Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Carakasaṃhitā
Ca, Śār., 2, 11.1 kanyāṃ sutaṃ vā sahitau pṛthagvā sutau sute vā tanayān bahūn vā /
Ca, Śār., 2, 13.1 śukrādhikaṃ dvaidhamupaiti bījaṃ yasyāḥ sutau sā sahitau prasūte /
Mahābhārata
MBh, 1, 14, 8.3 ojasā tejasā caiva vikrameṇādhikau sutau /
MBh, 1, 14, 10.1 kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau /
MBh, 1, 56, 8.1 kathaṃ vyatikraman dyūte pārthau mādrīsutau tathā /
MBh, 1, 115, 16.2 tāvāgamya sutau tasyāṃ janayāmāsatur yamau //
MBh, 1, 116, 30.46 mūrdhnyupāghrāya bahuśaḥ pārthān ātmasutau tathā /
MBh, 1, 117, 20.20 asūta putrān kuntī ca mādrī ca dvau sutāvapi //
MBh, 1, 146, 28.2 anujānīhi mām ārya sutau me parirakṣa ca /
MBh, 1, 181, 32.1 tat karma bhīmasya samīkṣya kṛṣṇaḥ kuntīsutau tau pariśaṅkamānaḥ /
MBh, 1, 192, 7.143 tau sutau nihatau dṛṣṭvā rājasiṃhau tarasvinau /
MBh, 3, 73, 25.1 bāhukas tu samāsādya sutau surasutopamau /
MBh, 3, 75, 19.2 sasvaje svasutau cāpi yathāvat pratyanandata //
MBh, 3, 124, 2.1 cyavanaṃ ca sukanyāṃ ca dṛṣṭvā devasutāviva /
MBh, 5, 24, 6.1 mādrīsutau cāpi raṇājimadhye sarvā diśaḥ saṃpatantau smaranti /
MBh, 5, 25, 2.2 ajātaśatruṃ ca vṛkodaraṃ ca dhanaṃjayaṃ mādravatīsutau ca /
MBh, 5, 30, 2.1 janārdanaṃ bhīmasenārjunau ca mādrīsutau sātyakiṃ cekitānam /
MBh, 5, 116, 3.2 iyaṃ kanyā sutau dvau te janayiṣyati pārthivau //
MBh, 5, 116, 4.2 somārkapratisaṃkāśau janayitvā sutau nṛpa //
MBh, 6, 109, 46.2 jahi pāṇḍusutāvetau dhanaṃjayavṛkodarau //
MBh, 7, 130, 34.1 tataḥ sutau te balinau śūrau duṣkarṇadurmadau /
MBh, 9, 25, 15.1 duṣpradharṣaṃ tataścaiva sujātaṃ ca sutau tava /
MBh, 9, 58, 9.2 yudhiṣṭhiraṃ keśavasṛñjayāṃśca dhanaṃjayaṃ mādravatīsutau ca //
Rāmāyaṇa
Rām, Bā, 17, 9.1 atha lakṣmaṇaśatrughnau sumitrājanayat sutau /
Rām, Ay, 1, 8.1 rājāpi tau mahātejāḥ sasmāra proṣitau sutau /
Rām, Ki, 40, 4.2 ulkāmukham asaṅgaṃ ca hutāśanasutāv ubhau //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 53.2 dhruvaṃ vijayate dūrān nalakuntīsutāv iti //
Harivaṃśa
HV, 9, 85.1 tasyām utpādayāmāsa māndhātā dvau sutau nṛpa /
Liṅgapurāṇa
LiPur, 1, 5, 39.2 prabhūtirnāma yā patnī marīceḥ suṣuve sutau //
Viṣṇupurāṇa
ViPur, 5, 15, 11.2 ghātayiṣyati vā gopau vasudevasutāvubhau //
Bhāratamañjarī
BhāMañj, 1, 332.1 tataḥ prāpa sutau devī devayānī narādhipāt /
BhāMañj, 1, 566.1 suṣuve yamajau kāle tato mādrī tayoḥ sutau /
Kathāsaritsāgara
KSS, 2, 5, 24.2 vīrabāhuṃ tathā tālabhaṭaṃ rājasutāvubhau //
KSS, 4, 1, 130.1 devī vāsavadattāpi tasyāstau bālakau sutau /