Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mātṛkābhedatantra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 31, 1.2 bhujaṃgamānāṃ śāpasya mātrā caiva sutena ca /
MBh, 1, 92, 12.2 evam apyastu dharmajña saṃyujyeyaṃ sutena te /
MBh, 1, 121, 15.1 sutena tena suprīto bhāradvājastato 'bhavat /
MBh, 1, 143, 10.2 bhartrānena mahābhāge saṃyojaya sutena te //
MBh, 1, 145, 19.1 tatastaṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca /
MBh, 3, 120, 30.2 sutena somena vimiśritodāṃ tataḥ payoṣṇīṃ prati sa hyuvāsa //
MBh, 3, 132, 11.1 sampīḍyamānā tu tadā sujātā vivardhamānena sutena kukṣau /
MBh, 6, 90, 27.3 spardhate hi maheṣvāso nityaṃ droṇasutena yaḥ //
MBh, 7, 132, 42.2 droṇena vāryamāṇāste svayaṃ tava sutena ca /
MBh, 7, 136, 17.1 droṇena vāryamāṇāste svayaṃ tava sutena ca /
MBh, 8, 39, 29.2 nihatān menire sarvān pāṇḍūn droṇasutena vai //
MBh, 8, 53, 5.2 śrutaśravā droṇasutena sārdhaṃ yudhāmanyuś citrasenena cāpi //
MBh, 8, 60, 21.1 parājitāḥ pañca mahārathās tu te mahāhave sūtasutena māriṣa /
MBh, 9, 50, 31.2 prajāpatisutenātha bhṛguṇā lokabhāvanaḥ //
MBh, 9, 54, 12.1 pratīcyabhimukhaṃ deśaṃ yathoddiṣṭaṃ sutena te /
MBh, 11, 1, 33.1 tvayaiva sasutenāyaṃ vākyavāyusamīritaḥ /
MBh, 14, 57, 39.2 airāvatasuteneha tavānīte hi kuṇḍale //
Rāmāyaṇa
Rām, Ki, 20, 23.1 kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te /
Rām, Su, 45, 36.2 sa bhinnasaṃdhiḥ pravikīrṇabandhano hataḥ kṣitau vāyusutena rākṣasaḥ //
Rām, Yu, 57, 89.2 babhūva tasminnihate 'gryavīre narāntake vālisutena saṃkhye //
Rām, Utt, 30, 1.1 jite mahendre 'tibale rāvaṇasya sutena vai /
Rām, Utt, 30, 4.2 kṛtā pratijñā saphalā prīto 'smi svasutena vai //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 114.1 āma dṛṣṭā iti prokte sutena mama nīcakaiḥ /
BKŚS, 9, 80.1 tato hariśikhenoktam uktaṃ vṛṣasutena yat /
Daśakumāracarita
DKCar, 2, 3, 10.1 tatsutena ca kanīyasā hastavartinā sahaikākinā vanacaraśaravarṣabhayapalāyitā vanamagāhiṣi //
Kirātārjunīya
Kir, 2, 16.2 dhṛtarāṣṭrasutena sutyajyāś ciram āsvādya narendrasampadaḥ //
Kir, 4, 9.2 sutena pāṇḍoḥ kalamasya gopikāṃ nirīkṣya mene śaradaḥ kṛtārthatā //
Kātyāyanasmṛti
KātySmṛ, 1, 316.1 nopabhoge balaṃ kāryam āhartrā tatsutena vā /
KātySmṛ, 1, 933.1 nārī khalv ananujñātā pitrā bhartrā sutena vā /
Viṣṇupurāṇa
ViPur, 1, 18, 8.3 jīrṇaṃ tacca sahānnena prahlādena sutena te //
ViPur, 4, 12, 29.2 snuṣāsaṃbandhatā hy eṣā katamena sutena te //
ViPur, 5, 34, 35.1 kāśirājasuteneyamārādhya vṛṣabhadhvajam /
Bhāgavatapurāṇa
BhāgPur, 10, 2, 18.1 tato jaganmaṅgalamacyutāṃśaṃ samāhitaṃ śūrasutena devī /
Bhāratamañjarī
BhāMañj, 1, 439.1 sutena pṛṣṭaḥ provāca tvamevaikaḥ suto mama /
BhāMañj, 1, 950.1 pṛṣṭaḥ kuntīsuteneti gandharvendrastamabhyadhāt /
BhāMañj, 1, 1392.2 bhaviṣyatyakṣayā prītiḥ kṛṣṇapāṇḍusutena te //
BhāMañj, 6, 172.1 ukte pāṇḍusuteneti bhagavānabhyabhāṣata /
BhāMañj, 6, 281.1 siddhasindhusuteneti bhāṣite natamaulinā /
BhāMañj, 7, 149.2 ukte 'rjunasuteneti yudhiṣṭhiramukhairnṛpaiḥ //
BhāMañj, 13, 1243.2 jitaḥ pāṇḍusuteneti pṛṣṭaḥ śāntanavo 'bravīt //
Kathāsaritsāgara
KSS, 6, 1, 51.1 evaṃ vaṇiksutenokte sa rājā nijagāda tam /
Mātṛkābhedatantra
MBhT, 12, 52.1 guruṇā tatsutenaiva sādhakena varānane /
MBhT, 12, 53.1 guruṇā tatsutenaiva sādhakena samāhitaḥ /
MBhT, 12, 56.1 guruṇā tatsutenaiva sādhakenaiva śailaje /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 11.2 vanaṃ bhagnaṃ hatāḥ śūrāḥ prabhañjanasutena ca //
SkPur (Rkh), Revākhaṇḍa, 85, 29.2 mṛgayūthaṃ hataṃ tat tu trilocanasutena ca //