavaḥ sutāḥ //
KūPur, 1, 23, 47.1 andhakāt kāśyaduhitā lebhe ca caturaḥ sutān /
KūPur, 1, 23, 48.1 kukurasya suto vṛṣṇirvṛṣṇestu tanayo 'bhavat /
KūPur, 1, 23, 62.2 punarvasuścābhijitaḥ saṃbabhūvāhukaḥ sutaḥ //
KūPur, 1, 23, 63.2 devakasya sutā vīrā jajñire tridaśopamāḥ //
KūPur, 1, 23, 68.2 kṛtavarmātha tatputro devarastatsutaḥ smṛtaḥ /
KūPur, 1, 23, 68.3 sa śūrastatsuto dhīmān vasudevo 'tha tatsutaḥ //
KūPur, 1, 23, 68.3 sa śūrastatsuto dhīmān vasudevo 'tha tatsutaḥ //
KūPur, 1, 23, 74.1 ye cānye vasudevasya vāsudevāgrajāḥ sutāḥ /
KūPur, 1, 23, 81.2 viśiṣṭāḥ sarvaputrāṇāṃ saṃbabhūvurime sutāḥ //
KūPur, 1, 23, 85.1 tacchṛṇudhvaṃ muniśreṣṭhā yathāsau devakīsutaḥ /
KūPur, 1, 23, 85.2 dṛṣṭvā lebhe sutaṃ rudraṃ taptvā tīvraṃ mahat tapaḥ //
KūPur, 1, 24, 88.2 prārthito daivataiḥ pūrvaṃ saṃjāto devakīsutaḥ //
KūPur, 1, 25, 31.1 āruhya kaśyapasutaṃ strīgaṇairabhipūjitaḥ /
KūPur, 1, 25, 39.2 mumucuḥ puṣpavarṣāṇi vasudevasutopari //
KūPur, 1, 27, 14.1 tasmai provāca sakalaṃ muniḥ satyavatīsutaḥ /
KūPur, 1, 28, 63.2 muktvā satyavatīsūnuṃ kṛṣṇaṃ vā devakīsutam //
KūPur, 1, 28, 66.1 namaḥ kurudhvaṃ tamṛṣiṃ kṛṣṇaṃ satyavatīsutam /
KūPur, 1, 28, 67.2 praṇemustaṃ mahātmānaṃ vyāsaṃ satyavatīsutam //
KūPur, 1, 32, 5.1 praviśya śiṣyapravaraiḥ sārdhaṃ satyavatīsutaḥ /
KūPur, 1, 32, 14.2 nemuravyagramanasaḥ procuḥ satyavatīsutam //
KūPur, 1, 32, 21.1 atra pūrvaṃ hṛṣīkeśo viśvātmā devakīsutaḥ /
KūPur, 1, 38, 14.1 puṣkare savanasyāpi mahāvītaḥ suto 'bhavat /
KūPur, 1, 38, 16.1 śākadvīpeśvarasyātha havyasyāpyabhavan sutāḥ /
KūPur, 1, 38, 19.1 krauñcadvīpeśvarasyāpi sutā dyutimato 'bhavan /
KūPur, 1, 38, 23.1 śālmaladvīpanāthasya sutāścāsan vapuṣmataḥ /
KūPur, 1, 38, 24.1 plakṣadvīpeśvarasyāpi sapta medhātitheḥ sutāḥ /
KūPur, 1, 38, 38.1 parameṣṭhī sutastasmāt pratīhārastadanvayaḥ /
KūPur, 1, 38, 39.1 bhavastasmādathodgīthaḥ prastāvastatsuto 'bhavat /
KūPur, 1, 38, 39.2 pṛthustatas tato rakto raktasyāpi gayaḥ sutaḥ //
KūPur, 1, 38, 41.1 mahānto 'pi tataścābhūd bhauvanastatsuto 'bhavat /
KūPur, 1, 38, 41.2 tvaṣṭā tvaṣṭuśca virajo rajastasyāpyabhūt sutaḥ //
KūPur, 1, 42, 2.2 sanandanādayastatra saṃsthitā brahmaṇaḥ sutāḥ //
KūPur, 1, 49, 5.1 ṣaḍete manavo 'tītāḥ sāṃprataṃ tu raveḥ sutaḥ /
KūPur, 1, 49, 9.1 caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu /
KūPur, 1, 49, 23.1 vivasvataḥ suto viprāḥ śrāddhadevo mahādyutiḥ /
KūPur, 1, 49, 27.1 svāyaṃbhuve 'ntare pūrvamākūtyāṃ mānasaḥ sutaḥ /
KūPur, 1, 50, 9.3 parāśarasuto vyāsaḥ kṛṣṇadvaipāyano 'bhavat //
KūPur, 2, 1, 10.1 athaitānabravīd vākyaṃ parāśarasutaḥ prabhuḥ /
KūPur, 2, 1, 14.1 śrutvā sūtasya vacanaṃ muniḥ satyavatīsutaḥ /
KūPur, 2, 1, 19.1 apaśyaṃste mahāyogamṛṣiṃ dharmasutaṃ śucim /
KūPur, 2, 11, 136.2 praṇemuḥ śāśvataṃ sthāṇuṃ vyāsaṃ satyavatīsutam //
KūPur, 2, 14, 28.2 adhyāpayan gurusuto guruvanmānamarhati //
KūPur, 2, 16, 54.1 na kuryāt kasyacit pīḍāṃ sutaṃ śiṣyaṃ ca tāḍayet /
KūPur, 2, 20, 12.1 jñātiśraiṣṭhyaṃ tathā haste citrāyāṃ ca bahūn sutān /
KūPur, 2, 20, 17.2 śamaiśvare labhedāyuḥ pratipatsu sutān śubhān //
KūPur, 2, 20, 18.2 paśūnkṣudrāṃścaturthyāṃ tu pañcamyāṃśobhanān sutān //
KūPur, 2, 20, 20.2 ekādaśyāṃ tathā rūpyaṃ brahmavarcasvinaḥ sutān //
KūPur, 2, 22, 76.2 madhyamaṃ tu tataḥ piṇḍamadyāt patnī sutārthinī //
KūPur, 2, 22, 91.1 aniyuktaḥ suto yaśca śulkato jāyate tviha /
KūPur, 2, 23, 90.1 mātāpitroḥ sutaiḥ kāryaṃ piṇḍadānādikaṃ ca yat /
KūPur, 2, 23, 90.2 patnī kuryāt sutābhāve patnyabhāve sahodahaḥ //
KūPur, 2, 31, 62.1 eṣa brahmāsya jagataḥ saṃpūjyaḥ prathamaḥ sutaḥ /
KūPur, 2, 33, 153.1 etāvaduktvā bhagavān vyāsaḥ satyavatīsutaḥ /
KūPur, 2, 41, 26.2 upanīya yathāśāstraṃ vedamadhyāpayat sutam //
KūPur, 2, 44, 145.1 sanatkumārād bhagavān muniḥ satyavatīsutaḥ /
Laṅkāvatārasūtra
LAS, 1, 12.1 bhaviṣyantyanāgate kāle buddhā buddhasutāśca ye /
LAS, 1, 17.2 anukampārthaṃ mahyaṃ vai yāhi laṅkāṃ sutaiḥ saha //
LAS, 2, 11.1 pṛcchantu māṃ jinasutāstvaṃ ca pṛccha mahāmate /
LAS, 2, 62.2 saṃkrāntimasvabhāvatvaṃ buddhāḥ pāramitāsutāḥ //
LAS, 2, 84.1 śobhāśca jinaputrāśca kutra me pṛccha māṃ suta /
LAS, 2, 96.3 etāṃścānyāṃśca subahūn praśnān pṛcchasi māṃ suta //
LAS, 2, 98.1 upanyāsaṃ kariṣyāmi padānāṃ śṛṇu me suta /
LAS, 2, 101.21 punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ /
LAS, 2, 137.12 buddhasutabhūmim atikramya pratyātmāryadharmagatigamanatvāt tathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt /
LAS, 2, 146.1 vandhyāsutākāśapuṣpaṃ yadā paśyanti saṃskṛtam /
Liṅgapurāṇa
LiPur, 1, 1, 14.2 iha saṃnihitaḥ śrīmān nārado brahmaṇaḥ sutaḥ //
LiPur, 1, 1, 17.1 abhivādyāgrato dhīmānnāradaṃ brahmaṇaḥ sutam /
LiPur, 1, 2, 13.1 prārthanā yonijasyātha durlabhatvaṃ sutasya tu /
LiPur, 1, 2, 28.1 sutaśoko vasiṣṭhasya arundhatyāḥ pralāpanam /
LiPur, 1, 5, 37.2 apramādas tathā bodho buddherdharmasya tau sutau //
LiPur, 1, 5, 39.1 dhātāraṃ ca vidhātāraṃ merorjāmātarau sutau /
LiPur, 1, 5, 39.2 prabhūtirnāma yā patnī marīceḥ suṣuve sutau //
LiPur, 1, 5, 42.2 prītyāṃ pulastyaś ca tathā janayāmāsa vai sutān //
LiPur, 1, 5, 48.1 ūrjā vasiṣṭhādvai lebhe sutāṃś ca sutavatsalā /
LiPur, 1, 5, 48.1 ūrjā vasiṣṭhādvai lebhe sutāṃś ca sutavatsalā /
LiPur, 1, 5, 50.2 svāhā ca tasmātsuṣuve sutānāṃ trayaṃ trayāṇāṃ jagatāṃ hitāya //
LiPur, 1, 19, 13.2 pādme bhaviṣyati sutaḥ kalpe tava pitāmahaḥ //
LiPur, 1, 24, 125.1 parāśarasutaḥ śrīmān viṣṇurlokapitāmahaḥ /
LiPur, 1, 25, 8.2 hitāya brāhmaṇādyānāṃ caturmukhasutottama //
LiPur, 1, 29, 72.1 vṛttibhiścānurūpābhistān vibhajya sutānmuniḥ /
LiPur, 1, 37, 7.1 na dāsyati sutaṃ te 'tra mṛtyuhīnamayonijam /
LiPur, 1, 37, 11.2 parityajāśāṃ viprendra gṛhāṇātmasamaṃ sutam //
LiPur, 1, 37, 15.2 pautrīkanakagarbhasya kathaṃ tasyāḥ suto vibhuḥ //
LiPur, 1, 37, 21.1 janārdanasutaḥ prāha tapasā prāpya śaṅkaram /
LiPur, 1, 39, 48.2 sutadāradhanādyāṃstu balādyugabalena tu //
LiPur, 1, 42, 26.1 prītyā praṇamya puṇyātmā tuṣṭāveṣṭapradaṃ sutam /
LiPur, 1, 42, 32.1 avatīrṇe sute nandin rakṣārthaṃ mahyamīśvara /
LiPur, 1, 42, 35.2 evaṃ stutvā sutaṃ bālaṃ praṇamya bahumānataḥ //
LiPur, 1, 46, 22.2 puṣkare savanasyāpi mahāvītaḥ suto 'bhavat //
LiPur, 1, 46, 31.1 muniśca dundubhiścaiva sutā dyutimatastu vai /
LiPur, 1, 46, 38.1 śālmalasyeśvarāḥ sapta sutāste vai vapuṣmataḥ /
LiPur, 1, 48, 1.1 suta uvāca /
LiPur, 1, 60, 5.1 prajāpatisutāvuktau tataḥ śukrabṛhaspatī /
LiPur, 1, 61, 18.1 bṛhattejāḥ smṛto devo devācāryo 'ṅgiraḥsutaḥ /
LiPur, 1, 61, 44.2 navārcirlohitāṅgaś ca prajāpatisuto grahaḥ //
LiPur, 1, 63, 50.2 brahmayogātsutau paścāt prādurbhūtau mahaujasau //
LiPur, 1, 63, 83.1 arundhatyāṃ vasiṣṭhastu sutān utpādayacchatam /
LiPur, 1, 63, 85.1 dvaipāyano hyaraṇyāṃ vai śukam utpādayatsutam /
LiPur, 1, 63, 91.1 upamanyuḥ sutastasya bahavo hyaupamanyavaḥ /
LiPur, 1, 64, 2.2 rākṣaso rudhiro nāma vasiṣṭhasya sutaṃ purā /
LiPur, 1, 64, 16.2 ruroda muniśārdūlo bhāryayā sutavatsalaḥ //
LiPur, 1, 64, 20.1 bho vatsa vatsa viprendra vasiṣṭha sutavatsala /
LiPur, 1, 64, 21.2 tasmāduttiṣṭha saṃtyajya śokaṃ brahmasutottama //
LiPur, 1, 64, 32.1 tavātmajaṃ śaktisutaṃ ca dṛṣṭvā cāsvādya vaktrāmṛtam āryasūnoḥ /
LiPur, 1, 64, 47.1 asūta sā ditirviṣṇuṃ yathā svāhā guhaṃ sutam /
LiPur, 1, 64, 57.1 hā vasiṣṭhasuta kutracidgataḥ paśya putramanaghaṃ tavātmajam /
LiPur, 1, 64, 58.1 śakte svaṃ ca sutaṃ paśya bhrātṛbhiḥ saha ṣaṇmukham /
LiPur, 1, 64, 64.1 adṛśyantī tadā vākyaṃ śrutvā tasya sutasya sā /
LiPur, 1, 64, 71.1 jñātvā śaktisutasyāsya saṃkalpaṃ munipuṅgavaḥ /
LiPur, 1, 64, 95.2 śakte paśya sutaṃ bālamānandāsrāvilekṣaṇam /
LiPur, 1, 64, 114.1 samprāptaś ca tadā satraṃ pulastyo brahmaṇaḥ sutaḥ /
LiPur, 1, 65, 32.1 jyeṣṭhaḥ putraśatasyāsīddaśa pañca ca tatsutāḥ /
LiPur, 1, 65, 33.2 viśvakasyārdrako dhīmānyuvanāśvastu tatsutaḥ //
LiPur, 1, 65, 35.1 vaṃśācca bṛhadaśvo'bhūt kuvalāśvastu tatsutaḥ /
LiPur, 1, 65, 37.1 dṛḍhāśvasya pramodastu haryaśvastasya vai sutaḥ /
LiPur, 1, 65, 37.2 haryaśvasya nikumbhastu saṃhatāśvastu tatsutaḥ //
LiPur, 1, 65, 38.2 yuvanāśvo raṇāśvasya māndhātā tasya vai sutaḥ //
LiPur, 1, 65, 42.2 viṣṇuvṛddhaḥ sutastasya viṣṇuvṛddhā yataḥ smṛtāḥ //
LiPur, 1, 65, 48.1 dhanahīnaś ca dharmātmā dṛṣṭavān brahmaṇaḥ sutam /
LiPur, 1, 66, 11.2 hariścandrasya ca suto rohito nāma vīryavān //
LiPur, 1, 66, 16.2 ekā ṣaṣṭisahasrāṇi sutamekaṃ parā tathā //
LiPur, 1, 66, 17.1 agṛhṇād vaṃśakartāraṃ prabhāgṛhṇātsutānbahūn /
LiPur, 1, 66, 20.2 bhagīrathasutaścāpi śruto nāma babhūva ha //
LiPur, 1, 66, 21.2 aṃbarīṣaḥ sutastasya sindhudvīpas tato 'bhavat //
LiPur, 1, 66, 23.1 ayutāyuḥ sutastasya sindhudvīpasya vīryavān /
LiPur, 1, 66, 25.1 vīrasenasutaścānyo yaścekṣvākukulodbhavaḥ /
LiPur, 1, 66, 26.2 sudāsasya sutaḥ proktaḥ saudāso nāma pārthivaḥ //
LiPur, 1, 66, 28.2 aśmakasyottarāyāṃ tu mūlakastu suto'bhavat //
LiPur, 1, 66, 30.1 mūlakasyāpi dharmātmā rājā śatarathaḥ sutaḥ /
LiPur, 1, 66, 33.2 dīrghabāhuḥ sutastasya raghustasmādajāyata //
LiPur, 1, 66, 40.2 ahīnaraḥ sutas tasya sahasrāśvastataḥ paraḥ //
LiPur, 1, 66, 50.2 ṛtastasya sutaḥ śrīmānsarvadharmavidāṃvaraḥ //
LiPur, 1, 66, 58.2 śrutāyuś ca śatāyuś ca divyāścaivorvaśīsutāḥ //
LiPur, 1, 66, 72.2 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ //
LiPur, 1, 66, 82.1 kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho /
LiPur, 1, 67, 9.2 arhaḥ pūruridaṃ rājyaṃ yaḥ suto vākyakṛttava //
LiPur, 1, 67, 11.1 abhiṣicya tato rājyaṃ pūruṃ sa sutam ātmanaḥ /
LiPur, 1, 68, 2.1 yadoḥ putrā babhūvur hi pañca devasutopamāḥ /
LiPur, 1, 68, 2.2 sahasrajitsuto jyeṣṭhaḥ kroṣṭur nīlo 'jako laghuḥ //
LiPur, 1, 68, 3.1 sahasrajitsutastadvacchatajinnāma pārthivaḥ /
LiPur, 1, 68, 3.2 sutāḥ śatajitaḥ khyātās trayaḥ paramakīrtayaḥ //
LiPur, 1, 68, 7.2 durdamasya suto dhīmāndhanako nāma viśrutaḥ //
LiPur, 1, 68, 14.1 vṛṣaprabhṛtayaścānye tatsutāḥ puṇyakarmaṇaḥ /
LiPur, 1, 68, 20.1 vītihotrasutaścāpi viśruto narta ityuta /
LiPur, 1, 68, 22.2 tasya putro'bhavat svātī kuśaṅkus tatsuto 'bhavat //
LiPur, 1, 68, 27.1 anantakāt suto yajño yajñasya tanayo dhṛtiḥ /
LiPur, 1, 68, 38.1 sutaṃ vidarbhaṃ subhagā vayaḥpariṇatā satī /
LiPur, 1, 68, 41.1 kratho vidarbhasya sutaḥ kuntistasyātmajo 'bhavat /
LiPur, 1, 68, 42.1 raṇadhṛṣṭasya ca suto nidhṛtiḥ paravīrahā /
LiPur, 1, 68, 43.1 daśārhasya suto vyāpto jīmūta iti tatsutaḥ /
LiPur, 1, 68, 43.1 daśārhasya suto vyāpto jīmūta iti tatsutaḥ /
LiPur, 1, 68, 43.2 jīmūtaputro vikṛtis tasya bhīmarathaḥ sutaḥ //
LiPur, 1, 68, 47.1 devakṣatrasutaḥ śrīmān madhurnāma mahāyaśāḥ /
LiPur, 1, 69, 1.2 sātvataḥ satyasampannaḥ prajajñe caturaḥ sutān /
LiPur, 1, 69, 12.1 anamitrasuto nighno nighnasya dvau babhūvatuḥ /
LiPur, 1, 69, 12.2 prasenaś ca mahābhāgaḥ satrājicca sutāvubhau //
LiPur, 1, 69, 17.1 asaṃgo yuyudhānasya kuṇistasya suto 'bhavat /
LiPur, 1, 69, 18.1 mādryāḥ sutasya saṃjajñe suto vārṣṇiryudhājitaḥ /
LiPur, 1, 69, 18.1 mādryāḥ sutasya saṃjajñe suto vārṣṇiryudhājitaḥ /
LiPur, 1, 69, 29.2 sumitrasya suto jajñe citrakaś ca mahāyaśāḥ //
LiPur, 1, 69, 32.1 andhakātkāśyaduhitā lebhe ca caturaḥ sutān /
LiPur, 1, 69, 33.1 kukurasya suto vṛṣṇir vṛṣṇeḥ śūrastato 'bhavat /
LiPur, 1, 69, 39.1 devakasya sutā rājño jajñire tridaśopamāḥ /
LiPur, 1, 69, 42.1 navograsenasya sutāsteṣāṃ kaṃsastu pūrvajaḥ /
LiPur, 1, 69, 65.1 kṛṣṇaputrāḥ samākhyātāḥ kṛṣṇena sadṛśāḥ sutāḥ /
LiPur, 1, 69, 78.1 tathā jāṃbavatī caiva sāṃbaṃ bhāryā hareḥ sutam /
LiPur, 1, 70, 177.2 tatasteṣu vyatīteṣu tato 'nyān sādhakān sutān //
LiPur, 1, 70, 190.1 dharmādayaḥ prathamajāḥ sarve te brahmaṇaḥ sutāḥ /
LiPur, 1, 70, 200.1 tato'sya jaghanātpūrvamasurā jajñire sutāḥ /
LiPur, 1, 70, 214.1 rajaḥpriyāṃstataḥ so'tha mānasānasṛjatsutān /
LiPur, 1, 70, 214.2 manasvinastatastasya mānavā jajñire sutāḥ //
LiPur, 1, 70, 294.2 śraddhā kāmaṃ vijajñe vai darpo lakṣmīsutaḥ smṛtaḥ //
LiPur, 1, 70, 295.2 puṣṭyā lobhaḥ sutaścāpi medhāputraḥ śrutas tathā //
LiPur, 1, 70, 296.2 buddhyāṃ bodhaḥ sutas tadvat pramādo 'pyupajāyata //
LiPur, 1, 70, 297.1 lajjāyāṃ vinayaḥ putro vyavasāyo vasoḥ sutaḥ /
LiPur, 1, 70, 297.2 kṣemaḥ śāntisutaścāpi sukhaṃ siddhervyajāyata //
LiPur, 1, 70, 298.1 yaśaḥ kīrtisutaścāpi ityete dharmasūnavaḥ /
LiPur, 1, 70, 299.1 ityeṣa vai sutodarkaḥ sargo dharmasya kīrtitaḥ /
LiPur, 1, 70, 299.2 jajñe hiṃsā tvadharmādvai nikṛtiṃ cānṛtaṃ sutam //
LiPur, 1, 70, 301.2 vedanāyāḥ sutaścāpi duḥkhaṃ jajñe ca rauravaḥ //
LiPur, 1, 70, 302.2 duḥkhottarāḥ sutā hyete sarve cādharmalakṣaṇāḥ //
LiPur, 1, 71, 33.1 daityeśvarairmahābhāgaiḥ sadāraiḥ sasutairdvijāḥ /
LiPur, 1, 72, 49.2 āliṅgya cāghrāya sutaṃ tadānīmapūjayatsarvasurendramukhyaḥ //
LiPur, 1, 72, 120.2 vavandire cādrisutāsutaṃ prabhuṃ vavandire devagaṇā maheśvaram //
LiPur, 1, 73, 2.3 tārapautro mahātejāstārakasya suto balī //
LiPur, 1, 74, 2.2 padmarāgamayaṃ śakro haimaṃ viśravasaḥ sutaḥ //
LiPur, 1, 75, 33.2 evamabhyarcayantyeva sadārāḥ sasutā narāḥ //
LiPur, 1, 82, 113.2 arthakāmo labhedarthaṃ putrakāmo bahūn sutān //
LiPur, 1, 92, 59.1 parāśarasutau yogī ṛṣirvyāso mahātapāḥ /
LiPur, 1, 92, 187.2 tatrāndhakaṃ mahādaityaṃ hiraṇyākṣasutaṃ prabhuḥ //
LiPur, 1, 95, 16.1 jaghāna ca sutaṃ prekṣya pitaraṃ dānavādhamam /
LiPur, 1, 99, 18.2 cyavanasya suto dhīmān dadhīca iti viśrutaḥ //
LiPur, 1, 101, 45.1 tadā tasya suto yaś ca sa patiste bhaviṣyati /
LiPur, 1, 105, 13.1 jātamātraṃ sutaṃ dṛṣṭvā cakāra bhagavānbhavaḥ /
LiPur, 1, 107, 4.2 īrṣyayā mātulasuto hy apibat kṣīram uttamam //
LiPur, 1, 107, 9.1 aihyehi mama putreti sāmapūrvaṃ tataḥ sutam /
LiPur, 1, 107, 15.2 pūrvajanmani yaddattaṃ śivamudyamya vai suta //
LiPur, 1, 107, 19.1 tamāha mātā suśubhaṃ kurviti sutarāṃ sutam /
LiPur, 2, 11, 38.1 viṣṇunā rāvaṇaṃ hatvā sasainyaṃ brahmaṇaḥ sutam /
LiPur, 2, 13, 6.1 umā saṃkīrtitā devī sutaḥ śukraśca sūribhiḥ /
LiPur, 2, 13, 12.1 diśo daśa smṛtā devyaḥ sutaḥ sargaśca sūribhiḥ /
LiPur, 2, 13, 14.1 suvarcalā smṛtā devī sutaścāsya śanaiścaraḥ /
LiPur, 2, 13, 18.2 dīkṣā patnī budhairuktā saṃtānākhyaḥ sutastathā //
LiPur, 2, 14, 2.3 kathayāmi yathātattvaṃ padmayoneḥ sutottama //
LiPur, 2, 25, 5.2 prādeśamātraṃ vidhinā kārayedbrahmaṇaḥ suta //
LiPur, 2, 25, 101.1 pratyaṅmukhasya devasya śivāgnerbrahmaṇaḥ suta /
LiPur, 2, 28, 5.1 sanatkumāraṃ varadamapaśyadbrahmaṇaḥ sutam /
LiPur, 2, 28, 13.1 prasādānnandinastasya karmaṇaiva suto hyaham /
LiPur, 2, 28, 20.1 aindrikeśānayor madhye pradhānaṃ brahmaṇaḥ suta /
Matsyapurāṇa
MPur, 4, 2.2 vaivāhikastatsutānāṃ chinddhi me saṃśayaṃ vibho //
MPur, 4, 38.2 agnikanyā tu succhāyā śiṣṭātsā suṣuve sutān //
MPur, 4, 45.2 havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān /
MPur, 4, 47.1 savarṇāyāṃ tu sāmudryāṃ daśādhatta sutānprabhuḥ /
MPur, 5, 32.2 putrapautrasutāścaite surabhīgarbhasambhavāḥ //
MPur, 6, 20.2 svarbhānurvṛṣaparvā ca evamādyā danoḥ sutāḥ //
MPur, 6, 35.1 sampātiś ca jaṭāyuśca aruṇasya sutāv ubhau /
MPur, 6, 36.2 sāraso rajjuvālaśca bheruṇḍaścāpi tatsutāḥ //
MPur, 7, 7.2 yasyāḥ prabhāvādabhavatsutaśokavivarjitā //
MPur, 7, 8.3 sutānekonapañcāśadyena lebhe ditiḥ punaḥ //
MPur, 7, 64.2 ditiṃ vimānamāropya sasutām anayaddivam //
MPur, 8, 11.1 hiraṇyaromāṇam udagdigīśaṃ prajāpatir devasutaṃ cakāra /
MPur, 9, 10.1 vasiṣṭhasya sutāḥ sapta ye prajāpatayaḥ smṛtāḥ /
MPur, 9, 18.2 tāmasasya sutāḥ sarve daśa vaṃśavivardhanāḥ //
MPur, 9, 25.1 ruruprabhṛtayastadvaccākṣuṣasya sutā daśa /
MPur, 9, 35.2 manur bhūtisutas tadvad bhautyo nāma bhaviṣyati //
MPur, 10, 4.1 sunīthā nāma tasyāstu veno nāma sutaḥ purā /
MPur, 11, 2.2 vivasvānkaśyapāt pūrvam adityāmabhavat sutaḥ /
MPur, 11, 3.1 raivatasya sutā rājñī revataṃ suṣuve sutam /
MPur, 11, 37.1 dasrau sutatvāt saṃjātau nāsatyau nāsikāgrataḥ /
MPur, 12, 18.2 pratiṣṭhāne 'bhiṣicyātha sa purūravasaṃ sutam //
MPur, 12, 20.2 nābhāgasyāmbarīṣastu dhṛṣṭasya ca sutatrayam //
MPur, 12, 26.2 jyeṣṭhaḥ putraśatasyāsīddaśa pañca ca tatsutāḥ //
MPur, 12, 28.2 jyeṣṭhaḥ kakutstho nāmnābhūttatsutastu suyodhanaḥ //
MPur, 12, 29.1 tasya putraḥ pṛthurnāma viśvagaścapṛthoḥ sutaḥ /
MPur, 12, 30.1 śrāvastaśca mahātejā vatsakastatsuto'bhavat /
MPur, 12, 34.1 akṛtāśvo raṇāśvaśca saṃhatāśvasutāv ubhau /
MPur, 12, 37.1 tridhanvanaḥ suto jātastrayyāruṇa iti smṛtaḥ /
MPur, 12, 41.1 ekā ṣaṣṭisahasrāṇi sutamekaṃ tathāparā /
MPur, 12, 47.1 tasyānaraṇyaḥ putro'bhūnnighnastasya suto'bhavat /
MPur, 12, 54.1 ahīnagustasya sutaḥ sahasrāśvastataḥ paraḥ /
MPur, 12, 56.2 vīrasenasutastadvannaiṣadhaśca narādhipaḥ //
MPur, 14, 16.2 sa vedamekaṃ bahudhā vibhajiṣyati te sutaḥ //
MPur, 15, 10.2 kṛṣṇo gauraḥ prabhuḥ śambhur bhaviṣyanti ca te sutāḥ //
MPur, 15, 12.1 sumūrtimantaḥ pitaro vasiṣṭhasya sutāḥ smṛtāḥ /
MPur, 15, 16.2 pitaro yatra tiṣṭhanti haviṣmanto 'ṅgiraḥsutāḥ //
MPur, 16, 8.1 śrotriyaḥ śrotriyasuto vidhivākyaviśāradaḥ /
MPur, 17, 62.1 tatastu vaiśvadevānte sabhṛtyasutabāndhavaḥ /
MPur, 20, 2.3 nāmataḥ karmatastasya sutānsapta nibodhata //
MPur, 21, 3.2 nāmataḥ karmataścaite sudaridrasya te sutāḥ //
MPur, 21, 40.1 prayacchanti sutānrājyaṃ nṛṇāṃ prītāḥ pitāmahāḥ /
MPur, 23, 7.1 taddiśo jagṛhurdhāma strīrūpeṇa sutecchayā /
MPur, 24, 7.1 somasyeti cirādāha tato'gṛhṇādvidhuḥ sutam /
MPur, 24, 33.1 ajījanatsutānaṣṭau nāmatastānnibodhata /
MPur, 24, 44.2 prāha vācaspatiṃ dīnaḥ pīḍito'smi rajeḥ sutaiḥ //
MPur, 24, 54.1 tathā druhyumanuṃ pūruṃ śarmiṣṭhājanayatsutān /
MPur, 24, 69.2 tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ //
MPur, 25, 20.2 tathetyuktvā tu sa prāyādbṛhaspatisutaḥ kacaḥ //
MPur, 25, 42.2 bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ /
MPur, 25, 54.2 saṃsiddharūpo'si bṛhaspateḥ suta yattvāṃ bhaktaṃ bhajate devayānī /
MPur, 31, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MPur, 33, 15.2 evaṃ sa turvasuṃ śaptvā yayātiḥ sutamātmanaḥ /
MPur, 33, 15.3 śarmiṣṭhāyāḥ sutaṃ jyeṣṭhaṃ druhyuṃ vacanamabravīt //
MPur, 34, 13.2 rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛtsutaḥ //
MPur, 34, 16.1 kathaṃ śukrasya dauhitraṃ devayānyāḥ sutaṃ prabho /
MPur, 34, 17.1 jyeṣṭho yadustava sutasturvasustadanantaram /
MPur, 34, 17.2 śarmiṣṭhāyāḥ suto druhyus tathānuḥ pūrureva ca //
MPur, 34, 21.1 mātāpitrorvacanakṛddhitaḥ pathyaśca yaḥ sutaḥ /
MPur, 34, 28.3 abhiṣicya tataḥ pūruṃ rājye svasutamātmajam //
MPur, 34, 30.1 yadostu yādavā jātās turvasoryavanāḥ sutāḥ /
MPur, 34, 30.2 druhyoścaiva sutā bhojā anostu mlecchajātayaḥ //
MPur, 43, 6.1 yadoḥ putrā babhūvurhi pañca devasutopamāḥ /
MPur, 43, 12.1 durdamasya suto dhīmānkanako nāma vīryavān /
MPur, 43, 29.2 karkoṭakasutaṃ jitvā puryāṃ tatra nyaveśayat //
MPur, 43, 49.2 vītihotrasutaścāpi ānarto nāma vīryavān /
MPur, 44, 39.1 kunterdhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān /
MPur, 44, 41.1 jīmūtaputro vimalastasya bhīmarathaḥ sutaḥ /
MPur, 44, 41.2 suto bhīmarathasyāsīt smṛto navarathaḥ kila //
MPur, 44, 47.1 sātvatān sattvasampannān kauśalyā suṣuve sutān /
MPur, 44, 50.1 tasya bhārye bhaginyau dve suṣuvāte bahūnsutān /
MPur, 44, 54.1 nādhigacchāmyahaṃ nārīṃ yasyāmevaṃvidhaḥ sutaḥ /
MPur, 44, 61.1 atha kaṅkasya duhitā suṣuve caturaḥ sutān /
MPur, 44, 62.1 kukurasya suto vṛṣṇirvṛṣṇestu tanayo dhṛtiḥ /
MPur, 44, 71.2 devakasya sutā vīrā jajñire tridaśopamāḥ //
MPur, 44, 74.1 navograsenasya sutāḥ kaṃsasteṣāṃ tu pūrvajaḥ /
MPur, 44, 77.2 rājādhidevaḥ śūraśca vidūrathasuto 'bhavat //
MPur, 44, 78.1 rājādhidevasya sutau jajñāte devasaṃmitau /
MPur, 44, 79.1 śoṇāśvasya sutāḥ pañca śūrā raṇaviśāradāḥ /
MPur, 44, 80.2 pratikṣetraḥ suto bhojo hṛdīkastasya cātmajaḥ //
MPur, 44, 83.1 devārhasya suto vidvāñjajñe kambalabarhiṣaḥ /
MPur, 44, 83.2 asāmañjāḥ sutastasya tamojātasya cātmajaḥ //
MPur, 45, 3.1 anamitrasuto nighno nighnasyāpi tu dvau sutau /
MPur, 45, 3.1 anamitrasuto nighno nighnasyāpi tu dvau sutau /
MPur, 45, 19.2 tāsūtpannāḥ sutāstasya śatamekaṃ tu viśrutāḥ /
MPur, 45, 31.1 akrūrād ugrasenāyāṃ sutau dvau kulavardhanau /
MPur, 46, 5.1 kṛtasya tu śrutādevī sugrīvaṃ suṣuve sutam /
MPur, 46, 11.2 lebhe jyeṣṭhaṃ sutaṃ rāmaṃ sāraṇaṃ ca sutaṃ priyam //
MPur, 46, 11.2 lebhe jyeṣṭhaṃ sutaṃ rāmaṃ sāraṇaṃ ca sutaṃ priyam //
MPur, 46, 23.1 devabhāgasutaścāpi nāmnāsāv uddhavaḥ smṛtaḥ /
MPur, 46, 25.1 karūṣāyānapatyāya kṛṣṇastuṣṭaḥ sutaṃ dadau /
MPur, 46, 26.1 jāmbavatyāḥ sutāv etau dvau ca satkṛtalakṣaṇau /
MPur, 46, 27.1 tantipālaśca tantiśca nandanasya sutāv ubhau /
MPur, 47, 18.2 jāmbavatyāḥ suto jajñe sāmbaḥ samitiśobhanaḥ //
MPur, 47, 21.1 aśītiśca sahasrāṇi vāsudevasutāstathā /
MPur, 47, 22.1 upasaṅgasya tu sutau vajraḥ saṃkṣipta eva ca /
MPur, 47, 22.2 bhūrīndraseno bhūriśca gaveṣaṇasutāv ubhau //
MPur, 47, 179.1 kṛtārthamāgataṃ dṛṣṭvā kāvyaṃ sarve diteḥ sutāḥ /
MPur, 48, 1.2 turvasostu suto garbho gobhānustasya cātmajaḥ /
MPur, 48, 1.3 gobhānostu suto vīras trisāriraparājitaḥ //
MPur, 48, 10.1 anoścaiva sutā vīrās trayaḥ paramadhārmikāḥ /
MPur, 48, 12.2 janamejayo mahārāja puraṃjayasuto 'bhavat //
MPur, 48, 13.1 janamejayasya rājarṣer mahāśālo 'bhavatsutaḥ /
MPur, 48, 14.1 mahāmanāḥ sutastasya mahāśālasya dhārmikaḥ /
MPur, 48, 18.3 dṛṣadvatyāḥ sutaścāpi śibir auśīnaro nṛpaḥ //
MPur, 48, 22.2 bṛhadrathaḥ sutastasya tasya seno'bhavatsutaḥ //
MPur, 48, 22.2 bṛhadrathaḥ sutastasya tasya seno'bhavatsutaḥ //
MPur, 48, 30.2 kathaṃ baleḥ sutā jātāḥ pañca tasya mahātmanaḥ /
MPur, 48, 76.1 bhaviṣyanti kumārāstu pañca devasutopamāḥ /
MPur, 48, 78.2 ityete dīrghatamasā balerdattāḥ sutāstathā //
MPur, 48, 88.1 brāhmaṇyaṃ prāpya kākṣīvānsahasramasṛjatsutān /
MPur, 48, 88.2 kauṣmāṇḍā gautamāścaiva smṛtāḥ kākṣīvataḥ sutāḥ //
MPur, 48, 97.1 pṛthulākṣasutaścāpi campanāmā babhūva ha /
MPur, 48, 98.1 pūrṇabhadraprasādena haryaṅgo'sya suto 'bhavat /
MPur, 48, 100.2 bṛhadbhānuḥ sutastasya tasmājjajñe mahātmavān //
MPur, 48, 101.1 bṛhadbhānustu rājendro janayāmāsa vai sutam /
MPur, 48, 105.2 bṛhadbhānusuto jajñe rājā nāmnā bṛhanmanāḥ /
MPur, 49, 1.3 prācītvataḥ sutastasya yaḥ prācīmakaroddiśam //
MPur, 49, 2.2 rājā pītāyudho nāma manasyorabhavatsutaḥ //
MPur, 49, 9.1 ilinā tu yamasyāsītkanyā yājanayatsutān /
MPur, 49, 10.1 upadānavī sutāṃllebhe caturastvilinātmajāt /
MPur, 49, 34.2 bharadvājo divaṃ yāto hy abhiṣicya sutamṛṣiḥ //
MPur, 49, 47.1 medhātithiḥ sutastasya tasmātkāṇvāyanā dvijāḥ /
MPur, 49, 48.2 bṛhanmanaḥsutaścāpi bṛhaddhanuriti śrutaḥ //
MPur, 49, 58.1 yugadattaḥ sutastasya viṣvakseno mahāyaśāḥ /
MPur, 49, 60.2 ugrāyudhaḥ kasya sutaḥ kasya vaṃśe sa kathyate /
MPur, 49, 71.1 dṛḍhanemisutaścāpi sudharmā nāma pārthivaḥ /
MPur, 49, 75.1 tasyāsītsaṃnatimataḥ kṛto nāma suto mahān /
MPur, 50, 6.1 mudgalasya suto jajñe brahmiṣṭhaḥ sumahāyaśāḥ /
MPur, 50, 6.2 indrasenaḥ sutastasya vindhyāśvastasya cātmajaḥ //
MPur, 50, 9.1 sutaḥ satyadhṛtirnāma dhanurvedasya pāragaḥ /
MPur, 50, 14.2 rājā caidyavaro nāma maitreyasya sutaḥ smṛtaḥ //
MPur, 50, 16.1 somakasya suto janturhate tasmiñchataṃ babhau /
MPur, 50, 26.2 caidyoparicarājjajñe girikā sapta vai sutān //
MPur, 50, 35.2 vidūrathasutaścāpi sārvabhauma iti smṛtaḥ //
MPur, 50, 37.1 akrodhanas tv āyusutas tasmāddevātithiḥ smṛtaḥ /
MPur, 50, 45.2 kālī vicitravīryaṃ tu dāśeyī janayatsutam //
MPur, 50, 49.1 devadattāḥ sutāḥ pañca pāṇḍorarthe 'bhijajñire /
MPur, 50, 51.1 pañcaite pāṇḍavebhyastu draupadyāṃ jajñire sutāḥ /
MPur, 50, 54.2 kāśī baladharādbhīmājjajñe vai sarvagaṃ sutam //
MPur, 50, 63.1 parīkṣitaḥ suto'sau vai pauravo janamejayaḥ /
MPur, 50, 79.2 bhaviṣyāṣṭau sutāstasya mahābalaparākramāḥ //
MPur, 50, 80.1 bhūrirjyeṣṭhaḥ sutastasya tasya citrarathaḥ smṛtaḥ /
MPur, 50, 83.1 sukhīvalasutaścāpi bhāvī rājā pariṣṇavaḥ /
MPur, 50, 83.2 pariṣṇavasutaścāpi bhavitā sutapā nṛpaḥ //
MPur, 50, 84.2 medhāvinaḥ sutaścāpi bhaviṣyati puraṃjayaḥ //
MPur, 50, 85.1 urvo bhāvyaḥ sutastasya tigmātmā tasya cātmajaḥ /
MPur, 51, 5.2 devānāṃ havyavāho'gniḥ prathamo brahmaṇaḥ sutaḥ //
MPur, 51, 12.1 tataḥ sabhyāvasathyau ca saṃśatyās tau sutāvubhau /
MPur, 51, 19.2 samrāḍagnisuto hyaṣṭāvupatiṣṭhanti tāndvijāḥ //
MPur, 51, 24.1 tato viharaṇīyāṃstu vakṣyāmyaṣṭau tu tānsutān /
MPur, 51, 24.2 hautriyasya suto hyagnirbarhiṣo havyavāhanaḥ //
MPur, 51, 25.2 suto hyagner viśvavedā brāhmaṇācchaṃsirucyate //
MPur, 51, 28.1 hṛdayasya suto hyagnerjaṭhare'sau nṛṇāṃ pacan /
MPur, 51, 31.2 kravyādagniḥ sutastasya puruṣānyo'tti vai mṛtān //
MPur, 51, 32.2 tataḥ sutāstu sauvīryādgandharvairasurair hṛtāḥ //
MPur, 51, 34.1 āyuṣo mahimānputro dahanastu tataḥ sutaḥ /
MPur, 51, 36.2 adbhutasya suto vīro devāṃśastu mahānsmṛtaḥ //
MPur, 51, 37.2 vividhāgnisutādarkādagnayo'ṣṭau sutāḥ smṛtāḥ //
MPur, 51, 37.2 vividhāgnisutādarkādagnayo'ṣṭau sutāḥ smṛtāḥ //
MPur, 53, 70.1 aṣṭādaśa purāṇāni kṛtvā satyavatīsutaḥ /
MPur, 61, 21.3 bhūtvā dharmasuto viṣṇuścacāra vipulaṃ tapaḥ //
MPur, 61, 30.2 tasyai mānuṣaloke tvaṃ gaccha somasutātmajam //
MPur, 68, 10.1 sahasrabāhuśca yadā bhavitā tasya vai sutaḥ /
MPur, 70, 29.1 rājānaḥ svāminastulyāḥ sutā vāpi ca tatsamāḥ /
MPur, 72, 7.1 prahlādasya sutaṃ dṛṣṭvā dviraṣṭaparivatsaram /
MPur, 94, 3.2 caturbhujaḥ śvetaromā varadaḥ syād dharāsutaḥ //
MPur, 95, 38.1 yā vātha nārī kurute'tibhaktyā bhartāramāpṛcchya sutāngurūnvā /
MPur, 100, 12.2 na ca te suhṛn na sutabandhujano na tātastvādṛksvasā na jananī ca tadābhiśastā //
MPur, 116, 24.1 yā hi sutāniva pāti manuṣyānyā ca yutā satataṃ himasaṃghaiḥ /
MPur, 128, 46.2 sūryo devo vivasvāṃśca aṣṭamastvaditeḥ sutaḥ //
MPur, 128, 48.1 bṛhaspatir bṛhattejā devācāryo 'ṅgiraḥsutaḥ /
MPur, 130, 27.2 diteḥ sutā daivatarājavairiṇaḥ sahasraśaḥ prāpuranantavikramāḥ //
MPur, 131, 25.1 khecarāḥ khecarārāvā bho bho dākṣāyaṇīsutāḥ /
MPur, 135, 71.1 sa coḍunāthaḥ sasuto divākaraḥ sa sāntakas tryakṣapatir mahādyutiḥ /
MPur, 135, 79.2 śareṇa bhittvā sa hi tārakāsutaṃ sa tārakākhyāsuram ābabhāṣe //
MPur, 135, 82.2 viveśa tūrṇaṃ tripuraṃ diteḥ sutaiḥ sutairadityā yudhi vṛddhaharṣaiḥ //
MPur, 135, 82.2 viveśa tūrṇaṃ tripuraṃ diteḥ sutaiḥ sutairadityā yudhi vṛddhaharṣaiḥ //
MPur, 137, 34.1 iti parigaṇayanto diteḥ sutā hyavatasthurlavaṇārṇavopariṣṭāt /
MPur, 138, 29.2 gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi /
MPur, 140, 34.1 antarānnirgataścaiva māyayā sa diteḥ sutaḥ /
MPur, 141, 15.3 prapitāmahāḥ smṛtā devāḥ pañcābdā brahmaṇaḥ sutāḥ //
MPur, 142, 56.1 saṃhitāśca tathā mantrā ṛṣibhir brahmaṇaḥ sutaiḥ /
MPur, 144, 60.2 sutaḥ sa vai candramasaḥ pūrve kaliyuge prabhuḥ //
MPur, 144, 85.2 tato varṣaśatasyānte alpaśiṣṭāḥ striyaḥ sutāḥ //
MPur, 145, 83.1 seśvarāḥ svayamudbhūtā brahmaṇo mānasāḥ sutāḥ /
MPur, 145, 84.2 īśvarāṇāṃ sutāsteṣāṃ mānasāścaurasāśca vai //
MPur, 145, 86.2 ṛṣikāṇāṃ sutā ye tu vijñeyā ṛṣiputrakāḥ //
MPur, 145, 91.1 īśvarāṇāṃ sutāstveṣāmṛṣayastānnibodhata /
MPur, 145, 117.2 ṛṣīkāṇāṃ sutā hyete ṛṣiputrāḥ śrutarṣayaḥ //
MPur, 146, 17.2 dve kṛśāśvāya viduṣe prajāpatisutaḥ prabhuḥ //
MPur, 146, 21.2 dānavāśca danoḥ putrā gāvaśca surabhīsutāḥ //
MPur, 146, 22.2 nāgāḥ kadrūsutā jñeyāḥ śeṣāścānye'pi jantavaḥ //
MPur, 146, 37.1 ekonapañcāśatkṛtā bhāgā vajreṇa te sutāḥ /
MPur, 147, 21.1 tato varṣasahasrānte varāṅgī suṣuve sutam /
MPur, 147, 26.2 varāṅgī svasutaṃ dṛṣṭvā harṣeṇāpūritā tadā //
MPur, 148, 4.2 ahamādau kariṣyāmi tato ghoraṃ diteḥ sutāḥ //
MPur, 154, 31.2 bhavato varalābhanivṛttabhayaḥ kuliśāṅgasuto ditijo'tibalaḥ //
MPur, 154, 60.1 sutaṃ sa bhavitā tasya tārakasyāntakārakaḥ /
MPur, 154, 155.1 ataḥ kartrā tu śāstreṣu sutalābhaḥ praśaṃsitaḥ /
MPur, 154, 325.1 vandhyā sutaṃ prāptukāmā manaḥ prasarate muhuḥ /
MPur, 154, 454.1 prabhoḥ punaḥ prathamaniyogamūrjayan suto 'bravīd bhrukuṭimukho'pi vīrakaḥ /
MPur, 154, 500.2 tato bahutithe kāle sutakāmā gireḥ sutā //
MPur, 154, 509.1 prāyaḥ sutaphalo lokaḥ putrapautraiśca labhyate /
MPur, 154, 546.2 īdṛśasya sutasyāsti mamotkaṇṭhā purāntaka /
MPur, 154, 547.2 eṣa eva sutaste'stu nayanānandahetukaḥ /
MPur, 156, 11.2 andhakasya suto dṛptaḥ piturvadhamanusmaran //
MPur, 158, 44.2 sarvairavayavairyukto bhavatībhyaḥ suto bhavet //
MPur, 159, 1.2 vāmaṃ vidārya niṣkrāntaḥ suto devyāḥ punaḥ śiśuḥ /
MPur, 161, 78.2 balirvirocanastatra narakaḥ pṛthivīsutaḥ //
MPur, 162, 38.1 saṃtrāsitāstena nṛsiṃharūpiṇā diteḥ sutāḥ pāvakatulyatejasā /
MPur, 164, 17.2 parāśarasutaḥ śrīmāngururdvaipāyano'bravīt //
MPur, 171, 9.1 sotpannamātro brahmāṇamuktavānmānasaḥ sutaḥ /
MPur, 171, 19.1 tāngṛhītvā sutāṃstasya prayātaḥ svārjitāṃ gatim /
MPur, 171, 36.2 jajñire ca sutāstasyāṃ vipulā dhūmasaṃnibhāḥ //
MPur, 171, 51.1 viśvāndevāndevamātā viśveśājanayat sutān /
MPur, 171, 51.2 marutvatī marutvato devānajanayatsutān //
MPur, 171, 57.2 ādityasya sarasvatyāṃ jajñāte dvau sutau varau //
MPur, 171, 68.2 kṣīṇāyurlabhate cāyuḥ putrakāmaḥ sutaṃ tathā //
MPur, 173, 19.1 vipracittisutaḥ śvetaḥ śvetakuṇḍalabhūṣaṇaḥ /
MPur, 175, 48.2 mamanthaikena darbheṇa sutasya prabhavāraṇim //
Nāradasmṛti
NāSmṛ, 2, 1, 11.1 nārvāg viṃśatimād varṣāt pitari proṣite sutaḥ /
NāSmṛ, 2, 5, 39.1 adhanās traya evoktā bhāryā dāsas tathā sutaḥ /
NāSmṛ, 2, 12, 83.1 aniyuktā tu yā nārī devarāj janayet sutam /
NāSmṛ, 2, 12, 107.1 ambaṣṭho māgadhaś caiva kṣattā ca kṣatriyāsutāḥ /
NāSmṛ, 2, 12, 111.1 ekāntaras tu dauṣṣanto vaiśyāyāṃ brāhmaṇāt sutaḥ /
NāSmṛ, 2, 12, 112.1 śūdrā pāraśavaṃ sūte brāhmaṇād uttaraṃ sutam /
NāSmṛ, 2, 12, 115.1 brāhmaṇy ekāntaraṃ vaiśyāt sūte vaidehakaṃ sutam /
NāSmṛ, 2, 13, 18.2 arikthabhājas te sarve bījinām eva te sutāḥ //
Nāṭyaśāstra
NāṭŚ, 1, 2.1 samāptajapyaṃ vratinaṃ svasutaiḥ parivāritam /
NāṭŚ, 1, 51.2 evaṃ nāṭyamidaṃ samyagbuddhvā sarvaiḥ sutaiḥ saha //
NāṭŚ, 1, 59.1 pradadurmatsutebhyastu sarvopakaraṇāni vai /
NāṭŚ, 1, 63.2 dattavantaḥ prahṛṣṭāste matsutebhyo divaukasaḥ //
NāṭŚ, 1, 77.2 upasthito 'haṃ brahmāṇaṃ sutaiḥ sarvaiḥ samanvitaḥ //
Suśrutasaṃhitā
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 21.2 prajāyeta sutasyārtistasmiṃstasmiṃstathendriye //
Su, Śār., 3, 26.2 varāhamāṃsāt svapnāluṃ śūraṃ saṃjanayet sutam //
Su, Śār., 3, 27.1 mārgād vikrāntajaṅghālaṃ sadā vanacaraṃ sutam /
Su, Cik., 2, 3.2 viśvāmitrasutaṃ śiṣyamṛṣiṃ suśrutamanvaśāt //
Su, Utt., 28, 13.1 devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ /
Su, Utt., 66, 4.1 viśvāmitrasutaḥ śrīmān suśrutaḥ paripṛcchati /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.3 iha bhagavān brahmasutaḥ kapilo nāma tad yathā /
SKBh zu SāṃKār, 4.2, 3.18 kharaviṣāṇavandhyāsutakhapuṣpavad iti /
SKBh zu SāṃKār, 21.2, 1.17 yathā strīpuruṣasaṃyogāt sutotpattis tathā pradhānapuruṣasaṃyogāt sargasyotpattiḥ /
SKBh zu SāṃKār, 28.2, 1.8 vāco vacanaṃ hastayorādānaṃ pādayor viharaṇaṃ pāyor bhuktasyāhārasya pariṇatamalotsarga upasthasyānandaḥ sutotpattiḥ /
Tantrākhyāyikā
TAkhy, 1, 508.1 asti kasmiṃścid adhiṣṭhāne vaṇiksutau suhṛdau staḥ //
TAkhy, 1, 511.1 atha tatra dharmabuddhir nāmaikaḥ sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam //
TAkhy, 1, 553.2 paśyato bakamūrkhasya nakulair bhakṣitāḥ sutāḥ //
TAkhy, 1, 604.1 asti kasmiṃścid adhiṣṭhāne kṣīṇabāndhavo vaṇiksutaḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 33.1 hiraṇyanābhamainākasunābhā himavatsute /
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 22.2 samprāptaś ca tadā tatra pulastyo brahmaṇaḥ sutaḥ //
ViPur, 1, 7, 27.2 kāmād ratiḥ sutaṃ harṣaṃ dharmapautram asūyata //
ViPur, 1, 7, 30.1 vedanā svasutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt /
ViPur, 1, 8, 2.1 kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ /
ViPur, 1, 8, 11.2 skandaḥ svargo 'tha saṃtāno budhaś cānukramāt sutāḥ //
ViPur, 1, 10, 2.3 tathā dhātṛvidhātārau khyātyāṃ jātau sutau bhṛgoḥ //
ViPur, 1, 10, 3.2 dhātṛvidhātros te bhārye tayor jātau sutāv ubhau //
ViPur, 1, 10, 4.2 tato vedaśirā jajñe prāṇasyāpi sutaṃ śṛṇu //
ViPur, 1, 10, 9.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
ViPur, 1, 10, 10.1 kardamaś cārvarīvāṃś ca sahiṣṇuś ca sutatrayam /
ViPur, 1, 10, 12.1 ūrjāyāṃ ca vasiṣṭhasya saptājāyanta vai sutāḥ //
ViPur, 1, 10, 14.2 tasmāt svāhā sutāṃllebhe trīn udāraujaso dvija //
ViPur, 1, 11, 2.1 tayor uttānapādasya surucyām uttamaḥ sutaḥ /
ViPur, 1, 11, 3.2 sa nātiprītimāṃs tasyāṃ tasyāś cābhūd dhruvaḥ sutaḥ //
ViPur, 1, 11, 8.1 satyaṃ sutas tvam apy asya kintu na tvaṃ mayā dhṛtaḥ //
ViPur, 1, 12, 1.2 niśamyaitad aśeṣeṇa maitreya nṛpateḥ sutaḥ /
ViPur, 1, 14, 2.1 havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān /
ViPur, 1, 14, 10.2 brahmaṇā devadevena samādiṣṭo 'smy ahaṃ sutāḥ /
ViPur, 1, 15, 137.1 kṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ //
ViPur, 1, 17, 12.1 pādapraṇāmāvanataṃ tam utthāpya pitā sutam /
ViPur, 1, 17, 18.3 mamopadeśajanitaṃ nāyaṃ vadati te sutaḥ //
ViPur, 1, 17, 46.2 mahākāṣṭhacayacchannam asurendrasutaṃ tataḥ /
ViPur, 1, 18, 8.3 jīrṇaṃ tacca sahānnena prahlādena sutena te //
ViPur, 1, 21, 2.2 hiraṇyākṣasutāś cāsan sarva eva mahābalāḥ //
ViPur, 1, 21, 6.1 ete danoḥ sutāḥ khyātā vipracittiś ca vīryavān //
ViPur, 1, 21, 10.2 siṃhikāyām athotpannā vipracitteḥ sutās tathā //
ViPur, 2, 1, 3.1 priyavratottānapādau sutau svāyambhuvasya yau /
ViPur, 2, 1, 6.2 priyavratasutāḥ khyātās teṣāṃ nāmāni me śṛṇu //
ViPur, 2, 1, 8.1 jyotiṣmān daśamas teṣāṃ satyanāmā suto 'bhavat /
ViPur, 2, 1, 28.1 abhiṣicya sutaṃ vīraṃ bharataṃ pṛthivīpatiḥ /
ViPur, 2, 1, 36.2 bhuvas tasmād athodgīthaḥ prastāvas tatsuto vibhuḥ //
ViPur, 2, 1, 37.1 pṛthus tatas tato nakto naktasyāpi gayaḥ sutaḥ /
ViPur, 2, 1, 39.1 tvaṣṭā tvaṣṭuś ca virajo rajas tasyāpyabhūt sutaḥ /
ViPur, 2, 4, 22.1 śālmalasyeśvaro vīro vapuṣmāṃstatsutāñchṛṇu /
ViPur, 2, 4, 48.2 muniśca dundubhiścaiva saptaite tatsutā mune //
ViPur, 2, 4, 73.1 puṣkare savanasyāpi mahāvīro 'bhavat sutaḥ /
ViPur, 2, 7, 13.1 dve koṭī tu jano loko yatra te brahmaṇaḥ sutāḥ /
ViPur, 2, 7, 34.3 tebhyaśca putrāsteṣāṃ ca putrāṇāmapare sutāḥ //
ViPur, 3, 1, 7.1 ṣaḍete manavo 'tītāḥ sāmprataṃ tu raveḥ sutaḥ /
ViPur, 3, 1, 9.2 manvantarādhipānsamyag devarṣīṃstatsutāṃstathā //
ViPur, 3, 1, 12.1 caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu /
ViPur, 3, 1, 15.2 ajaḥ paraśudivyādyāstathottamamanoḥ sutāḥ //
ViPur, 3, 1, 23.1 balabandhuḥ susaṃbhāvyaḥ satyakādyāśca tatsutāḥ /
ViPur, 3, 1, 30.1 vivasvataḥ suto vipra śrāddhadevo mahādyutiḥ /
ViPur, 3, 2, 13.1 chāyāsaṃjñāsuto yo 'sau dvitīyaḥ kathito manuḥ /
ViPur, 3, 2, 18.2 virocanasutasteṣāṃ balirindro bhaviṣyati //
ViPur, 3, 2, 36.2 manostasya mahāvīryā bhaviṣyanti sutā nṛpāḥ //
ViPur, 3, 2, 45.1 ūrugambhīrabudhnādyā manostasya sutā nṛpāḥ /
ViPur, 3, 2, 49.1 manuḥ saptarṣayo devā bhūpālāśca manoḥ sutāḥ /
ViPur, 3, 4, 2.1 tato 'tra matsuto vyāso 'ṣṭāviṃśatitame 'ntare /
ViPur, 3, 4, 19.1 indrapramatirekāṃ tu saṃhitāṃ svasutaṃ tataḥ /
ViPur, 3, 5, 3.1 yājñavalkyastu tasyābhūdbrahmarātasuto dvija /
ViPur, 3, 6, 2.1 sumantustasya putro 'bhūtsukarmāsyāpyabhūtsutaḥ /
ViPur, 3, 6, 3.1 sāhasraṃ saṃhitābhedaṃ sukarmā tatsutastataḥ /
ViPur, 4, 2, 79.2 dṛṣṭāḥ sutāstattanayaprasūtiṃ draṣṭuṃ punar vāñchati me 'ntarātmā //
ViPur, 4, 2, 83.2 parigraheṇa kṣitipātmajānāṃ sutairanekairbahulīkṛtaṃ tat //
ViPur, 4, 2, 84.1 sutātmajaistattanayaiśca bhūyo bhūyaśca teṣāṃ svaparigraheṇa /
ViPur, 4, 2, 85.2 matsyasya saṅgād abhavacca yo me sutādirāgo muṣito 'smi tena //
ViPur, 4, 6, 21.1 naiṣa mama kṣetre bhavatyānyasya suto dhāryaḥ samutsṛjainam alam alam atidhārṣṭyeneti //
ViPur, 4, 9, 25.1 kṣatravṛddhasutaḥ pratikṣatro 'bhavat //
ViPur, 4, 9, 27.1 tasya ca haryadhanaḥ haryadhanasutaḥ sahadevaḥ tasmād adīnas tasya jayatsenaḥ tataś ca saṃkṛtiḥ tatputraḥ kṣatradharmā ity ete kṣatravṛddhasya vaṃśyāḥ //
ViPur, 4, 12, 29.2 snuṣāsaṃbandhatā hy eṣā katamena sutena te //
ViPur, 4, 20, 46.1 kāśī ca bhīmasenād eva sarvagaṃ sutam avāpa //
ViPur, 4, 24, 23.1 tasyāpy aṣṭau sutāḥ sumālyādyā bhavitāraḥ //
ViPur, 5, 1, 23.2 ugrasenasutaḥ kaṃsaḥ sambhūtaḥ sa mahāsuraḥ //
ViPur, 5, 1, 24.2 sundo 'surastathātyugro bāṇaścāpi baleḥ sutaḥ //
ViPur, 5, 7, 34.1 nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane /
ViPur, 5, 9, 2.1 tatastau jātaharṣau tu vasudevasutāvubhau /
ViPur, 5, 13, 35.2 nandagopasuto yāto mārgeṇānena paśyata //
ViPur, 5, 15, 11.2 ghātayiṣyati vā gopau vasudevasutāvubhau //
ViPur, 5, 15, 14.1 vasudevasutau tatra viṣṇoraṃśasamudbhavau /
ViPur, 5, 16, 25.1 ugrasenasute kaṃse sānuge vinipātite /
ViPur, 5, 21, 10.1 rājye 'bhiṣiktaḥ kṛṣṇena yadusiṃhaḥ sutasya saḥ /
ViPur, 5, 22, 1.2 jarāsaṃdhasute kaṃsa upayeme mahābalaḥ /
ViPur, 5, 23, 2.2 sutamicchaṃstapastepe yaducakrabhayāvaham //
ViPur, 5, 29, 13.2 iti śrutvā smitaṃ kṛtvā bhagavāndevakīsutaḥ /
ViPur, 5, 29, 29.2 tat kṣamyatāmadoṣāya tvatsutaḥ sa nipātitaḥ //
ViPur, 5, 30, 58.2 pṛthivyāṃ pātayāmāsa bhagavāndevakīsutaḥ //
ViPur, 5, 32, 3.2 saṃgrāmajitpradhānāstu śaibyāyāścābhavansutāḥ //
ViPur, 5, 32, 4.1 vṛkādyāśca sutā mādryāṃ gātravatpramukhānsutān /
ViPur, 5, 32, 4.1 vṛkādyāśca sutā mādryāṃ gātravatpramukhānsutān /
ViPur, 5, 32, 6.1 pradyumnaḥ prathamasteṣāṃ sarveṣāṃ rukmiṇīsutaḥ /
ViPur, 5, 33, 21.1 tataḥ samastasainyena daiteyānāṃ baleḥ sutaḥ /
ViPur, 5, 34, 29.1 jñātvā taṃ vāsudevena hataṃ tasya sutastataḥ /
ViPur, 5, 34, 35.1 kāśirājasuteneyamārādhya vṛṣabhadhvajam /
ViPur, 5, 35, 4.2 balādādattavānvīraḥ sāmbo jāmbavatīsutaḥ //
ViPur, 5, 35, 19.2 ityuktvā kuravaḥ sarve na muñcāmo hareḥ sutam /
ViPur, 5, 38, 92.2 rājye parīkṣitaṃ kṛtvā yayuḥ pāṇḍusutā vanam //
ViPur, 6, 2, 4.2 vedavyāsaṃ mahābhāgam ardhasnātaṃ sutaṃ mama //
ViPur, 6, 2, 6.1 magno 'tha jāhnavītoyād utthāyāha suto mama /
ViPur, 6, 2, 9.2 upatasthur mahābhāgā munayas te sutaṃ mama //
ViPur, 6, 2, 10.2 kimartham āgatā yūyam iti satyavatīsutaḥ //
ViPur, 6, 7, 102.1 khāṇḍikyo 'pi sutaṃ kṛtvā rājānaṃ yogasiddhaye /
Viṣṇusmṛti
ViSmṛ, 6, 41.2 ādyau tu vitathe dāpyāvitarasya sutā api //
ViSmṛ, 15, 44.1 punnāmno narakād yasmāt pitaraṃ trāyate sutaḥ /
ViSmṛ, 17, 18.1 pitṛmātṛsutabhrātṛdattam adhyagnyupāgatam ādhivedanikaṃ bandhudattaṃ śulkam anvādheyakam iti strīdhanam //
ViSmṛ, 37, 6.1 agnipitṛmātṛsutadārāṇāṃ ca //
ViSmṛ, 78, 19.1 rūpavataḥ sutāṃs tvāṣṭre //
ViSmṛ, 78, 40.1 surūpān sutān pañcamyām //
ViSmṛ, 99, 21.2 amuktahastāsu sutānvitāsu suguptabhāṇḍāsu balipriyāsu //
Yājñavalkyasmṛti
YāSmṛ, 1, 69.2 anena vidhinā jātaḥ kṣetrajo 'sya bhavet sutaḥ //
YāSmṛ, 1, 86.1 pitṛmātṛsutabhrātṛśvaśrūśvaśuramātulaiḥ /
YāSmṛ, 1, 92.1 vaiśyāśūdryos tu rājanyān māhiṣyograu sutau smṛtau /
YāSmṛ, 1, 94.2 śūdrād āyogavaṃ vaiśyā janayāmāsa vai sutam //
YāSmṛ, 1, 262.1 kanyāṃ kanyāvedinaś ca paśūn vai satsutān api /
YāSmṛ, 1, 269.1 vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ /
YāSmṛ, 1, 359.1 api bhrātā suto 'rghyo vā śvaśuro mātulo 'pi vā /
YāSmṛ, 2, 28.2 na tatsutas tatsuto vā bhuktis tatra garīyasī //
YāSmṛ, 2, 28.2 na tatsutas tatsuto vā bhuktis tatra garīyasī //
YāSmṛ, 2, 53.2 ādyau tu vitathe dāpyāv itarasya sutā api //
YāSmṛ, 2, 114.1 vibhāgaṃ cet pitā kuryād icchayā vibhajet sutān /
YāSmṛ, 2, 117.1 vibhajeran sutāḥ pitror ūrdhvaṃ riktham ṛṇaṃ samam /
YāSmṛ, 2, 122.1 vibhakteṣu suto jātaḥ savarṇāyāṃ vibhāgabhāk /
YāSmṛ, 2, 127.1 aputreṇa parakṣetre niyogotpāditaḥ sutaḥ /
YāSmṛ, 2, 128.1 auraso dharmapatnījas tatsamaḥ putrikāsutaḥ /
YāSmṛ, 2, 129.1 gṛhe pracchanna utpanno gūḍhajas tu sutaḥ smṛtaḥ /
YāSmṛ, 2, 129.2 kānīnaḥ kanyakājāto mātāmahasuto mataḥ //
YāSmṛ, 2, 130.1 akṣatāyāṃ kṣatāyāṃ vā jātaḥ paunarbhavaḥ sutaḥ /
YāSmṛ, 2, 132.1 utsṛṣṭo gṛhyate yas tu so 'paviddho bhavet sutaḥ /
YāSmṛ, 2, 134.2 abhrātṛko haret sarvaṃ duhitṝṇāṃ sutād ṛte //
YāSmṛ, 2, 135.2 tatsutā gotrajā bandhuśiṣyasabrahmacāriṇaḥ //
YāSmṛ, 2, 141.2 sutāś caiṣāṃ prabhartavyā yāvad vai bhartṛsātkṛtāḥ //
YāSmṛ, 2, 175.1 svaṃ kuṭumbāvirodhena deyaṃ dārasutād ṛte /
YāSmṛ, 2, 280.1 avijñātahatasyāśu kalahaṃ sutabāndhavāḥ /
YāSmṛ, 3, 45.1 sutavinyastapatnīkas tayā vānugato vanam /
YāSmṛ, 3, 153.1 mama dārāḥ sutāmātyā aham eṣām iti sthitiḥ /
YāSmṛ, 3, 236.2 nāstikyaṃ vratalopaś ca sutānāṃ caiva vikrayaḥ //
YāSmṛ, 3, 237.2 pitṛmātṛsutatyāgas taḍāgārāmavikrayaḥ //
YāSmṛ, 3, 239.2 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca //
Śatakatraya
ŚTr, 1, 42.1 daurmantryān nṛpatir vinaśyati yatiḥ saṅgāt suto lālanāt vipro 'nadhyayanāt kulaṃ kutanayācchīlaṃ khalopāsanāt /
ŚTr, 3, 21.1 tuṅgaṃ veśma sutāḥ satām abhimatāḥ saṅkhyātigāḥ sampadaḥ kalyāṇī dayitā vayaś ca navam ityajñānamūḍho janaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 6.1 sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃś ca vandyān /
Abhidhānacintāmaṇi
AbhCint, 2, 105.1 alakā vasvokasārā suto 'sya nalakūvaraḥ /
AbhCint, 2, 144.1 suto 'niruddho jhaṣāṅka uṣeśo brahmasūśca saḥ /
AbhCint, 2, 151.2 māyāśuddhodanasuto devadattāprajaśca saḥ //
Acintyastava
Acintyastava, 1, 25.1 utpannaś ca sthito naṣṭaḥ svapne yadvat sutas tathā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 6.1 rājyaṃ sutāḥ kalatrāṇi śarīrāṇi sukhāni ca /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 25.1 buddho nāmnāñjanasutaḥ kīkaṭeṣu bhaviṣyati /
BhāgPur, 1, 3, 42.1 tadidaṃ grāhayāmāsa sutam ātmavatāṃ varam /
BhāgPur, 1, 4, 5.1 dṛṣṭvānuyāntam ṛṣim ātmajam apyanagnaṃ devyo hriyā paridadhurna sutasya citram /
BhāgPur, 1, 4, 5.2 tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ //
BhāgPur, 1, 4, 9.1 abhimanyusutaṃ sūta prāhurbhāgavatottamam /
BhāgPur, 1, 6, 1.3 bhūyaḥ papraccha taṃ brahman vyāsaḥ satyavatīsutaḥ //
BhāgPur, 1, 6, 38.2 evaṃ sambhāṣya bhagavān nārado vāsavīsutam /
BhāgPur, 1, 7, 14.1 bhartuḥ priyaṃ drauṇiriti sma paśyan kṛṣṇāsutānāṃ svapatāṃ śirāṃsi /
BhāgPur, 1, 7, 15.1 mātā śiśūnāṃ nidhanaṃ sutānāṃ niśamya ghoraṃ paritapyamānā /
BhāgPur, 1, 7, 40.3 naicchaddhantuṃ gurusutaṃ yadyapyātmahanaṃ mahān //
BhāgPur, 1, 7, 42.2 nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma ca //
BhāgPur, 1, 9, 6.2 bṛhadaśvo bharadvājaḥ saśiṣyo reṇukāsutaḥ //
BhāgPur, 1, 10, 10.1 vṛkodaraśca dhaumyaśca striyo matsyasutādayaḥ /
BhāgPur, 1, 10, 14.1 nyarundhann udgaladbāṣpam autkaṇṭhyāddevakīsute /
BhāgPur, 1, 10, 29.2 pradyumnasāmbāmbasutādayo 'parā yāścāhṛtā bhaumavadhe sahasraśaḥ //
BhāgPur, 1, 11, 18.1 pradyumnaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ /
BhāgPur, 1, 12, 29.1 jijñāsitātmayāthārthyo munervyāsasutādasau /
BhāgPur, 1, 13, 4.2 anyāśca jāmayaḥ pāṇḍorjñātayaḥ sasutāḥ striyaḥ //
BhāgPur, 1, 14, 28.2 hṛdīkaḥ sasuto 'krūro jayantagadasāraṇāḥ //
BhāgPur, 1, 14, 31.1 suṣeṇaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ /
BhāgPur, 1, 15, 51.1 yaḥ śraddhayaitadbhagavatpriyāṇāṃ pāṇḍoḥ sutānām iti samprayāṇam /
BhāgPur, 1, 16, 2.2 janamejayādīṃścaturastasyām utpādayat sutān //
BhāgPur, 1, 17, 45.1 itthambhūtānubhāvo 'yam abhimanyusuto nṛpaḥ /
BhāgPur, 1, 18, 39.1 sa vā āṅgiraso brahman śrutvā sutavilāpanam /
BhāgPur, 1, 19, 4.1 sa cintayann ittham athāśṛṇodyathā muneḥ sutokto nirṛtistakṣakākhyaḥ /
BhāgPur, 1, 19, 9.2 parāśaro gādhisuto 'tha rāma utathya indrapramadedhmavāhau //
BhāgPur, 1, 19, 17.2 udaṅmukho dakṣiṇakūla āste samudrapatnyāḥ svasutanyastabhāraḥ //
BhāgPur, 1, 19, 35.1 api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍusutapriyaḥ /
BhāgPur, 2, 3, 4.1 annādyakāmastvaditiṃ svargakāmo 'diteḥ sutān /
BhāgPur, 2, 4, 2.1 ātmajāyāsutāgārapaśudraviṇabandhuṣu /
BhāgPur, 2, 7, 17.1 jyāyān guṇairavarajo 'pyaditeḥ sutānāṃ lokān vicakrama imān yadathādhiyajñaḥ /
BhāgPur, 2, 7, 30.1 gṛhṇīta yadyadupabandham amuṣya mātā śulbaṃ sutasya na tu tat tadamuṣya māti /
BhāgPur, 3, 1, 6.2 yadā tu rājā svasutān asādhūn puṣṇan na dharmeṇa vinaṣṭadṛṣṭiḥ /
BhāgPur, 3, 1, 6.3 bhrātur yaviṣṭhasya sutān vibandhūn praveśya lākṣābhavane dadāha //
BhāgPur, 3, 1, 7.1 yadā sabhāyāṃ kurudevadevyāḥ keśābhimarśaṃ sutakarma garhyam /
BhāgPur, 3, 1, 15.1 ka enam atropajuhāva jihmaṃ dāsyāḥ sutaṃ yadbalinaiva puṣṭaḥ /
BhāgPur, 3, 1, 30.1 kacciddhareḥ saumya sutaḥ sadṛkṣa āste 'graṇī rathināṃ sādhu sāmbaḥ /
BhāgPur, 3, 3, 6.1 sutaṃ mṛdhe khaṃ vapuṣā grasantaṃ dṛṣṭvā sunābhonmathitaṃ dharitryā /
BhāgPur, 3, 4, 35.4 prāpadyata svaḥsaritaṃ yatra mitrāsuto muniḥ //
BhāgPur, 3, 5, 20.2 bhrātuḥ kṣetre bhujiṣyāyāṃ jātaḥ satyavatīsutāt //
BhāgPur, 3, 7, 1.2 evaṃ bruvāṇaṃ maitreyaṃ dvaipāyanasuto budhaḥ /
BhāgPur, 3, 12, 6.1 so 'vadhyātaḥ sutair evaṃ pratyākhyātānuśāsanaiḥ /
BhāgPur, 3, 12, 29.1 tam adharme kṛtamatiṃ vilokya pitaraṃ sutāḥ /
BhāgPur, 3, 15, 12.2 mānasā me sutā yuṣmatpūrvajāḥ sanakādayaḥ /
BhāgPur, 3, 15, 40.2 valguprakoṣṭhavalayaṃ vinatāsutāṃse vinyastahastam itareṇa dhunānam abjam //
BhāgPur, 3, 21, 2.1 priyavratottānapādau sutau svāyambhuvasya vai /
BhāgPur, 3, 21, 5.1 rucir yo bhagavān brahman dakṣo vā brahmaṇaḥ sutaḥ /
BhāgPur, 3, 21, 25.1 prajāpatisutaḥ samrāṇ manur vikhyātamaṅgalaḥ /
BhāgPur, 3, 25, 6.2 svasutaṃ devahūty āha dhātuḥ saṃsmaratī vacaḥ //
BhāgPur, 3, 25, 39.2 yeṣām ahaṃ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam //
BhāgPur, 3, 30, 6.1 ātmajāyāsutāgārapaśudraviṇabandhuṣu /
BhāgPur, 3, 33, 23.2 sutaḥ prasannavadanaṃ samastavyastacintayā //
BhāgPur, 4, 1, 15.1 atreḥ patny anasūyā trīñ jajñe suyaśasaḥ sutān /
BhāgPur, 4, 1, 37.1 tasya yakṣapatir devaḥ kuberas tv iḍaviḍāsutaḥ /
BhāgPur, 4, 1, 38.1 pulahasya gatir bhāryā trīn asūta satī sutān /
BhāgPur, 4, 1, 45.2 kaviś ca bhārgavo yasya bhagavān uśanā sutaḥ //
BhāgPur, 4, 1, 51.2 medhā smṛtiṃ titikṣā tu kṣemaṃ hrīḥ praśrayaṃ sutam //
BhāgPur, 4, 8, 1.3 naite gṛhān brahmasutā hy āvasannūrdhvaretasaḥ //
BhāgPur, 4, 8, 7.1 priyavratottānapādau śatarūpāpateḥ sutau /
BhāgPur, 4, 8, 8.2 suruciḥ preyasī patyur netarā yatsuto dhruvaḥ //
BhāgPur, 4, 8, 65.2 suto me bālako brahman straiṇenākaruṇātmanā /
BhāgPur, 4, 9, 12.1 te na smaranty atitarāṃ priyam īśa martyaṃ ye cānv adaḥ sutasuhṛdgṛhavittadārāḥ /
BhāgPur, 4, 9, 49.1 sunītir asya jananī prāṇebhyo 'pi priyaṃ sutam /
BhāgPur, 4, 10, 1.3 upayeme bhramiṃ nāma tatsutau kalpavatsarau //
BhāgPur, 4, 12, 41.2 nūnaṃ sunīteḥ patidevatāyāstapaḥprabhāvasya sutasya tāṃ gatim /
BhāgPur, 4, 13, 11.2 vatsaraṃ bhūpatiṃ cakruryavīyāṃsaṃ bhrameḥ sutam //
BhāgPur, 4, 13, 13.2 prātarmadhyandinaṃ sāyamiti hyāsanprabhāsutāḥ //
BhāgPur, 4, 13, 14.1 pradoṣo niśītho vyuṣṭa iti doṣāsutāstrayaḥ /
BhāgPur, 4, 13, 14.2 vyuṣṭaḥ sutaṃ puṣkariṇyāṃ sarvatejasamādadhe //
BhāgPur, 4, 13, 15.1 sa cakṣuḥ sutamākūtyāṃ patnyāṃ manumavāpa ha /
BhāgPur, 4, 13, 15.2 manorasūta mahiṣī virajānnaḍvalā sutān //
BhāgPur, 4, 16, 13.1 nādaṇḍyaṃ daṇḍayatyeṣa sutamātmadviṣāmapi /
BhāgPur, 4, 19, 16.1 evaṃ vainyasutaḥ proktastvaramāṇaṃ vihāyasā /
BhāgPur, 4, 22, 44.1 prāṇā dārāḥ sutā brahmangṛhāśca saparicchadāḥ /
BhāgPur, 4, 24, 8.1 havirdhānāddhavirdhānī vidurāsūta ṣaṭ sutān /
BhāgPur, 10, 1, 30.1 ugrasenasutaḥ kaṃsaḥ svasuḥ priyacikīrṣayā /
BhāgPur, 10, 1, 49.2 sutā me yadi jāyeranmṛtyurvā na mriyeta cet //
BhāgPur, 10, 1, 61.1 tatheti sutamādāya yayāvānakadundubhiḥ /
BhāgPur, 10, 2, 18.1 tato jaganmaṅgalamacyutāṃśaṃ samāhitaṃ śūrasutena devī /
BhāgPur, 10, 3, 11.1 sa vismayotphullavilocano hariṃ sutaṃ vilokyānakadundubhistadā /
BhāgPur, 10, 3, 38.2 vriyatāṃ vara ityukte mādṛśo vāṃ vṛtaḥ sutaḥ //
BhāgPur, 10, 3, 40.1 gate mayi yuvāṃ labdhvā varaṃ matsadṛśaṃ sutam /
BhāgPur, 10, 3, 41.2 ahaṃ suto vāmabhavaṃ pṛśnigarbha iti śrutaḥ //
BhāgPur, 10, 3, 47.1 tataśca śaurirbhagavatpracoditaḥ sutaṃ samādāya sa sūtikāgṛhāt /
BhāgPur, 10, 3, 51.2 sutaṃ yaśodāśayane nidhāya tatsutāmupādāya punargṛhānagāt //
BhāgPur, 10, 4, 6.1 nanvahaṃ te hyavarajā dīnā hatasutā prabho /
BhāgPur, 10, 4, 15.2 puruṣāda ivāpatyaṃ bahavo hiṃsitāḥ sutāḥ //
BhāgPur, 10, 5, 9.1 gopyaścākarṇya muditā yaśodāyāḥ sutodbhavam /
BhāgPur, 11, 1, 2.1 ye kopitāḥ subahu pāṇḍusutāḥ sapatnair durdyūtahelanakacagrahaṇādibhis tān /
BhāgPur, 11, 1, 14.1 te veṣayitvā strīveṣaiḥ sāmbaṃ jāmbavatīsutam /
BhāgPur, 11, 2, 15.1 priyavrato nāma suto manoḥ svāyambhuvasya yaḥ /
BhāgPur, 11, 2, 15.2 tasyāgnīdhras tato nābhir ṛṣabhas tatsutaḥ smṛtaḥ //
BhāgPur, 11, 2, 16.2 avatīrṇaṃ sutaśataṃ tasyāsīd brahmapāragam //
BhāgPur, 11, 3, 28.2 dārān sutān gṛhān prāṇān yat parasmai nivedanam //
BhāgPur, 11, 4, 20.2 bhūtvātha vāmana imām aharad baleḥ kṣmāṃ yācñāc chalena samadād aditeḥ sutebhyaḥ //
BhāgPur, 11, 6, 50.2 evaṃ vijñāpito rājan bhagavān devakīsutaḥ /
BhāgPur, 11, 8, 18.2 āsāṃ krīḍanako vaśya ṛṣyaśṛṅgo mṛgīsutaḥ //
Bhāratamañjarī
BhāMañj, 1, 9.1 devabhrāḍasya putro 'bhūtsubhrāḍasya sutastataḥ /
BhāMañj, 1, 83.2 pramatirnāma tanayo rurustasyābhavatsutaḥ //
BhāMañj, 1, 84.3 tasyābhūcchunakaḥ sūnuḥ śaunakastatsuto bhavān //
BhāMañj, 1, 99.1 bharturvarātkaśyapasya garbhaṃ dakṣasute mune /
BhāMañj, 1, 110.1 athābravītsutānkadrūrnāgānkaluṣamānasā /
BhāMañj, 1, 117.2 suparṇenohyamānāṃstāndṛṣṭvā kadrūrnijānsutān /
BhāMañj, 1, 134.1 prārthitāḥ sutavātsalyātkaśyapena tataḥ svayam /
BhāMañj, 1, 141.2 kaśyapasya suto bhūyādindrajidbalavāniti //
BhāMañj, 1, 164.2 yāyāvarasutaḥ śeṣāndharmasthānmocayiṣyati //
BhāMañj, 1, 199.1 parīkṣitena bhagavānpṛṣṭaḥ satyavatīsutaḥ /
BhāMañj, 1, 213.1 sa eṣa bhagavānvyāsaḥ kṛṣṇaḥ satyavatīsutaḥ /
BhāMañj, 1, 282.2 tāṃ vidyāṃ prāhiṇojjñātuṃ bṛhaspatisutaṃ kacam //
BhāMañj, 1, 332.1 tataḥ prāpa sutau devī devayānī narādhipāt /
BhāMañj, 1, 347.1 tadākarṇya svanagaraṃ sa gatvāha sutānkramāt /
BhāMañj, 1, 349.1 sa caturbhiryadumukhaiḥ pratyākhyātaḥ sutairnṛpaḥ /
BhāMañj, 1, 375.1 manorvaivasvatasyāsīdiḍo nāma purā sutaḥ /
BhāMañj, 1, 376.1 yayātirnāhuṣo rājā pūrustasyābhavatsutaḥ /
BhāMañj, 1, 377.2 sārvabhaumastatsuto 'bhūd ārādhīras tadātmanaḥ //
BhāMañj, 1, 378.2 akrodhanastattanayastasya devātithiḥ sutaḥ //
BhāMañj, 1, 379.2 tataśca matinārākhyastasya taṃsur abhūtsutaḥ //
BhāMañj, 1, 380.1 nalinaśca taṃsoḥ sūnur duṣyantas tatsuto vibhuḥ /
BhāMañj, 1, 381.1 suhotrastatsuto hastī hastināpurakṛttataḥ /
BhāMañj, 1, 383.1 parīkṣito bhīmasenaḥ pratīpastatsuto nṛpaḥ /
BhāMañj, 1, 386.2 bhaviṣyati sutaḥ śrīmānpūrorityayamanvayaḥ //
BhāMañj, 1, 405.1 atrāntare vratavataḥ pratipasya suto 'bhavat /
BhāMañj, 1, 406.1 taṃ yuvānaṃ tataḥ prāha sa kadācitsutaṃ nṛpaḥ /
BhāMañj, 1, 416.1 sute jāte 'ṣṭame rājñā niṣiddhā sāvadattataḥ /
BhāMañj, 1, 427.2 rājansutastavāyuṣmān vasur dyaurayamaṣṭamaḥ //
BhāMañj, 1, 429.2 jāhnavī taṃ narapateḥ punaretya sutaṃ dadau //
BhāMañj, 1, 430.1 hṛṣṭaḥ śaṃtanurāsādya gāṅgeyamucitaṃ sutam /
BhāMañj, 1, 435.1 asyāṃ jāto rājyabhāgī sutaste yadi bhūpate /
BhāMañj, 1, 436.1 tacchrutvā śaṃtanurdhyātvā dhuryaṃ devavrataṃ sutam /
BhāMañj, 1, 439.1 sutena pṛṣṭaḥ provāca tvamevaikaḥ suto mama /
BhāMañj, 1, 439.1 sutena pṛṣṭaḥ provāca tvamevaikaḥ suto mama /
BhāMañj, 1, 445.2 tvatsutānāṃ tu vīrāṇāṃ rājyaṃ ko vārayiṣyati //
BhāMañj, 1, 446.2 vyetu te matsutabhayaṃ brahmacārī bhavāmyaham //
BhāMañj, 1, 470.2 sasmāra tapaso rāśiṃ sā sutaṃ jñānabhāskaram //
BhāMañj, 1, 483.2 ambikākūṭanirdiṣṭaśūdrastrīsaṃgamātsutam //
BhāMañj, 1, 516.2 lebhe devavrataprattaśulkenāmbālikāsutaḥ //
BhāMañj, 1, 526.1 vaṃśānāṃ dhṛtarāṣṭrasya yuyutsuścābhavatsutaḥ /
BhāMañj, 1, 531.2 tasmādutpādaya sutaṃ kṣetrajaṃ me nṛpātmaje //
BhāMañj, 1, 544.1 rājño vicitravīryasya vayaṃ ca kṣetrajāḥ sutāḥ /
BhāMañj, 1, 547.2 yathecchaṃ prāpsyasi sutānsa māmityavadanmuniḥ //
BhāMañj, 1, 551.1 ajījanattataḥ kāle sutaṃ kuntī mahāprabham /
BhāMañj, 1, 558.2 īśvaraṃ tatsutaprāptyai śaśāsa dayitāṃ punaḥ //
BhāMañj, 1, 566.1 suṣuve yamajau kāle tato mādrī tayoḥ sutau /
BhāMañj, 1, 568.2 taiḥ sutaiḥ pañcabhiḥ pāṇḍuraṅgairmantra ivābabhau //
BhāMañj, 1, 589.1 kurubhyaḥ pāṇḍuvṛttāntaṃ tatsutānāṃ ca saṃbhavam /
BhāMañj, 1, 613.1 tasmādabhūnmunisuto droṇo vedavidāṃ varaḥ /
BhāMañj, 1, 629.2 sa sutābhyadhikāṃ prītiṃ vidadhe nityamarjune //
BhāMañj, 1, 634.2 hiraṇyadhanvanaḥ śrīmānniṣādādhipateḥ sutaḥ //
BhāMañj, 1, 640.1 tacchrutvā prayayau droṇastaṃ niṣādapateḥ sutam /
BhāMañj, 1, 656.2 nyavārayaddroṇasutastau bhujābhyāṃ gurorgirā //
BhāMañj, 1, 670.2 mumoha kuntī gūḍhārthasutavṛttāntakovidā //
BhāMañj, 1, 708.1 na pauruṣeṇa na tyāgānna nītyā vā pṛthāsutāḥ /
BhāMañj, 1, 750.1 tārapralāpapramukhaiḥ sahitā pañcabhiḥ sutaiḥ /
BhāMañj, 1, 755.1 tataḥ pāṇḍusutān dagdhānjñātvā bhīṣmapurogamāḥ /
BhāMañj, 1, 758.2 ādāyāmbhaḥ samāyātaḥ sutānsuptānvyalokayat //
BhāMañj, 1, 771.1 ke yūyamasminvijane sthitāḥ surasutopamāḥ /
BhāMañj, 1, 804.2 saṃgamo hi sutotpattiparyanto vyomacāriṇām //
BhāMañj, 1, 859.2 kathāḥ pāṇḍusutāḥ svairaṃ papracchuḥ pṛthayā saha //
BhāMañj, 1, 864.2 droṇahantāramicchāmi tvatprabhāvātsutaṃ dvija //
BhāMañj, 1, 871.1 dhṛṣṭadyumnābhidhāno 'yaṃ jāto droṇāntakaḥ sutaḥ /
BhāMañj, 1, 879.2 āyayau bhagavānsākṣānmuniḥ satyavatīsutaḥ //
BhāMañj, 1, 950.1 pṛṣṭaḥ kuntīsuteneti gandharvendrastamabhyadhāt /
BhāMañj, 1, 953.1 kauśikasya suto gādherviśvāmitraḥ purā nṛpaḥ /
BhāMañj, 1, 982.1 sa kadācid apaśyantyāḥ sutavadhvāstapovane /
BhāMañj, 1, 991.2 aśmanātāḍayadduḥkhāttenābhūttatsuto 'śmakaḥ //
BhāMañj, 1, 992.1 atrāntare śaktibhāryā kāle sutamajījanat /
BhāMañj, 1, 993.2 parāśarākhyastenābhūtsa śakteḥ sadṛśaḥ sutaḥ //
BhāMañj, 1, 1013.1 tato gandharvamāmantrya hṛṣṭāḥ pāṇḍusutā yayuḥ /
BhāMañj, 1, 1049.1 somadattasutāścaite bhūrirbhūriśravāḥ śalaḥ /
BhāMañj, 1, 1120.1 iti kaunteyavacasā viṣaṇṇe sasute nṛpe /
BhāMañj, 1, 1121.2 samastasaṃśayacchettā muniḥ satyavatīsutaḥ //
BhāMañj, 1, 1142.2 tejasvī veti te śakrā jātāḥ pāṇḍusutā bhuvi //
BhāMañj, 1, 1149.1 tataḥ pāṇḍusutairlabdhāṃ kṛṣṇāṃ jñātvā nareśvarāḥ /
BhāMañj, 1, 1153.2 muktairjatugṛhāddaivājjitaṃ kuntīsutairiti //
BhāMañj, 1, 1171.2 papraccha sutasaṃkalpe yuktāyuktaviniścayam //
BhāMañj, 1, 1187.1 samānāḥ svasutaireva dharmeṇa tava pāṇḍavāḥ /
BhāMañj, 1, 1203.2 apūjayanpāṇḍusutāḥ prājyaratnāsanādibhiḥ //
BhāMañj, 1, 1258.2 asyāḥ suto me bhavitā rājye vaṃśavivardhanaḥ //
BhāMañj, 1, 1259.2 iti pāṇḍusutāyāsau samayenaiva tāṃ dadau //
BhāMañj, 1, 1378.2 hṛṣṭaśca sutamālokya svaprabhāvādhikaṃ raṇe //
BhāMañj, 1, 1389.1 khāṇḍave vartamāneṣu sa suteṣu mahāmuniḥ /
BhāMañj, 1, 1391.1 mandapālasutānbālānparivarjyātha śārṅgikān /
BhāMañj, 1, 1392.2 bhaviṣyatyakṣayā prītiḥ kṛṣṇapāṇḍusutena te //
BhāMañj, 5, 64.1 purā triśirasaṃ śakraḥ sutaṃ tvaṣṭuḥ prajāpateḥ /
BhāMañj, 5, 89.1 atrāntare pāṇḍusutānāyayau garuḍadhvajaḥ /
BhāMañj, 5, 137.1 gatvā pāṇḍusutānvīrānpratyāyāto 'dya saṃjayaḥ /
BhāMañj, 5, 155.1 kulāntakaṃ tyaja sutaṃ mā svadharmādvyanīnaśaḥ /
BhāMañj, 5, 156.1 purā virocano daityaḥ sudhanvā cāṅgiraḥsutaḥ /
BhāMañj, 5, 173.2 jayaṃ dharmānujaṃ jāne kiṃtu tyājyo na me sutaḥ //
BhāMañj, 5, 177.2 matsuto 'dya samabhyetya tvadvākyaṃ pratibhāṣatām //
BhāMañj, 5, 241.2 tulyakulyānsutānpāṇḍoradhikānkena manyase //
BhāMañj, 5, 244.1 yeṣāṃ śāntanavo goptā droṇaśca sasuto yudhi /
BhāMañj, 5, 277.1 atha so 'pi sutasnehamohādutpathameṣyati /
BhāMañj, 5, 301.2 hṛṣṭo 'bravīdbhīṣmamukhānsutaṃ ca smayanirbharaḥ //
BhāMañj, 5, 317.2 sutakuśalakathābhiḥ svairamāśvāsya kuntīṃ punaraviśadudagraṃ dhāma duryodhanasya //
BhāMañj, 5, 473.1 vidurā svasutaṃ pūrvaṃ rājānaṃ śatrubhirjitam /
BhāMañj, 5, 504.1 sā taṃ babhāṣe vātsalyāt kanīnastvaṃ suto mama /
BhāMañj, 5, 530.2 eṣo 'haṃ tava senānīr yotsye pāṇḍusutāniti //
BhāMañj, 5, 549.1 asmin avasare rājā dhṛtarāṣṭraḥ sutapriyaḥ /
BhāMañj, 5, 586.1 kṛtavarmā tvardharatho dhṛṣṭadyumnasutaḥ śiśuḥ /
BhāMañj, 5, 660.2 strīpūrve śaraṇaṃ yāte na śūraḥ śantanoḥ sutaḥ //
BhāMañj, 6, 28.1 śṛṇu rājanhatānantasāmantaḥ śantanoḥ sutaḥ /
BhāMañj, 6, 172.1 ukte pāṇḍusuteneti bhagavānabhyabhāṣata /
BhāMañj, 6, 184.2 abhyāyayau tava sutaḥ svakurūnnirasya dhāvanti tulyaguṇameva nṛṇāṃ manāṃsi //
BhāMañj, 6, 192.2 śikhaṇḍinaṃ droṇasuto matsyaṃ prāgjyotiṣeśvaraḥ //
BhāMañj, 6, 193.2 sutasomaṃ vikarṇaśca bhīmasenasutaṃ balī //
BhāMañj, 6, 195.2 kauravo vīrabāhuśca virāṭasutamuttaram //
BhāMañj, 6, 201.1 athābhimanyurabhyetya śatamanyusutātmajaḥ /
BhāMañj, 6, 204.2 sānugaṃ śantanusutaṃ samantātparyavārayan //
BhāMañj, 6, 236.1 duryodhanasutaṃ vīraṃ lakṣmaṇaṃ śauryalakṣaṇam /
BhāMañj, 6, 238.1 kuruvīraiḥ parivṛtaṃ vilokya sutamarjunaḥ /
BhāMañj, 6, 257.1 etatsuyodhanenoktaṃ śrutvā surasaritsutaḥ /
BhāMañj, 6, 274.2 eṣa svayaṃ nihanmyadya sānugaṃ śantanoḥ sutam //
BhāMañj, 6, 281.1 siddhasindhusuteneti bhāṣite natamaulinā /
BhāMañj, 6, 359.1 mādrīsutau tataḥ śalyaṃ vidhāya virathaṃ śaraiḥ /
BhāMañj, 6, 382.1 hate dhanaṃjayasute haiḍambaḥ krodhamūrchitaḥ /
BhāMañj, 6, 492.1 mahāratheṣu yāteṣu samāmantryāpagāsutam /
BhāMañj, 7, 61.1 yudhyamānaṃ tato hatvā vṛkaṃ rājasutaṃ guruḥ /
BhāMañj, 7, 123.1 bhāradvājasutastasya bhallenojjvalakuṇḍalam /
BhāMañj, 7, 149.2 ukte 'rjunasuteneti yudhiṣṭhiramukhairnṛpaiḥ //
BhāMañj, 7, 169.1 dadhmau pārthasutaḥ śaṅkhaṃ diśaḥ śakalayan iva /
BhāMañj, 7, 169.2 atrāntare pāṇḍusutānpraveṣṭuṃ vyūhamudyatān //
BhāMañj, 7, 181.2 tato duryodhanasuto lakṣmaṇo lakṣmaṇopamaḥ //
BhāMañj, 7, 232.2 vyaktaṃ ripubhirākīrṇaḥ patansasmāra māṃ sutaḥ //
BhāMañj, 7, 237.1 sutakṣayaprakopāgnipītaśokārṇavo 'vadat /
BhāMañj, 7, 289.2 abhyudyayau vāripateḥ suto rājā śrutāyudhaḥ //
BhāMañj, 7, 349.1 śikhidhvajaḥ karṇasutaḥ sīrāṅko madrabhūpatiḥ /
BhāMañj, 7, 357.1 tataḥ pāṇḍusutaḥ śaktiṃ prāhiṇotprāṇahāriṇīm /
BhāMañj, 7, 363.1 vidhyamānaṃ balaṃ dṛṣṭvā bhāradvājasutaḥ paraiḥ /
BhāMañj, 7, 412.2 droṇāya prāhiṇoddīptāṃ śiśupālasuto balī //
BhāMañj, 7, 414.1 dhṛṣṭaketau vinihate jalasaṃdhasuto balī /
BhāMañj, 7, 415.1 dhṛṣṭadyumnasutaṃ hatvā kṛtavarmāṇamāśugaiḥ /
BhāMañj, 7, 580.1 kuntibhojasutānhatvā sahasrāṇi prahāriṇām /
BhāMañj, 7, 595.1 dṛṣṭasārā vayaṃ sarve tava pāṇḍusutasya ca /
BhāMañj, 7, 620.1 tataḥ karṇasuto vīro vṛṣaseno 'rivāhinīm /
BhāMañj, 7, 635.1 athāṅgarājarakṣāyai jaṭāsurasuto balī /
BhāMañj, 7, 714.1 droṇo 'tha pārṣatasutānhatvā vipulavikramān /
BhāMañj, 7, 733.3 karoṣi kaluṣaṃ karma nihate 'pi priye sute //
BhāMañj, 7, 751.1 iti pralāpamukhare surarājasute guroḥ /
BhāMañj, 7, 789.2 dṛṣṭvā droṇasutaḥ kruddho dhigastrāṇītyabhāṣata //
BhāMañj, 7, 795.1 etadvyāsavacaḥ śrutvā śāntamanyurguroḥ sutaḥ /
BhāMañj, 8, 52.1 adya śakraḥ sutaṃ dṛṣṭvā mayā nihatamarjunam /
BhāMañj, 8, 111.1 tataḥ sātyakipāñcālamādrīsutayudhiṣṭhirāḥ /
BhāMañj, 8, 211.2 karṇasyākhaṇḍalasuto manorathamivonnatam //
BhāMañj, 9, 60.1 ulūkaṃ tatsutaṃ hatvā gāndhārāṇāmanīkinīm /
BhāMañj, 9, 70.2 so 'pyeka eva kururājasutaḥ padātiryāto dhigasthiravilāsavikāsi daivam //
BhāMañj, 10, 54.2 sārasvataḥ suto vedānsa sasmāra mahāmatiḥ //
BhāMañj, 10, 57.2 sā gālavasutāyaiva dinabhogyāṃ tanuṃ dadau //
BhāMañj, 10, 108.1 tato gurusutaḥ kopādviniṣpiṣya kare karam /
BhāMañj, 11, 13.2 kṛpaḥ kṛpākulo nindannabhāṣata sutaṃ svasuḥ //
BhāMañj, 11, 46.1 tamabravīddroṇasutaḥ pāpa padbhyāṃ nihanyase /
BhāMañj, 11, 53.1 kṛṣṇāsutānāpatato draupadeyānasaṃbhramāt /
BhāMañj, 11, 67.1 muktānmahābhayāttasmātkṛṣṇā śrutvā hatānsutān /
BhāMañj, 11, 83.2 nindandroṇasutaṃ pārthastadastraṃ kupito 'sṛjat //
BhāMañj, 11, 89.1 iti śapto gurusutaḥ kopādvyāsamabhāṣata /
BhāMañj, 12, 2.2 hatāvatha sutāndraṣṭuṃ sotkaṇṭhāviva jagmatuḥ //
BhāMañj, 12, 39.1 gāṇḍīvadhanvanaḥ putraścakrapāṇeḥ svasuḥ sutaḥ /
BhāMañj, 12, 48.1 sānujaḥ sa sutāmātyo virāṭanṛpatirhataḥ /
BhāMañj, 12, 59.1 eṣa bhūriśravā vīraḥ somadattasuto hataḥ /
BhāMañj, 12, 70.1 dhṛṣṭadyumnasutā dīptahemamālāvibhūṣitāḥ /
BhāMañj, 12, 71.2 vṛddhaśca rājā drupadaḥ sāmātyasutabāndhavaḥ //
BhāMañj, 13, 151.1 ityuktvā nārado rājñaḥ kanakaṣṭhīvinaṃ sutam /
BhāMañj, 13, 152.1 kathaṃ sa kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat /
BhāMañj, 13, 159.2 śaśāpāsvargago bhūyādbhavāniti sutaṃ svasuḥ //
BhāMañj, 13, 166.1 asmadvarāttato rājñaḥ sṛñjayasya suto gataḥ /
BhāMañj, 13, 172.2 bhogāśayā kṛto yena gurubandhusutakṣayaḥ //
BhāMañj, 13, 174.2 uvāca lokasthitaye parāśarasuto muniḥ //
BhāMañj, 13, 200.2 nidhāya mārutasutaṃ yauvarājye mahābhujam //
BhāMañj, 13, 239.1 atha pāṇḍusutaiḥ sārdhaṃ rathairgambhīranādibhiḥ /
BhāMañj, 13, 251.2 jāhnavīsutam āmantrya pratasthe pāṇḍavaiḥ saha //
BhāMañj, 13, 280.2 asṛjanmānasaṃ jiṣṇuṃ tumulaṃ virajaṃ sutam //
BhāMañj, 13, 282.2 tatsutaḥ kardamākhyaśca viraktaḥ kānanaṃ yayau //
BhāMañj, 13, 284.1 venaṃ nāma sutaṃ tasyāṃ samprāpya tapase yayau /
BhāMañj, 13, 468.1 śīlavānprāpsyasi sadā lakṣmīṃ pāṇḍusutādhikaḥ /
BhāMañj, 13, 497.1 bhūridyumnaḥ purā rājā vīradyumnābhidhaṃ sutam /
BhāMañj, 13, 500.2 bhūridyumnaḥ purā rājā vīradyumnābhidhaṃ sutam //
BhāMañj, 13, 511.1 vaktāraṃ sarvadharmāṇāṃ siddhasindhusutaṃ nṛpaḥ /
BhāMañj, 13, 556.1 sā rājabhavane jātavisrambhājījanatsutam /
BhāMañj, 13, 558.1 tataḥ kadācidvihagaṃ śiśuṃ rājasuto balī /
BhāMañj, 13, 636.1 aho nu dāruṇā yūyaṃ tyaktvā gacchanti ye sutam /
BhāMañj, 13, 656.1 śatāyuṣaṃ skandavarātte yayuḥ prāpya taṃ sutam /
BhāMañj, 13, 758.1 etatpāṇḍusutaḥ śrutvā punarbhīṣmamabhāṣata /
BhāMañj, 13, 759.1 iti pṛṣṭo nṛpatinā babhāṣe jāhnavīsutaḥ /
BhāMañj, 13, 835.1 snehādvā kṣayamāyānti svāṅgajaiḥ kṛmibhiḥ sutaiḥ /
BhāMañj, 13, 1106.2 yaduvāca śukaṃ putraṃ parāśarasuto muniḥ //
BhāMañj, 13, 1111.1 aparyāptamanaḥsvecchāstyaktvā dārāndhanaṃ sutān /
BhāMañj, 13, 1120.1 tatrogratapasā yukto vyāsaḥ satyavatīsutaḥ /
BhāMañj, 13, 1123.1 araṇyā garbhasambhūtaḥ so 'bhūdvyāsasutaḥ śukaḥ /
BhāMañj, 13, 1149.1 divyo vāyuḥ samānākhyastasyodānaḥ suto balī /
BhāMañj, 13, 1149.2 vyānaśca tasya tanayaḥ khyāto 'pānaśca tatsutaḥ //
BhāMañj, 13, 1163.1 anicchatāṃ saṃtatiṃ ca jāyante bahavaḥ sutāḥ /
BhāMañj, 13, 1163.2 labhante putrakāmāśca pātaṃ vā naiva vā sutam //
BhāMañj, 13, 1185.1 vātaskandhānatikramya yāte tasminsutapriyaḥ /
BhāMañj, 13, 1230.2 jaḍa vyādha vimuñcainaṃ hataḥ kālena me sutaḥ //
BhāMañj, 13, 1243.2 jitaḥ pāṇḍusuteneti pṛṣṭaḥ śāntanavo 'bravīt //
BhāMañj, 13, 1253.1 sutā moghavato rājñaḥ kāntāṃ moghavatīṃ yuvā /
BhāMañj, 13, 1273.1 kuśikasya purā rājñaḥ śrīmāngādhiḥ suto 'bhavat /
BhāMañj, 13, 1280.1 evamastviti tenokte lebhe satyavatī sutam /
BhāMañj, 13, 1280.2 jamadagniṃ sutaścāsya rāmo 'bhūtkṣatriyocitaḥ //
BhāMañj, 13, 1309.1 kaḥ śriyo bhājanamiti kṣmābhujā jāhnavīsutaḥ /
BhāMañj, 13, 1325.2 strītvajātaiḥ sutaistaistairvasudhā saha bhujyatām //
BhāMañj, 13, 1334.1 tamabravītsurapatiḥ puṃstvajātānkathaṃ sutān /
BhāMañj, 13, 1336.1 śrutvaitadavadacchakraḥ sarve jīvantu te sutāḥ /
BhāMañj, 13, 1374.1 jāmbavatyāstataḥ śrīmānvaṃśamuktāmaṇiḥ sutaḥ /
BhāMañj, 13, 1439.1 vītahavyasutaiḥ pūrvaṃ hehayairbalavattaraiḥ /
BhāMañj, 13, 1441.1 tatsuto 'pi divodāsastaireva yudhi nirjitaḥ /
BhāMañj, 13, 1443.1 vītahavyo hatasutaḥ pranaṣṭabalavāhanaḥ /
BhāMañj, 13, 1470.2 pṛṣṭo yudhiṣṭhireṇāha punastripathagāsutaḥ //
BhāMañj, 13, 1549.1 tataḥ svapnotthita iva prāptajīvo muneḥ sutaḥ /
BhāMañj, 13, 1751.2 prabhāvaṃ bhūmidevānāṃ papraccha dyunadīsutam //
BhāMañj, 14, 120.2 lebhe pāṇḍusutaḥ śrīmānmaruttanihitaṃ nidhim //
BhāMañj, 14, 125.1 etasmin eva samaye saubhadramahiṣī sutam /
BhāMañj, 14, 126.1 uttarāyāḥ suto jātaḥ strīṇāmityutsavasvanaḥ /
BhāMañj, 14, 147.1 tatsuto mama pautro 'yaṃ svasreyatanayastava /
BhāMañj, 14, 152.2 bhartuḥ pāṇḍusutasyāgre babhāṣe babhruvāhanam //
BhāMañj, 14, 156.2 aprāptāneva cicheda śaraiścitrāṅgadāsutaḥ //
BhāMañj, 14, 175.1 gāndhārānsaubalasutānrājaputrānprahāriṇaḥ /
BhāMañj, 14, 179.2 kriyāmahīnāṃ vidadhe svayaṃ satyavatīsutaḥ //
BhāMañj, 14, 198.2 tadbhāryā tatsutaścāsmai tatsnuṣā ca dadau tadā //
BhāMañj, 15, 52.2 dadarśa tejasāṃ rāśiṃ prāptaṃ satyavatīsutam //
BhāMañj, 15, 66.2 śuśoca sānujaḥ kuntīṃ sasutaṃ ca kurūdvaham //
BhāMañj, 16, 41.1 tataḥ prātaḥ priyasuto vasudevaḥ priyāṃ tanum /
BhāMañj, 16, 43.1 vajrābhidhānaṃ kṛṣṇasya pautraṃ kuntīsutastataḥ /
BhāMañj, 18, 29.1 varco'bhidhānaṃ somasya taṃ sutaṃ somamaṇḍale /
BhāMañj, 19, 9.1 kadācidatrivaṃśasya suto 'ṅgasya prajāpateḥ /
Garuḍapurāṇa
GarPur, 1, 2, 56.1 yathāhaṃ devadevānāṃ śrīḥ khyāto vinatāsuta /
GarPur, 1, 4, 20.1 brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasāḥ sutāḥ /
GarPur, 1, 5, 10.1 dhātāvidhātroste bhārye tayorjātau sutāvubhau /
GarPur, 1, 5, 14.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
GarPur, 1, 5, 14.2 karmaśaś cārthavīraśca sahiṣṇuśca sutatrayam //
GarPur, 1, 5, 17.1 ūrjāyāṃ tu vasiṣṭhasya saptājāyanta vai sutāḥ /
GarPur, 1, 5, 19.1 tasmātsvāhā sutāṃllebhe trīnudāraujaso hara /
GarPur, 1, 5, 26.1 abhavandvādaśa sutā yāmā nāma mahābalāḥ /
GarPur, 1, 6, 1.2 uttānapādād abhavat surucyāmuttamaḥ sutaḥ /
GarPur, 1, 6, 3.2 divaṃjayastasya sutastasya putro ripuḥ smṛtaḥ //
GarPur, 1, 6, 4.2 rurustasya sutaḥ śrīmānaṅgastasyāpi cātmajaḥ //
GarPur, 1, 6, 8.1 tasmāttasya suto jāto viṣṇormānasarūpadhṛk /
GarPur, 1, 6, 46.2 hiraṇyākṣasutāścāsansarva eva mahābalāḥ //
GarPur, 1, 6, 50.1 ete danoḥ sutāḥ khyātā vipracittiśca vīryavān /
GarPur, 1, 6, 53.2 siṃhikāyāṃ samutpannā vipracittisutāstathā //
GarPur, 1, 15, 118.1 sāmavedoḥhyatharvaśca sukṛtaḥ sutarūpaṇaḥ /
GarPur, 1, 15, 142.2 vasudevapriyaścaiva vasudevasutastathā //
GarPur, 1, 46, 32.2 sutahīnaṃ tu raudreṇa vīryaghnaṃ dakṣiṇe tathā //
GarPur, 1, 54, 16.1 sutastasmād athai jātaḥ prastārastatsuto vibhuḥ /
GarPur, 1, 54, 16.1 sutastasmād athai jātaḥ prastārastatsuto vibhuḥ /
GarPur, 1, 54, 16.2 pṛthuśca tatsuto nakto naktasyāpi gayaḥ smṛtaḥ //
GarPur, 1, 54, 18.1 tvaṣṭā tvaṣṭuśca virajā rajastasyāpyabhūtsutaḥ /
GarPur, 1, 54, 18.2 śatajidrajasastasya viṣvagjyotiḥ sutaḥ smṛtaḥ //
GarPur, 1, 56, 5.1 vapuṣmāñchālmalasyeśastatsutā varṣanāmakāḥ /
GarPur, 1, 56, 13.1 muniśca dundubhiścaiva saptaite tatsutā hara /
GarPur, 1, 65, 11.1 meḍhre vāmanate caiva sutārtharahito bhavet /
GarPur, 1, 65, 73.1 strīṣu gamyāsu saktāḥ syuḥ sutārthe parivarjitāḥ /
GarPur, 1, 68, 43.1 nāryā vajramadhāryaṃ guṇavadapi sutaprasūtimicchantyā /
GarPur, 1, 74, 5.2 dhāraṇaphalaṃ ca tadvat kiṃtu strīṇāṃ sutaprado bhavati //
GarPur, 1, 83, 60.1 gayāprāptaṃ sutaṃ dṛṣṭvā pitṝṇāmutsavo bhavet /
GarPur, 1, 87, 1.2 caturdaśa manūnvakṣye tatsutāśca sukādikān /
GarPur, 1, 87, 1.3 manuḥ svāyambhuvaḥ pūrvam agnighrādyāśca tatsutāḥ //
GarPur, 1, 87, 28.1 karūṣaśca pṛṣadhraśca sudyumnaśca manoḥ sutāḥ /
GarPur, 1, 87, 33.1 vakṣye manorbhaviṣyasya sāvarṇyākhyasya vai sutān /
GarPur, 1, 87, 36.2 virocanasutasteṣāṃ balirindro bhaviṣyati //
GarPur, 1, 87, 38.1 vāruṇerdakṣasāvarṇernavamasya sutāñchṛṇu /
GarPur, 1, 87, 51.2 mitravāhaḥ pravāhaśca dakṣaputramanoḥ sutāḥ //
GarPur, 1, 87, 60.3 tejasvī durlabhaścaiva bhautyasyaite manoḥ sutāḥ //
GarPur, 1, 88, 8.1 anutpādya sutāndevān asaṃtarpya pitṝṃstathā /
GarPur, 1, 89, 8.3 sṛṣṭvā prajāḥ sutānvipra samutpādya kriyāstathā //
GarPur, 1, 89, 10.3 patnīṃ sutāṃśca saṃtuṣṭāḥ kiṃ na dadyuḥ pitāmahāḥ //
GarPur, 1, 95, 17.2 anena vidhinā jātaḥ kṣetrapasya bhavetsutaḥ //
GarPur, 1, 96, 5.1 śūdrādayogavaṃ vaiśyā janayāmāsa vai sutam /
GarPur, 1, 96, 57.2 na nindātāḍane kuryātsutaṃ śiṣyaṃ ca tāḍayet //
GarPur, 1, 105, 17.1 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca /
GarPur, 1, 109, 37.1 suveṣaṃ puruṣaṃ dṛṣṭvā bhrātaraṃ yadi vā sutam /
GarPur, 1, 109, 41.2 sukhānāṃ ca sutānāṃ ca jīvitasya varasya ca //
GarPur, 1, 111, 25.2 saddārakā hyadhanapāṇḍusutāḥ śrutā hi duḥkhaṃ vihāya punareva sukhaṃ prapannāḥ //
GarPur, 1, 114, 11.2 sutaistāni na cintyāni śīlavipratipattibhiḥ //
GarPur, 1, 117, 15.3 phalaṃ ca śrīsutārogyasaubhāgyasvargataṃ bhavet //
GarPur, 1, 120, 1.2 rambhātṛtīyāṃ vakṣye ca saubhāgyaśrīsutādidām /
GarPur, 1, 138, 3.2 manorāsīdilā kanyā sudyumno 'sya suto 'bhavat //
GarPur, 1, 138, 4.2 sutāstrayaśca sudyumnādutkalo vinato gayaḥ //
GarPur, 1, 138, 5.1 abhṛcchradro govadhāttu pṛṣadhrastu manoḥ sutaḥ /
GarPur, 1, 138, 8.1 viviṃśācca khanīnetro vibhūtistatsutaḥ smṛtaḥ /
GarPur, 1, 138, 10.1 rājavardhāt sudhṛtiśca naro 'bhūtsudhṛteḥ sutaḥ /
GarPur, 1, 138, 11.1 dhundhumato vegavāṃśca budho vegavataḥ sutaḥ /
GarPur, 1, 138, 13.2 sañjayāt sahadevo 'bhūtkṛśāśvastatsuto 'bhavat //
GarPur, 1, 138, 17.1 nābhāgaputro neṣṭho hyambarīṣo 'pi tatsutaḥ /
GarPur, 1, 138, 19.2 purañjayaḥ śaśādācca kakutsthākhyo 'bhavatsutaḥ //
GarPur, 1, 138, 23.2 pūjāśvaśca hitāśvācca tatsuto yuvanāśvakaḥ //
GarPur, 1, 138, 24.2 mucukundo 'mbarīṣaśca purukutsastrayaḥ sutāḥ //
GarPur, 1, 138, 26.1 purukutsānnarmadāyāṃ trasadasyur abhūt sutaḥ /
GarPur, 1, 138, 27.2 trayyāruṇastasya putras tasta satyarataḥ sutaḥ //
GarPur, 1, 138, 29.1 haritasya sutaścañcuścañcośca vijayaḥ sutaḥ /
GarPur, 1, 138, 29.1 haritasya sutaścañcuścañcośca vijayaḥ sutaḥ /
GarPur, 1, 138, 29.2 vijayādruruko jajñe rurukāttu vṛkaḥ sutaḥ //
GarPur, 1, 138, 32.1 tasyāṃśumānsuto vidvāndilīpastatsuto 'bhavat /
GarPur, 1, 138, 32.1 tasyāṃśumānsuto vidvāndilīpastatsuto 'bhavat /
GarPur, 1, 138, 33.1 śruto bhagīrathasuto nābhāgaśca śrutātkila /
GarPur, 1, 138, 36.2 tato daśaratho rājā tasya cailavilaḥ sutaḥ //
GarPur, 1, 138, 37.2 khaṭvāṅgād dīrghabāhuśca dīrghabāhorhyajaḥ sutaḥ //
GarPur, 1, 138, 38.1 tasya puttro daśarathaścatvārastatsutāḥ smṛtāḥ /
GarPur, 1, 138, 40.2 kuśasya cātithiḥ putro niṣadho hyatitheḥ sutaḥ //
GarPur, 1, 138, 42.2 ahīnakād rururyajñe pāriyātro ruroḥ sutaḥ //
GarPur, 1, 138, 46.2 maroḥ prasuśrutaḥ putrastasya codāvasuḥ sutaḥ //
GarPur, 1, 138, 47.2 suketordevarāto 'bhūd bṛhadukthastataḥ sutaḥ //
GarPur, 1, 138, 53.2 sanadvājātkulirjāto 'nañjanastu kuleḥ sutaḥ //
GarPur, 1, 138, 58.2 vijayasya ṛtaḥ putraḥ ṛtasya sunayaḥ sutaḥ //
GarPur, 1, 139, 1.3 nārāyaṇasuto brahmā brahmaṇo 'treḥ samudbhavaḥ //
GarPur, 1, 139, 7.2 ṛcīkāj jamadagniśca rāmastasyābhavatsutaḥ //
GarPur, 1, 139, 8.1 viśvāmitrād devarātamaducchandādayaḥ sutāḥ /
GarPur, 1, 139, 12.2 alarkāt sannatir jajñe sunītaḥ sannateḥ sutaḥ //
GarPur, 1, 139, 13.1 satyaketuḥ sunītasya satyaketorvibhuḥ sutaḥ /
GarPur, 1, 139, 16.2 vijayaḥ saṃjayasyāpi vijayasya kṛtaḥ sutaḥ //
GarPur, 1, 139, 19.1 nahuṣasya sutāḥ khyātā yayāternṛpatestathā /
GarPur, 1, 139, 20.2 sahasrajit kroṣṭumanā raghuścaiva yadoḥ sutāḥ //
GarPur, 1, 139, 32.2 kuntiḥ kilāsya putro 'bhūtkuntervṛṣṇiḥ sutaḥ smṛtaḥ //
GarPur, 1, 139, 33.2 daśārhasya suto vyomā jīmūtaśca tadātmajaḥ //
GarPur, 1, 139, 37.1 sattvaśrutaḥ sutaścāṃśostato vai sāttvato nṛpaḥ /
GarPur, 1, 139, 37.2 bhajino bhajamānaśca sātvatādandhakaḥ sutaḥ //
GarPur, 1, 139, 43.1 anamitrānvaye vṛṣṇiḥ śvaphalkaścitrakaḥ sutaḥ /
GarPur, 1, 139, 44.1 upamadgurathākrūrād devadyotastataḥ sutaḥ /
GarPur, 1, 139, 44.2 devavānupadevaśca hyakrūrasya sutau smṛtau //
GarPur, 1, 139, 46.2 tadātmajo vilomā ca vilomnastumburuḥ sutaḥ //
GarPur, 1, 139, 49.2 devavānupadevaśca sahadevāsutau smṛtau //
GarPur, 1, 139, 51.1 vidūrathasutasyātha sūrasyāpi śamī sutaḥ /
GarPur, 1, 139, 51.1 vidūrathasutasyātha sūrasyāpi śamī sutaḥ /
GarPur, 1, 139, 62.2 śreṣṭhā jāmbavatī cāṣṭau jajñire tāḥ sutānbahūn //
GarPur, 1, 139, 64.2 pratibāhurvajrasutaś cārustasya suto 'bhavat //
GarPur, 1, 139, 64.2 pratibāhurvajrasutaś cārustasya suto 'bhavat //
GarPur, 1, 139, 65.1 vahnistu turvasorvaṃśe vahnerbhargo 'bhavatsutaḥ /
GarPur, 1, 139, 70.2 uśīnarācchibirjajñe vṛṣadarbhaḥ śibeḥ sutaḥ //
GarPur, 1, 139, 74.2 campaputraśca haryaṅgastasya bhadrarathaḥ sutaḥ //
GarPur, 1, 139, 75.1 bṛhatkarmā sutastasya bṛhadbhānustato 'bhavat /
GarPur, 1, 139, 76.1 jayadrathasya vijayo vijayasya dhṛtiḥ sutaḥ /
GarPur, 1, 139, 77.1 tasya putrastvadhirathaḥ karṇastasya suto 'bhavat //
GarPur, 1, 140, 3.2 jaleyuḥ saṃtateyuśca raudrāśvasya sutā varāḥ //
GarPur, 1, 140, 4.1 ratināra ṛteyośca tasya pratirathaḥ sutaḥ /
GarPur, 1, 140, 6.1 vitathasya suto manyurmanyoścaiva naraḥ smṛtaḥ /
GarPur, 1, 140, 6.2 narasya saṃkṛtiḥ putro gargo vai saṃkṛteḥ sutaḥ //
GarPur, 1, 140, 7.2 manyuputrānmahāvīryātsuto 'bhavadurukṣayaḥ //
GarPur, 1, 140, 12.2 nṛpasya sṛmaraḥ putraḥ sukṛtiśca pṛthoḥ sutaḥ //
GarPur, 1, 140, 18.1 suśānteśca pururjāto hyarkastasya suto 'bhavat /
GarPur, 1, 140, 25.2 sudhanuśca pīkṣicca jahnuścaiva kuroḥ sutāḥ //
GarPur, 1, 140, 27.1 bṛhadrathaśca pratyagraḥ satyādyāśca vasoḥ sutāḥ /
GarPur, 1, 140, 29.2 sahadevācca ca somāpiḥ somāpeḥ śrutavānsutaḥ //
GarPur, 1, 140, 32.1 ayutāyustasya putrastasya cākrodhanaḥ sutaḥ /
GarPur, 1, 140, 32.2 akrodhanasyātithiśca ṛkṣo 'bhūdatitheḥ sutaḥ //
GarPur, 1, 141, 4.2 kṣemakaśca tataḥ śūdraḥ pitā pūrvastataḥ sutaḥ //
GarPur, 1, 143, 1.3 viṣṇunābhyabjato brahmā marīcistatsuto 'bhavat //
GarPur, 1, 143, 4.1 kausalyāyām abhūdrāmo bharataḥ kaikayīsutaḥ /
GarPur, 1, 143, 4.2 sutau lakṣmaṇaśatrughnau sumitrāyāṃ babhūvatuḥ //
GarPur, 1, 145, 3.2 śantanustasya vaṃśe 'bhūdgaṅgāyāṃ śantanoḥ sutaḥ //
GarPur, 1, 145, 7.1 dhṛtarāṣṭro 'mbikāputraḥ pāṇḍurāmbālikāsutaḥ /
GarPur, 1, 145, 43.1 viśvāmitrasutāyaiva suśrutāya mahātmane /
Gītagovinda
GītGov, 12, 38.1 śrībhojadevaprabhavasya rāmādevīsutaśrījayadevakasya /
Hitopadeśa
Hitop, 1, 22.5 sujīrṇam annaṃ suvicakṣaṇaḥ sutaḥ suśāsitā strī nṛpatiḥ susevitaḥ /
Hitop, 1, 33.2 taṃ bhuvanatrayatilakaṃ janayati jananī sutaṃ viralam //
Hitop, 2, 107.6 ājñābhaṅgakarān rājā na kṣameta sutān api /
Hitop, 2, 134.4 sute'mātye'py udāsīne sa lakṣmyāśrīyate janaḥ //
Hitop, 3, 101.3 sevakaḥ svalpakālena sa dadau sutam ātmanaḥ //
Hitop, 3, 148.9 janayanti sutān gāvaḥ sarvā eva gavākṛtīn /
Hitop, 4, 11.15 paśyato bakamūrkhasya nakulair bhakṣitāḥ sutāḥ //
Hitop, 4, 34.1 jamadagneḥ sutasyeva sarvaḥ sarvatra sarvadā /
Kathāsaritsāgara
KSS, 1, 2, 35.1 nṛtyatyeṣa piturmittraṃ tava nando naṭaḥ suta /
KSS, 1, 3, 6.2 tatrāsīt tasya cātraiva jāyante sma trayaḥ sutāḥ //
KSS, 1, 3, 7.1 kālena svargate tasminsabhārye te ca tatsutāḥ /
KSS, 1, 3, 47.1 mayāsurasutāvāvāṃ tadīyaṃ cāsti nau dhanam /
KSS, 1, 4, 116.2 pūrvanandasutaṃ kuryāc candraguptaṃ hi bhūmipam //
KSS, 1, 4, 123.1 sa covāca tataḥ putrānamībhiḥ saktubhiḥ sutāḥ /
KSS, 1, 4, 129.1 tataḥ sutaśataṃ tasya paśyatastadvyapadyata /
KSS, 1, 5, 23.1 hasitaṃ kimu teneti pṛṣṭā bhūyaḥ sutaiśca sā /
KSS, 1, 5, 87.2 tasya rājasutasyaitadvṛttāntāvagamāvadhim //
KSS, 1, 5, 123.1 hatvā hiraṇyaguptaṃ ca śakaṭālena tatsutam /
KSS, 1, 5, 123.2 pūrvanandasute lakṣmīścandragupte niveśitā //
KSS, 1, 6, 19.2 śrutārthāyāḥ suto jātastaṃ hi jānīhi māṃ sakhe //
KSS, 1, 6, 103.1 tadgṛhāṇa mahāsattvaṃ mayā dattamamuṃ sutam /
KSS, 1, 7, 104.1 tato dṛṣṭvā sutaiśvaryaṃ kṛtārthaḥ sa tapovanam /
KSS, 2, 1, 8.2 ekā ratnāni suṣuve na tāvadaparā sutam //
KSS, 2, 1, 11.1 tatastasya suto jajñe sahasrānīkasaṃjñakaḥ /
KSS, 2, 1, 12.1 yuvarājaṃ kramātkṛtvā śatānīko 'tha taṃ sutam /
KSS, 2, 1, 43.1 atha tasyācirādrājño mantriṇāṃ jajñire sutāḥ /
KSS, 2, 2, 6.2 tasya ca dvau sutau sādhorjāyete sma janapriyau //
KSS, 2, 2, 9.1 tatraivopāttavidyābhyām upādhyāyo nije sute /
KSS, 2, 2, 23.1 svabhṛtyāstatra taṃ cakrurnijaṃ rājasutaṃ nṛpam /
KSS, 2, 2, 190.2 sundarī draṣṭumāyātā devīṃ bālasutānvitā //
KSS, 2, 2, 212.1 abhyaṣiñcacca taṃ tatra jhagity udayanaṃ sutam /
KSS, 2, 2, 215.1 tataḥ sute nyastabharaḥ sa rājā cirakāṅkṣitam /
KSS, 2, 3, 33.2 jayasenābhidhāno 'sya babhūva sadṛśaḥ sutaḥ //
KSS, 2, 5, 24.2 vīrabāhuṃ tathā tālabhaṭaṃ rājasutāvubhau //
KSS, 2, 5, 58.1 putrīyeṣṭyā ca tasyaiko janturnāma suto 'jani /
KSS, 2, 5, 62.1 asti kaścidupāyo me yena syurbahavaḥ sutāḥ /
KSS, 2, 5, 63.2 hatvaitaṃ tvatsutaṃ vahnau tanmāṃsaṃ hūyate 'khilam //
KSS, 2, 5, 64.1 tadgandhāghrāṇato rājñyaḥ sarvāḥ prāpsyanti te sutān /
KSS, 2, 5, 65.2 atas tavāpi homena sādhayāmo vayaṃ sutam //
KSS, 2, 5, 66.2 homaṃ cakrustatastasya vaṇijo jātavānsutaḥ //
KSS, 2, 5, 86.2 vicintya guhasenaṃ te catvāro 'pi vaṇiksutāḥ //
KSS, 2, 5, 116.2 vaṇiksutānāṃ caiteṣāṃ svagṛhaṃ sthitaye dadau //
KSS, 2, 5, 153.1 tathaiva ca punaḥ sāyaṃ dvitīyo 'pi vaṇiksutaḥ /
KSS, 2, 5, 187.2 vaṇiksutāste catvāraḥ śiraḥsvābaddhaśāṭakāḥ //
KSS, 2, 5, 188.1 sārthavāhasutā ete kathaṃ dāsā bhavanti te /
KSS, 2, 6, 6.1 gopālako hi nacirādatraivaiṣyati matsutaḥ /
KSS, 2, 6, 38.1 ekā sutaṃ prasūyaiva tasya pañcatvamāyayau /
KSS, 2, 6, 38.2 tatsuto 'paramātuśca haste tenārpito 'tha saḥ //
KSS, 3, 1, 36.2 tadā sasutadārasya kṣayaḥ syāt tava niścitam //
KSS, 3, 3, 77.1 nihnutāṃ tena kanyāṃ tāṃ matvā gatvā gṛhe sutam /
KSS, 3, 3, 86.2 guhasenasutaḥ prāyādguhacandro nijaṃ gṛham //
KSS, 3, 4, 218.2 sā te rājasutaivāsmin kārye smṛtim ajījanat //
KSS, 3, 4, 273.1 ahaṃ tatrādya gacchāmi jīvatvekasutastava /
KSS, 3, 6, 8.2 dvitīyaś cābhavad vaiśvānaradattākhyayā sutaḥ //
KSS, 3, 6, 13.1 agnidattasuto bhūtvā śūdravanmūrkha ceṣṭase /
KSS, 3, 6, 62.1 ācakāṅkṣa sutaprāptiṃ madanasya ca jīvitam /
KSS, 3, 6, 83.2 tad arcayainaṃ yenāśu vahnau no janitā sutaḥ //
KSS, 4, 1, 35.1 tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam /
KSS, 4, 1, 82.2 vaṇiksutāyāḥ śravaṇāt sanmuktāḍhyaṃ vibhūṣaṇam //
KSS, 4, 1, 94.2 vaṇiksutāyā hṛdayaṃ tasyāḥ kātaram asphuṭat //
KSS, 4, 1, 130.1 devī vāsavadattāpi tasyāstau bālakau sutau /
KSS, 4, 1, 134.1 tato gacchatsu divaseṣv ekadā pañcabhiḥ sutaiḥ /
KSS, 4, 1, 136.1 pañcaitasyāḥ suto 'dyāpi naiko me sakhi dṛśyatām /
KSS, 4, 1, 138.2 tad alaṃ tvarayā prāpsyasyacirāt svocitaṃ sutam //
KSS, 4, 1, 139.1 iti piṅgalikoktāpi sotsukā sutajanmani /
KSS, 4, 1, 144.1 uttiṣṭhataṃ sa yuvayoḥ kāmāṃśo janitā sutaḥ /
KSS, 4, 1, 148.2 vicintya śaśimaulinā phalanibhena dattaṃ sutaṃ manoratham adūragaṃ gaṇayati sma vatseśvaraḥ //
KSS, 4, 2, 21.2 jātismaro dānavīraḥ sarvabhūtahitaḥ sutaḥ //
KSS, 4, 2, 47.1 atha siddhādhirājasya vaśī viśvāvasoḥ sutaḥ /
KSS, 4, 2, 58.1 prāpya vidyādharīṃ bhāryāṃ niyojya svapade sutam /
KSS, 4, 2, 60.1 nagaryāṃ valabhīnāmnyāṃ mahādhanavaṇiksutaḥ /
KSS, 4, 2, 89.2 sārthavāhasutaḥ śrīmān vasudatto mayā smṛtaḥ //
KSS, 4, 2, 116.1 ahaṃ hi sārthavāhasya valabhīvāsinaḥ sutaḥ /
KSS, 4, 2, 153.1 acirācca manovatyāṃ tasyām ajani me sutaḥ /
KSS, 4, 2, 167.2 tryakṣaprasādāt siddhānāṃ rājño viśvāvasoḥ sutaḥ //
KSS, 4, 2, 186.1 tataḥ kadrūsutā nāgā vicintyaivaṃ tam abruvan /
KSS, 4, 2, 254.2 svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim //
KSS, 4, 3, 36.2 ity āraṭantī sasutā sā taṃ nityam atāpayat //
KSS, 4, 3, 56.1 tato rumaṇvato jajñe suto hariśikhābhidhaḥ /
KSS, 4, 3, 58.1 vatsarājasutasyeha bhāvinaścakravartinaḥ /
KSS, 4, 3, 66.2 vatseśaḥ sutajanmaitacchuśrāvābhyāntarājjanāt //
KSS, 4, 3, 68.2 cirāt phalitasaṃkalpaḥ sa dadarśa sutaṃ nṛpaḥ //
KSS, 4, 3, 71.2 sāsrayā sravatīvāsmin sutasnehaṃ mahīpatau //
KSS, 4, 3, 89.1 atha tasmai mantrivarāḥ svasutān ānīya rājaputrāya /
KSS, 4, 3, 90.2 gomukhamityakanāmā tapantakākhyaṃ vasantakaśca sutam //
KSS, 4, 3, 91.1 śāntikaro 'pi purodhā bhrātṛsutaṃ śāntisomam aparaṃ ca /
KSS, 5, 1, 8.1 sa ca tiṣṭhatyalakṣyaḥ san rakṣann etaṃ sutaṃ tava /
KSS, 5, 2, 75.2 aśokadatto vijayadattaśceti sutau kramāt //
KSS, 5, 2, 80.1 sadārasutabhṛtyaśca sa deśāt prayayau tataḥ /
KSS, 5, 2, 111.1 etya caṇḍīgṛhaṃ tacca prātaḥ patnyai sutāya ca /
KSS, 5, 2, 117.2 mahāvrativacaḥ śrutvā jātāsthaḥ sutasaṃgame //
KSS, 5, 2, 119.1 tatraivādhītavidyo 'sya sa sutaḥ prāptayauvanaḥ /
KSS, 5, 2, 218.1 kanīyaḥsutaviśleṣaduḥkhadvaiguṇyadāyinā /
KSS, 5, 2, 254.2 āvāṃ dvijavarasyobhau govindasvāminaḥ sutau //
KSS, 5, 3, 137.1 tāvacca tatra daivāt taṃ dṛṣṭvā dāśapateḥ sutāḥ /
KSS, 6, 1, 6.2 saha mantrisutairāsīd rājaputrastadā ca saḥ //
KSS, 6, 1, 28.1 so 'pi rājā tam āsthāne yuktyānāyya vaṇiksutam /
KSS, 6, 1, 31.2 tasyaiva tatpitur haste nyastavāṃstaṃ vaṇiksutam //
KSS, 6, 1, 41.2 iti rājavacaḥ śrutvā prahvo 'vādīd vaṇiksutaḥ //
KSS, 6, 1, 44.2 tailabindunipātaśca rakṣaṇīyastvayā suta //
KSS, 6, 1, 46.1 evaṃ kiloktvā vyasṛjat taṃ bhrāmāya vaṇiksutam /
KSS, 6, 1, 51.1 evaṃ vaṇiksutenokte sa rājā nijagāda tam /
KSS, 6, 1, 125.1 aho dāsyāḥ sutā ete dhanyā jagati dhīvarāḥ /
KSS, 6, 1, 164.2 aham eṣa mahārāja vedavidyāvidaḥ sutaḥ //
KSS, 6, 2, 6.2 śokakandaḥ kva kanyā hi kvānandaḥ kāyavān sutaḥ //
KSS, 6, 2, 44.2 kiṃ punaḥ sutadārādiparigrahatṛṇotkare //
Kālikāpurāṇa
KālPur, 52, 3.2 mahāmāyāvidhiṃ mantraṃ kalpaṃ ca bhavatoḥ sutau /
Kṛṣiparāśara
KṛṣiPar, 1, 146.2 bhrātṛnāśo yuge bhagne śaule ca mriyate sutaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 212.1 yathā suhṛtsu kartavyaṃ pitṛśatrusuteṣu ca /
Maṇimāhātmya
MaṇiMāh, 1, 35.4 yat sarvaṃ vinatāsuto bahuvidhaṃ hanyād viṣaṃ dāruṇam /
MaṇiMāh, 1, 38.2 viśuddhāṅgo 'ruṇo vṛttaḥ prasiddho vinatāsutaḥ //
Mukundamālā
MukMā, 1, 25.2 muktirmadhye jagadavikalaṃ tāvake devakī te mātā mitraṃ balaripusutastattvato 'nyanna jāne //
Mātṛkābhedatantra
MBhT, 8, 12.3 tāḍanād vittanāśaḥ syāt tāḍanāt sutahīnatā /
MBhT, 12, 52.1 guruṇā tatsutenaiva sādhakena varānane /
MBhT, 12, 53.1 guruṇā tatsutenaiva sādhakena samāhitaḥ /
MBhT, 12, 56.1 guruṇā tatsutenaiva sādhakenaiva śailaje /
MBhT, 14, 37.1 ekaṃ gurusutaṃ kānte pūjane yā sadā ratā /
MBhT, 14, 37.2 anyaṃ gurusutaṃ kānte pūjayen na kadācana //
MBhT, 14, 40.1 yadi bhāgyavaśād devi ekaṃ gurusutaṃ labhet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 2.0 asato hi kāryasya vandhyāsutāder ivotpattaye kiṃ kila kārakāṇi kuryuḥ //
Narmamālā
KṣNarm, 2, 12.1 sutoparodhovandhyāyā nāsyā na ca vayaḥkṣayaḥ /
KṣNarm, 2, 35.2 re re dāsīsutetyādi janaṃ kopena bhartsayan //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 21.2, 5.0 na ārtavaśoṇitayoḥ pūrveṣām sutasyārtiḥ uktaṃ ārtavaśoṇitayoḥ sutasyārtiḥ alpatā svabhāvābhedād vartate hi pīḍā svabhāvābhedād tadātra ārtavasyāgneyatve syād prajāyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 573.2 pituḥ pitṛṣvasuḥ putrāḥ pitur mātṛṣvasuḥ sutāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 574.1 mātuḥ pitṛṣvasuḥ putrā māturmātṛṣvasuḥ sutāḥ /
Rasamañjarī
RMañj, 9, 62.1 nasye pāne pradātavyā labhate sutamaṅganā /
Rasendracūḍāmaṇi
RCūM, 14, 115.2 jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ //
RCūM, 15, 5.2 kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram //
Rasendrasārasaṃgraha
RSS, 1, 160.3 madanārkāvapi lakṣasutamātṛkābhiḥ sudhābhiruditam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 172.2, 2.0 tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet //
Rājanighaṇṭu
RājNigh, 2, 39.1 asūta sutam īśvaraḥ śrutayaśā yam aṣṭādaśaprabhedavidhavāṅmayāmbunidhipārapārīṇadhīḥ /
RājNigh, Siṃhādivarga, 160.0 caṭakā kalaviṅkī syāt cāṭakairastu tatsutaḥ //
Skandapurāṇa
SkPur, 1, 9.2 tena naḥ pratibhāsi tvaṃ sākṣātsatyavatīsutaḥ //
SkPur, 1, 15.2 sutaśokābhisaṃtapto vyāsastryambakamaikṣata //
SkPur, 1, 16.2 vicaransa tadā lokānmuniḥ satyavatīsutaḥ //
SkPur, 1, 17.1 meruśṛṅge 'tha dadṛśe brahmaṇaḥ sutamagrajam /
SkPur, 1, 25.1 kathaṃ rudrasutaścāsau vahnigaṅgāsutaḥ katham /
SkPur, 1, 25.1 kathaṃ rudrasutaścāsau vahnigaṅgāsutaḥ katham /
SkPur, 2, 17.2 sutasya ca tathotpattirdevyāścāndhakadarśanam //
SkPur, 2, 22.2 śarīrārdhapradānaṃ ca aśokasutasaṃgrahaḥ //
SkPur, 4, 10.3 evaṃ sarvarddhisampannaḥ sutaste sa bhaviṣyati //
SkPur, 4, 40.2 yakṣaiḥ sagandharvapiśācasaṃghaiḥ sarvāpsarobhiśca diteḥ sutaiśca //
SkPur, 5, 57.2 yac ca pūrvaṃ mayā proktastvaṃ tadā sutamārgaṇe //
SkPur, 5, 64.2 sa eva sutasaṃjñaste manmūrtirnīlalohitaḥ /
SkPur, 10, 7.2 brahmaṇo vacanādyasyāṃ mānasānasṛjatsutān //
SkPur, 10, 28.2 pracetasāṃ sutaścaiva kanyāyāṃ śākhināṃ punaḥ /
SkPur, 11, 33.2 asitasyaikaparṇā tu devalaṃ suṣuve sutam //
SkPur, 13, 20.1 diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām /
SkPur, 13, 134.2 sutaiśca mānasaiḥ sarvaiḥ prahṛṣṭenāntarātmanā /
SkPur, 15, 11.1 yadā tu viṣṇurbhavitā vasudevasutaḥ śubhe /
SkPur, 15, 11.2 tadā tasya suto 'yaṃ syātpatiste sa bhaviṣyati //
SkPur, 18, 3.1 tataḥ putravadhaṃ ghoraṃ dṛṣṭvā brahmasutaḥ prabhuḥ /
SkPur, 18, 4.1 sa baddhvā mahatīṃ kaṇṭhe śilāṃ brahmasutaḥ prabhuḥ /
SkPur, 18, 10.2 yadaiva sutaduḥkhena nirgato 'syāśramādguro /
SkPur, 18, 27.1 sutamabhyetya sampūjya vasiṣṭhasahitaḥ prabhuḥ /
SkPur, 19, 6.2 sutamutpādaya kṣipramadhikaṃ samameva vā //
SkPur, 19, 8.2 umāpatirvaraṃ prādātsa ca vavre sutaṃ śubham //
SkPur, 20, 7.2 ārādhaya mahādevaṃ sutārthaṃ dvijasattama //
SkPur, 20, 33.2 tasmānnandīti nāmnāyaṃ bhaviṣyati sutastava //
SkPur, 20, 52.1 tasya śokādvilapataḥ svaraṃ śrutvā sutaḥ śubhaḥ /
SkPur, 20, 59.3 mahādevaḥ purā dṛṣṭo labdhastvaṃ me yataḥ sutaḥ //
Smaradīpikā
Smaradīpikā, 1, 14.2 tathāṣṭanāyikāyāś ca mantrauṣadhisutodayaḥ //
Tantrāloka
TĀ, 1, 6.2 devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatān mama saṃvidabdhim //
TĀ, 8, 94.1 manoḥ svāyaṃbhuvasyāsan sutā daśa tatastrayaḥ /
TĀ, 8, 95.1 tasyābhavannava sutāstato 'yaṃ navakhaṇḍakaḥ /
Ānandakanda
ĀK, 1, 12, 106.1 sā yakṣiṇī punarvakti yāvadbhuñje sutaṃ mama /
ĀK, 1, 22, 39.2 pītvā strīpuruṣau vandhyau prasuvāte sutānbahūn //
ĀK, 1, 22, 62.1 pibetkṣīreṇa yā vandhyā sā bahūṃśca sutāṃllabhet /
Āryāsaptaśatī
Āsapt, 2, 452.2 sutasambhavena yauvanavināśanaṃ na khalu khedāya //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 1.1 māhātmyametadvṛṣabhadhvajasya śrutvā muner gandhavatīsutasya /
ŚivaPur, Dharmasaṃhitā, 4, 2.3 jāto mahātmā balavān pradhāne kaścāndhakaḥ kasya sutaḥ kathaṃ vā //
ŚivaPur, Dharmasaṃhitā, 4, 14.2 nānāprakārair bahubhir hyupāyaiścakāra rakṣāṃ svasutasya yadvat //
ŚivaPur, Dharmasaṃhitā, 4, 15.2 araṇyam āśritya tapaścakāra jātastadā kaśyapajaḥ sutārtham //
ŚivaPur, Dharmasaṃhitā, 4, 22.1 niranvayasyāpi na santi lokās tadarthamicchanti sutān svabhūmne /
ŚivaPur, Dharmasaṃhitā, 4, 22.2 krītādayaḥ santi sutāstathāṣṭau icchāmi tasmāt sutam ekameva //
ŚivaPur, Dharmasaṃhitā, 4, 22.2 krītādayaḥ santi sutāstathāṣṭau icchāmi tasmāt sutam ekameva //
ŚivaPur, Dharmasaṃhitā, 4, 25.1 ityevamuktvā pradadau sa tasmai hiraṇyanetrāya sutaṃ prasannaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 26.1 tato harāt prāpya sutaṃ sa daityaḥ pradakṣiṇīkṛtya yathākrameṇa /
Śukasaptati
Śusa, 1, 11.3 tatra sudhano nāma mohanaśreṣṭhisutaḥ tannagaravāsino haridattasya kalatraṃ lakṣmīṃ rantumīhate /
Śusa, 2, 3.8 tāṃ dhanasenasuto vīranāmā dṛṣṭvā sakāmaḥ san jvarapīḍito 'bhūt /
Śusa, 5, 2.18 taṃ bhuvanatrayatilakaṃ jananī janayati sutaṃ viralam //
Śusa, 6, 3.3 tatra vaṇiksutaḥ sumatirnāma tasya priyā padminī nāma /
Śusa, 11, 9.9 tataḥ sā prāha ayaṃ mātṛsvasuḥ suto yo mayā śiśutve muktaḥ /
Śusa, 13, 2.4 vaṇiksutaśca tāṃ narāntarāsaktāṃ na jānāti /
Śusa, 15, 2.4 tayoḥ suto guṇākaro nāmābhūt /
Śusa, 21, 4.1 dāreṣu gopyaṃ puruṣasya kiṃcidgopyaṃ vayasyeṣu suteṣu kiṃcit /
Śusa, 23, 19.2 asya rāmanāmā sutaḥ saṃjātaḥ /
Śusa, 23, 19.6 candraḥ prāha eko 'pi tvadīyaḥ sutaḥ ślāghyaḥ /
Śusa, 23, 19.9 guṇagrāhī tathā caivaṃ eko 'pīdṛgvaraḥ sutaḥ //
Śusa, 23, 25.10 mātāpi prāha niścitameṣa veśyāsutaḥ /
Śusa, 23, 30.2 ekākinaṃ sutaṃ dhanaparijanavarjitaṃ dṛṣṭvā pitā sabāṣpaṃ dhanakṣayakāraṇaṃ pṛcchati /
Śusa, 23, 32.1 evaṃ sutaṃ samāśvāsya dhūrtamāyāmākārya idamabravīt śṛṇu yadatra kautukaṃ saṃvṛttam /
Śusa, 23, 32.2 tvayyadhyuṣito 'pi suto gatasarvasvaḥ samāyayau /
Śusa, 26, 2.5 tasya suto dhavalo nāma /
Śusa, 26, 3.2 gaccha tvaṃ samarpaya sutam /
Agastīyaratnaparīkṣā
AgRPar, 1, 37.1 rājyasampatsutān saukhyaṃ gajavājipuraḥsaram /
Bhāvaprakāśa
BhPr, 6, 8, 125.2 dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //
BhPr, 7, 3, 218.2 dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 19.1 gokarṇakṣetramāhātmyaṃ nārado 'gnisutāya ca /
GokPurS, 5, 35.2 teṣām api vidhānena śrāddhaṃ yaḥ kurute sutaḥ //
GokPurS, 6, 2.1 tayor jajñe suto dhīmān mārkaṇḍeya iti śrutaḥ /
GokPurS, 6, 9.1 idānīṃ dvādaśo varṣo vartate tava vai suta /
GokPurS, 6, 9.2 āvāṃ tad anusaṃsmṛtya duḥkhitau svaḥ sutādhunā //
GokPurS, 7, 43.3 kuśanābhis tasya suto gādhis tasya hy abhūt sutaḥ //
GokPurS, 7, 43.3 kuśanābhis tasya suto gādhis tasya hy abhūt sutaḥ //
GokPurS, 7, 45.2 sapatnīkaṃ sutaṃ dṛṣṭvā uvāca svasnuṣāṃ muniḥ //
GokPurS, 7, 49.2 tasmāt tava suto bhadre kṣatrācāro bhaviṣyati //
GokPurS, 7, 52.1 tato gādheḥ suto jāto viśvāmitraḥ pratāpavān /
GokPurS, 8, 43.2 purā pāṇḍusuto rājā dharmaputro yudhiṣṭhiraḥ /
GokPurS, 10, 34.2 vināyakas tava suta iti sarvaṃ jagāda ha //
GokPurS, 10, 49.2 uṣā bāṇāsurasutā kṛṣṇapautraṃ jahāra ca /
GokPurS, 10, 61.1 vyāsaḥ parāśarasutas tīrthayātrāṃ kramāc caran /
GokPurS, 11, 12.3 rudrapādaṃ nāma suta vartate tacchilātale //
GokPurS, 11, 14.1 durmukhatvaṃ tadā prāptā vasiṣṭhasya sutās tataḥ /
GokPurS, 11, 16.1 tataḥ śaktyādayaḥ sarve brahmalokaṃ yayuḥ suta /
GokPurS, 11, 32.2 tathā medhādharmasutair asūyādyaiḥ parājitāḥ //
Haribhaktivilāsa
HBhVil, 1, 212.1 arisiddhaḥ sutān hanyād arisādhyas tu kanyakāḥ /
HBhVil, 2, 191.3 tasya sadyo bhavel lakṣmīr āyur vittaṃ sutāḥ sukham //
HBhVil, 4, 126.3 yaḥ snāyāt tasya hīyante tejaś cāyurdhanaṃ sutāḥ //
HBhVil, 5, 204.4 saṃprīṇayantam uditābhir amuṃ mahatyā saṃcintayen nabhasi dhātṛsutaṃ munīndram //
HBhVil, 5, 205.5 ata eva munīndraṃ munigaṇaśreṣṭhaṃ dhātṛsutaṃ śrīnāradaṃ nabhasi samyak cintayet /
HBhVil, 5, 415.1 patraṃ puṣpaṃ phalaṃ mūlaṃ toyaṃ dūrvākṣataṃ suta /
Mugdhāvabodhinī
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 2.2 śaucācāraṃ yathāvac ca vada satyavatīsuta //
ParDhSmṛti, 1, 4.2 asmatpitaiva praṣṭavya iti vyāsaḥ suto 'bravīt //
ParDhSmṛti, 4, 24.1 aurasaḥ kṣetrajaś caiva dattaḥ kṛtrimakaḥ sutaḥ /
ParDhSmṛti, 4, 28.1 pitṛvyaputraḥ sāpatnaḥ paranārīsutas tathā /
ParDhSmṛti, 10, 30.2 kāmān mohāt tu yā gacchet tyaktvā bandhūn sutān patim //
ParDhSmṛti, 11, 23.1 kṣatriyācchūdrakanyāyāṃ samutpannas tu yaḥ sutaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 14.2 aṣṭādaśapurāṇānāṃ vaktā satyavatīsutaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 68.1 narmadāyāḥ sutastatra saśalyo viśalīkṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 163.1 indrāṇī cendrapatnītvamavāpa sutamuttamam /
SkPur (Rkh), Revākhaṇḍa, 26, 168.1 subhagā rūpasampannā pārthivaṃ janayet sutam //
SkPur (Rkh), Revākhaṇḍa, 30, 2.3 dāruketi sutaḥ kasya etanme vaktum arhasi //
SkPur (Rkh), Revākhaṇḍa, 32, 1.3 yatra siddho mahābhāgaścitrasenasuto balī //
SkPur (Rkh), Revākhaṇḍa, 32, 8.1 evam uktaḥ surendreṇa citrasenasuto yuvā /
SkPur (Rkh), Revākhaṇḍa, 40, 3.2 purā kṛtayuge rājanmānaso brahmaṇaḥ sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 5.3 tapaḥ kṛtvā suvipulaṃ bharadvājasutodbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 10.2 yakṣo yakṣādhipaḥ śreṣṭhastasya kuṇḍo 'bhavat sutaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 28.3 apibacca sutaṃ tasmādabhṛtaṃ caiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 45, 5.1 sūnur brahmasutasyāyam andhako nāma durmadaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 5.2 apaśyatsa sutān bhāryām amātyān dāsabhṛtyakān //
SkPur (Rkh), Revākhaṇḍa, 52, 12.2 sa tiṣṭhati sapatnīkaḥ sasutaḥ sasnuṣas tathā //
SkPur (Rkh), Revākhaṇḍa, 52, 17.1 krīḍanbālamṛgaiḥ sārddhaṃ pratyahaṃ sa muneḥ sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 18.3 kiṃ tvayā ghātito vipro hyakāmācca suto mama //
SkPur (Rkh), Revākhaṇḍa, 54, 30.1 catvāro me sutā rājan sabhāryā mātṛpūrvakāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 35.3 samastaṃ me 'sti yatkiṃcidrājyaṃ kośaḥ suhṛtsutāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 72.1 svasuto 'pi na śaknoti pitṝṇāṃ kartumīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 54, 73.3 svargaṃ jagāma sasutas tato dīrghatapā muniḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 6.1 cāturvarṇyasutāḥ sarve bhojitāḥ saparicchadāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 3.2 kālapṛṣṭha iti khyātaḥ suto brahmasutasya ca //
SkPur (Rkh), Revākhaṇḍa, 67, 3.2 kālapṛṣṭha iti khyātaḥ suto brahmasutasya ca //
SkPur (Rkh), Revākhaṇḍa, 72, 60.1 sarvavyādhivinirmuktāḥ sutabhṛtyaiḥ samanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 3.2 parameṣṭhisutaḥ pārtha nārado munisattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 5.1 pulastyo brahmaṇaḥ putro viśravāstasya vai sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 11.2 vanaṃ bhagnaṃ hatāḥ śūrāḥ prabhañjanasutena ca //
SkPur (Rkh), Revākhaṇḍa, 83, 12.1 rāvaṇasya suto janye hataścākṣakumārakaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 19.1 gandhavāhasuto 'pyevaṃ nandinoktaṃ niśamya ca /
SkPur (Rkh), Revākhaṇḍa, 83, 48.1 suparvaṇaḥ suto yānaṃ tyaktvā bhūmau praṇamya ca /
SkPur (Rkh), Revākhaṇḍa, 85, 28.2 trilocanasutaḥ kaṇvaḥ sa pāparddhiparo 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 85, 29.2 mṛgayūthaṃ hataṃ tat tu trilocanasutena ca //
SkPur (Rkh), Revākhaṇḍa, 90, 111.2 vedāntagasute deyā śrotriye gṛhapālake //
SkPur (Rkh), Revākhaṇḍa, 97, 59.2 mā bhaiṣīḥ svasute jāte kumārī tvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 97, 70.1 parāśarasutastatra viṣaṣṇo vanamadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 89.1 putro jāto hyaputrasya parāśarasutasya ca /
SkPur (Rkh), Revākhaṇḍa, 97, 121.2 sacetanaḥ satyavatīsuto 'pi praṇamya devānsaritaṃ jagāda //
SkPur (Rkh), Revākhaṇḍa, 97, 124.1 evamukto mahātejā vyāsaḥ satyavatīsutaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 178.1 yatra siddho mahābhāgo vyāsaḥ satyavatīsutaḥ /
SkPur (Rkh), Revākhaṇḍa, 99, 18.2 te labhante sutāñchreṣṭhān kārttavīryopamāñchubhān //
SkPur (Rkh), Revākhaṇḍa, 103, 5.2 atrirnāma mahādevi mānaso brahmaṇaḥ sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 46.2 svargamokṣasutasyārthe tapastapasi duṣkaram //
SkPur (Rkh), Revākhaṇḍa, 103, 47.3 tapasā cārthakāmau ca tapasā guṇavānsutaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 126.1 imāṃ tu vikalāṃ dīnāṃ vihīnāṃ sutabāndhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 127.1 punnāmno narakādyasmāt pitaraṃ trāyate sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 137.1 svargavāsaṃ sutādbāhyaṃ vidyate na tu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 103, 143.2 kiṃ bravīmīti bho vatsa na tu saukhyaṃ sutaṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 112, 6.2 brahmalakṣmyāḥ sadāvāsam akṣayaṃ cāvyayaṃ sutam //
SkPur (Rkh), Revākhaṇḍa, 120, 3.2 virocanastasya sutas tasyāpi balireva ca //
SkPur (Rkh), Revākhaṇḍa, 121, 5.1 ṛtāvṛtau hi nārīṇāṃ sevanājjāyate sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 5.2 sutātsvargaśca mokṣaśca ityevaṃ śrutibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 131, 6.2 vidyādānasya mahataḥ śrāvitasya sutasya ca //
SkPur (Rkh), Revākhaṇḍa, 142, 20.1 caturbhujo mama sutastriṣu lokeṣu viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 15.1 agnerapatyaṃ prathamaṃ suvarṇaṃ bhūrvaiṣṇavī sūryasutāśca gāvaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 69.1 atra tīrthe suto 'bhyetya snātvā toyaṃ pradāsyati /
SkPur (Rkh), Revākhaṇḍa, 151, 14.1 jamadagnisuto rāmo bhūtvā śastrabhṛtāṃ varaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 118.2 prāptaḥ sa taṃ rājasuto mahātmā nikṣipya dehaṃ śubhaśuklatīrthe //
SkPur (Rkh), Revākhaṇḍa, 157, 14.1 bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām /
SkPur (Rkh), Revākhaṇḍa, 160, 4.2 mokṣaṃ gatāḥ saha sutaistattīrthaṃ tena mokṣadam //
SkPur (Rkh), Revākhaṇḍa, 168, 7.1 tṛṇabindusutā tasya bhāryāsītparameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 17.1 kumbhaścaiva vikumbhaśca kumbhakarṇasutāvubhau /
SkPur (Rkh), Revākhaṇḍa, 171, 27.1 na mātā na pitā bhrātā na bhāryā na sutāḥ suhṛt /
SkPur (Rkh), Revākhaṇḍa, 182, 6.1 hṛṣṭastuṣṭaḥ śriyā sārddhaṃ padmayonisuto bhṛguḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 6.1 ṛtukāle tu nārīṇāṃ sevanājjāyate sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 6.2 sutātsvargaśca mokṣaśca hītyevaṃ śrutinodanā //
SkPur (Rkh), Revākhaṇḍa, 193, 71.1 bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām /
SkPur (Rkh), Revākhaṇḍa, 199, 4.2 ādityasya sutau tāta nāsatyau yena hetunā /
SkPur (Rkh), Revākhaṇḍa, 199, 12.1 jātau yataḥ sutau pārtha nāsatyau viśrutau tataḥ /
SkPur (Rkh), Revākhaṇḍa, 208, 3.1 icchanti pitaraḥ sarve svārthahetoḥ sutaṃ yataḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 2.2 kaśyapasya kule jāto haṃso dākṣāyaṇīsutaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 7.2 tathaiva ca purā pārtha vibhāṇḍakasuto muniḥ //
SkPur (Rkh), Revākhaṇḍa, 228, 13.2 mātulasya tathā bhrātuḥ śvaśurasya sutasya ca //
SkPur (Rkh), Revākhaṇḍa, 228, 16.2 bhāgineyasya śiṣyasya bhrātṛvyasya sutasya ca /
Sātvatatantra
SātT, 2, 4.2 nārāyaṇo 'khilagurur gurukoladehaṃ tenāhanad ditisutaṃ daśanāgraghātaiḥ //
SātT, 2, 13.1 nābher abhūd ṛṣabhasaṃjñasadāptakāmo yogeśvaraḥ sutaśatair avadat prajābhyaḥ /
SātT, 2, 21.1 dharmād abhūt sutatayā bhagavāṃs tṛtīye manvantare trijagataḥ sthitaye kṛpāluḥ /
SātT, 2, 30.2 saṃyācya saṃmitapadatritayaṃ baleḥ svaṃ kṛtvā triviṣṭapam adād aditeḥ sutebhyaḥ //
SātT, 2, 54.1 sāṃdīpanaṃ mṛtasutaṃ gurudakṣiṇārthī dattvā jarāsutabalaṃ yavanaṃ ca hatvā /
SātT, 2, 54.1 sāṃdīpanaṃ mṛtasutaṃ gurudakṣiṇārthī dattvā jarāsutabalaṃ yavanaṃ ca hatvā /
SātT, 2, 54.2 śrīrukmiṇīprabhṛtidāraśataṃ vivāhya tābhyaḥ sutān daśadaśānu janiṣyati sma //
SātT, 2, 61.1 tasmād bhaviṣyati sutaḥ sukhado janānāṃ pradyumnasaṃjña urugāyaguṇānurūpaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 58.1 vaikuṇṭhaśubhrāsukhado vikuṇṭhāsundarīsutaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 163.1 kāmatātaḥ sāmbasuto 'saṃkhyaputraprapautravān /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 181.1 pārthadarpapraśamano mṛtaviprasutapradaḥ /
SātT, 9, 28.2 saṃlikhaty apramatto 'sau gaṇeśo matsuto 'ntike //
Uḍḍāmareśvaratantra
UḍḍT, 9, 9.1 madhunā tilakaṃ kuryād yaḥ kṣoṇīsutavāsare /
Yogaratnākara
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /