Occurrences

Baudhāyanadharmasūtra
Maitrāyaṇīsaṃhitā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Narmamālā
Parāśarasmṛtiṭīkā
Skandapurāṇa
Śukasaptati
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 3.1 śulkena ye prayacchanti svasutāṃ lobhamohitāḥ /
Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 16.2 aśvibhyāṃ dugdhaṃ bhiṣajā sarasvatī sutāsutābhyām amṛtaḥ somā induḥ //
Buddhacarita
BCar, 12, 109.1 atha gopādhipasutā daivatairabhicoditā /
Carakasaṃhitā
Ca, Śār., 2, 11.1 kanyāṃ sutaṃ vā sahitau pṛthagvā sutau sute vā tanayān bahūn vā /
Ca, Śār., 2, 13.2 raktādhikaṃ vā yadi bhedameti dvidhā sute sā sahite prasūte //
Lalitavistara
LalVis, 3, 49.2 paśyeta evāvadhikaṃ guṇānvitā dayā sutā sā jananī ca māyā //
Mahābhārata
MBh, 1, 1, 116.1 yadāśrauṣaṃ satkṛtāṃ matsyarājñā sutāṃ dattām uttarām arjunāya /
MBh, 1, 9, 7.1 gatāyur eṣā kṛpaṇā gandharvāpsarasoḥ sutā /
MBh, 1, 57, 57.8 anapatyasya dāśasya sutā tatpriyakāmyayā /
MBh, 1, 57, 57.18 matsyagandheti mām āhur dāśarājasutāṃ janāḥ /
MBh, 1, 57, 57.47 matsyayonau samutpannā sutā rājño bhaviṣyasi /
MBh, 1, 57, 68.78 satyaṃ mama sutā sā hi dāśarājena dhīmatā /
MBh, 1, 57, 68.89 sutātvaṃ tava samprāptāṃ satīṃ bhikṣāṃ dadasva vai /
MBh, 1, 57, 68.96 parāśara mahāprājña tava dāsyāmyahaṃ sutām /
MBh, 1, 57, 69.13 adya dāśasutā kanyā na spṛśer mām anindite /
MBh, 1, 60, 66.11 analāyāḥ śukī putrī kadrvāstu surasā sutā //
MBh, 1, 66, 12.4 viśvāmitrasutāṃ brahman nyāsabhūtāṃ bharasva vai /
MBh, 1, 66, 16.2 sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa //
MBh, 1, 67, 33.8 pasparśa cāpi pāṇibhyāṃ sutāṃ śrīm iva rūpiṇīm /
MBh, 1, 68, 2.12 sabhājayantaḥ kaṇvasya sutāṃ sarve maharṣayaḥ /
MBh, 1, 68, 9.12 śṛṇu bhadre mama sute mama vākyaṃ śucismite /
MBh, 1, 68, 9.26 evam uktvā sutāṃ tatra pautraṃ kaṇvo 'bhyabhāṣata /
MBh, 1, 68, 69.11 tenaiva svasutevāhaṃ rājan vai varavarṇinī /
MBh, 1, 68, 69.12 viśvāmitrasutā cāhaṃ vardhitā muninā nṛpa /
MBh, 1, 69, 43.8 viśvāmitrasutā ceyaṃ kaṇvena ca vivardhitā /
MBh, 1, 71, 13.2 devayānīṃ ca dayitāṃ sutāṃ tasya mahātmanaḥ //
MBh, 1, 73, 10.2 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
MBh, 1, 73, 27.3 tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane //
MBh, 1, 73, 32.2 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ //
MBh, 1, 76, 6.4 asurendrasutāṃ cāpi śarmiṣṭhāṃ cāruhāsinīm /
MBh, 1, 76, 8.3 śukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām //
MBh, 1, 76, 10.3 asurendrasutā subhru paraṃ kautūhalaṃ hi me /
MBh, 1, 76, 16.5 asurendrasutām īkṣya tasyāṃ saktena cetasā /
MBh, 1, 76, 30.4 vṛto 'nayā patir vīra sutayā tvaṃ mameṣṭayā /
MBh, 1, 77, 2.1 devayānyāścānumate tāṃ sutāṃ vṛṣaparvaṇaḥ /
MBh, 1, 94, 46.3 icchāmi dāśadattāṃ me sutāṃ bhāryām aninditām //
MBh, 1, 95, 1.2 cedirājasutāṃ jñātvā dāśarājena poṣitām /
MBh, 1, 96, 23.4 ānināya sa kāśyasya sutāḥ sāgaragāsutaḥ //
MBh, 1, 96, 43.2 ānayāmāsa kāśyasya sutāḥ sāgaragāsutaḥ //
MBh, 1, 96, 47.1 vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā /
MBh, 1, 96, 51.2 anujajñe tadā jyeṣṭhām ambāṃ kāśipateḥ sutām //
MBh, 1, 97, 9.1 ime mahiṣyau bhrātuste kāśirājasute śubhe /
MBh, 1, 99, 3.17 ime mahiṣyau tasyeha kāśirājasute ubhe /
MBh, 1, 99, 8.3 uktvā janmakulaṃ mahyaṃ nāsi dāśasuteti ca //
MBh, 1, 99, 34.1 yavīyasastava bhrātur bhārye surasutopame /
MBh, 1, 100, 6.2 bhayāt kāśisutā taṃ tu nāśaknod abhivīkṣitum //
MBh, 1, 100, 22.3 nākarod vacanaṃ devyā bhayāt surasutopamā //
MBh, 1, 100, 23.2 preṣayāmāsa kṛṣṇāya tataḥ kāśipateḥ sutā //
MBh, 1, 102, 20.4 rūpayauvanasampannāṃ sutāṃ sāgaragāsutaḥ /
MBh, 1, 102, 20.5 subalasya ca kalyāṇīṃ gāndhārādhipateḥ sutām /
MBh, 1, 102, 20.6 sutāṃ ca madrarājasya rūpeṇāpratimāṃ bhuvi //
MBh, 1, 102, 22.1 vīrasūnāṃ kāśisute deśānāṃ kurujāṅgalam /
MBh, 1, 104, 9.21 evam uktvā tu bhagavān kuntibhojasutāṃ tadā /
MBh, 1, 105, 2.5 taṃ dṛṣṭvā sānavadyāṅgī kuntibhojasutā śubhā /
MBh, 1, 105, 4.2 viśrutā triṣu lokeṣu mādrī madrapateḥ sutā //
MBh, 1, 113, 10.20 mama patnī mahāprājña kuśikasya sutā matā /
MBh, 1, 113, 12.16 mama ko dāsyati sutāṃ kanyāṃ samprāptayauvanām /
MBh, 1, 114, 24.2 kuntīṃ rājasutāṃ pāṇḍur apatyārthe 'bhyacodayat /
MBh, 1, 115, 1.3 madrarājasutā pāṇḍuṃ raho vacanam abravīt //
MBh, 1, 115, 5.1 yadi tvapatyasaṃtānaṃ kuntirājasutā mayi /
MBh, 1, 115, 6.1 stambho hi me sapatnītvād vaktuṃ kuntisutāṃ prati /
MBh, 1, 115, 9.3 anugṛhṇīṣva kalyāṇi madrarājasutām api /
MBh, 1, 115, 15.4 tato rājasutā snātā śayane saṃviveśa ha //
MBh, 1, 116, 24.5 madrarājasutā kuntīm idaṃ vacanam abravīt //
MBh, 1, 116, 30.43 evam uktvā mahārāja madrarājasutā śubhā /
MBh, 1, 126, 27.2 kuntibhojasutā mohaṃ vijñātārthā jagāma ha //
MBh, 1, 138, 16.2 kuntibhojasutāṃ kuntīṃ sarvalakṣaṇapūjitām //
MBh, 1, 143, 19.23 kuntī rājasutā vākyaṃ bhīmasenam athābravīt /
MBh, 1, 145, 29.11 evaṃ tyaktuṃ na śaknomi bhavatīṃ na sutām api //
MBh, 1, 145, 34.1 kuta eva parityaktuṃ sutāṃ śakṣyāmyahaṃ svayam /
MBh, 1, 145, 34.3 sutāṃ caināṃ na śakṣyāmi parityaktuṃ kathaṃcana /
MBh, 1, 145, 37.4 tām imāṃ me sutāṃ bālāṃ katham utsraṣṭum utsahe /
MBh, 1, 146, 11.1 ahaṃkṛtāvaliptaiśca prārthyamānām imāṃ sutām /
MBh, 1, 146, 17.5 anāthatvāt sutāṃ vidvan //
MBh, 1, 146, 18.2 anarhavaśam āpannām imāṃ cāpi sutāṃ tava //
MBh, 1, 155, 46.3 pariṣvajya sutāṃ kṛṣṇāṃ snuṣāṃ pāṇḍor iti bruvan /
MBh, 1, 157, 16.27 tāṃ yajñasenasya sutāṃ draupadīṃ paramastriyam /
MBh, 1, 160, 6.2 etasya tapatī nāma babhūvāsadṛśī sutā //
MBh, 1, 161, 20.1 ahaṃ hi tapatī nāma sāvitryavarajā sutā /
MBh, 1, 163, 1.2 yaiṣā te tapatī nāma sāvitryavarajā sutā /
MBh, 1, 175, 11.1 tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām /
MBh, 1, 176, 11.3 atītya lakṣyaṃ yo veddhā sa labdhā matsutām iti //
MBh, 1, 177, 5.2 ete gāndhārarājasya sutāḥ sarve samāgatāḥ //
MBh, 1, 178, 16.4 pāñcālarājasya sutā sakhībhiḥ dṛṣṭvā dhanuḥkṣobham udārarūpā /
MBh, 1, 180, 16.5 tat kiṃ spṛhājani sutāṃ prati pārṣatasya /
MBh, 1, 182, 5.2 pāñcālarājasya sutām adharmo na copavarteta na bhūtapūrvaḥ //
MBh, 1, 185, 19.2 yad arjuno vai pṛthudīrghabāhur dharmeṇa vindeta sutāṃ mameti /
MBh, 1, 185, 22.2 pāñcālarājena sutā nisṛṣṭā svadharmadṛṣṭena yathānukāmam //
MBh, 1, 187, 9.3 yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi //
MBh, 1, 187, 10.3 padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā //
MBh, 1, 187, 23.2 pārthena vijitā caiṣā ratnabhūtā ca te sutā //
MBh, 1, 187, 24.4 nirjitā caiva pārthena ratnabhūtā ca te sutā //
MBh, 1, 188, 22.79 sutā mamādhvare kṛṣṇā sarvavedavidāṃ vara /
MBh, 1, 188, 22.99 pāñcālarājasya sutā drupadasya mahātmanaḥ /
MBh, 1, 189, 46.34 kṛṣṇā tava sutā rājan pañcabhiḥ pūrvasaṃbhavāt /
MBh, 1, 189, 47.1 drupadaiṣā hi sā jajñe sutā te devarūpiṇī /
MBh, 1, 190, 6.2 samānayāmāsa sutāṃ ca kṛṣṇām āplāvya ratnair bahubhir vibhūṣya //
MBh, 1, 195, 13.3 yadā prabhṛti dagdhāste kuntibhojasutāsutāḥ //
MBh, 1, 199, 22.4 duryodhanasya mahiṣī kāśirājasutā tadā /
MBh, 1, 199, 22.13 kuntīṃ rājasutāṃ kṣattaḥ savadhūṃ saparicchadām /
MBh, 1, 211, 14.1 tatra caṅkramyamāṇau tau vāsudevasutāṃ śubhām /
MBh, 1, 211, 17.2 subhadrā nāma bhadraṃ te pitur me dayitā sutā /
MBh, 2, 13, 29.2 bārhadrathasute devyāvupāgacchad vṛthāmatiḥ //
MBh, 2, 13, 32.2 dattvākrūrāya sutanuṃ tām āhukasutāṃ tadā //
MBh, 2, 16, 16.1 sa kāśirājasya sute yamaje bharatarṣabha /
MBh, 2, 16, 49.1 tataste bharataśreṣṭha kāśirājasute śubhe /
MBh, 2, 62, 23.2 smayann ivedaṃ vacanaṃ babhāṣe pāñcālarājasya sutāṃ tadānīm //
MBh, 2, 68, 43.1 suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ /
MBh, 2, 72, 28.1 eṣā pāñcālarājasya sutaiṣā śrīr anuttamā /
MBh, 3, 51, 6.2 cintayāmāsa tat kāryaṃ sumahat svāṃ sutāṃ prati //
MBh, 3, 51, 7.1 sa samīkṣya mahīpālaḥ svāṃ sutāṃ prāptayauvanām /
MBh, 3, 53, 16.2 ṛte tāṃ pārthivasutāṃ bhavatām eva tejasā //
MBh, 3, 57, 2.1 bhayaśokasamāviṣṭā rājan bhīmasutā tataḥ /
MBh, 3, 57, 6.2 nyavedayad bhīmasutā na ca tat pratyanandata //
MBh, 3, 60, 18.1 unmattavad bhīmasutā vilapantī tatas tataḥ /
MBh, 3, 61, 10.1 nābibhyat sā nṛpasutā bhaimī tatrātha kasyacit /
MBh, 3, 61, 52.2 girā nāśvāsayasyadya svāṃ sutām iva duḥkhitām //
MBh, 3, 61, 95.1 dhyātvā ciraṃ bhīmasutā damayantī śucismitā /
MBh, 3, 61, 105.2 dadarśa sā bhīmasutā patim anveṣatī tadā //
MBh, 3, 61, 118.2 mānuṣīṃ māṃ vijānīta manujādhipateḥ sutām /
MBh, 3, 65, 2.2 mṛgayadhvaṃ nalaṃ caiva damayantīṃ ca me sutām //
MBh, 3, 65, 34.2 papraccha bhāryā kasyeyaṃ sutā vā kasya bhāminī //
MBh, 3, 66, 1.3 suteyaṃ tasya kalyāṇī damayantīti viśrutā //
MBh, 3, 67, 4.2 damayantī tava sutā bhartāram anuśocati //
MBh, 3, 83, 70.1 tapanasya sutā tatra triṣu lokeṣu viśrutā /
MBh, 3, 94, 27.2 manasā cintayāmāsa kasmai dadyāṃ sutām iti //
MBh, 3, 108, 4.2 prayācasva mahābāho śailarājasutāṃ nadīm /
MBh, 3, 108, 8.1 tataḥ papāta gaganād gaṅgā himavataḥ sutā /
MBh, 3, 113, 11.1 sa lomapādaḥ paripūrṇakāmaḥ sutāṃ dadāvṛśyaśṛṅgāya śāntām /
MBh, 3, 115, 14.3 dāsyāmyaśvasahasraṃ te mama bhāryā sutāstu te //
MBh, 3, 115, 17.2 tato gādhiḥ sutāṃ tasmai janyāścāsan surās tadā /
MBh, 3, 119, 20.1 sattre samṛddhe 'tirathasya rājño vedītalād utpatitā sutā yā /
MBh, 3, 122, 6.2 ekaiva ca sutā śubhrā sukanyā nāma bhārata //
MBh, 3, 123, 2.1 tāṃ dṛṣṭvā darśanīyāṅgīṃ devarājasutām iva /
MBh, 3, 144, 6.2 rājan pāñcālarājasya suteyam asitekṣaṇā /
MBh, 3, 208, 1.3 tasyāpavasutā bhāryā prajās tasyāpi me śṛṇu //
MBh, 3, 208, 3.2 devī bhānumatī nāma prathamāṅgirasaḥ sutā //
MBh, 3, 208, 4.2 rāgād rāgeti yām āhur dvitīyāṅgirasaḥ sutā //
MBh, 3, 208, 5.1 yāṃ kapardisutām āhur dṛśyādṛśyeti dehinaḥ /
MBh, 3, 208, 5.2 tanutvāt sā sinīvālī tṛtīyāṅgirasaḥ sutā //
MBh, 3, 208, 7.2 mahāmatīti vikhyātā saptamī kathyate sutā //
MBh, 3, 208, 8.2 ekānaṃśeti yām āhuḥ kuhūm aṅgirasaḥ sutām //
MBh, 3, 211, 18.1 kanyā sā rohiṇī nāma hiraṇyakaśipoḥ sutā /
MBh, 3, 277, 31.1 yauvanasthāṃ tu tāṃ dṛṣṭvā svāṃ sutāṃ devarūpiṇīm /
MBh, 3, 278, 4.2 kva gatābhūt suteyaṃ te kutaścaivāgatā nṛpa /
MBh, 3, 279, 9.3 kathaṃ tvanarhā vanavāsam āśrame sahiṣyate kleśam imaṃ sutā tava //
MBh, 3, 279, 10.2 sukhaṃ ca duḥkhaṃ ca bhavābhavātmakaṃ yadā vijānāti sutāham eva ca /
MBh, 3, 279, 12.2 snuṣāṃ pratīccha me kanyāṃ bhāryāṃ satyavataḥ sutām //
MBh, 3, 287, 22.2 pṛthe bāleti kṛtvā vai sutā cāsi mameti ca //
MBh, 3, 287, 23.1 vṛṣṇīnāṃ tvaṃ kule jātā śūrasya dayitā sutā /
MBh, 3, 287, 24.1 vasudevasya bhaginī sutānāṃ pravarā mama /
MBh, 3, 288, 13.1 iyaṃ brahman mama sutā bālā sukhavivardhitā /
MBh, 4, 10, 9.2 bṛhannaḍāṃ vai naradeva viddhi māṃ sutaṃ sutāṃ vā pitṛmātṛvarjitām //
MBh, 4, 10, 10.2 dadāmi te hanta varaṃ bṛhannaḍe sutāṃ ca me nartaya yāśca tādṛśīḥ /
MBh, 4, 10, 12.1 sa śikṣayāmāsa ca gītavāditaṃ sutāṃ virāṭasya dhanaṃjayaḥ prabhuḥ /
MBh, 4, 17, 3.1 pārthivasya sutā nāma kā nu jīveta mādṛśī /
MBh, 4, 67, 2.2 antaḥpure 'ham uṣitaḥ sadā paśyan sutāṃ tava /
MBh, 4, 67, 7.2 snuṣārtham uttarāṃ rājan pratigṛhṇāmi te sutām //
MBh, 4, 67, 30.2 sutām iva mahendrasya puraskṛtyopatasthire //
MBh, 5, 49, 32.1 pāñcālasya sutā jajñe daivācca sa punaḥ pumān /
MBh, 5, 80, 2.1 sutā drupadarājasya svasitāyatamūrdhajā /
MBh, 5, 80, 21.1 sutā drupadarājasya vedimadhyāt samutthitā /
MBh, 5, 103, 10.1 mamāpi dakṣasya sutā jananī kaśyapaḥ pitā /
MBh, 5, 113, 11.1 tasmāccaturṇāṃ vaṃśānāṃ sthāpayitrī sutā mama /
MBh, 5, 113, 12.2 kāṅkṣitā rūpato bālā sutā me pratigṛhyatām //
MBh, 5, 113, 14.1 sa bhavān pratigṛhṇātu mamemāṃ mādhavīṃ sutām /
MBh, 5, 117, 4.1 purā hi kanyakubje vai gādheḥ satyavatīṃ sutām /
MBh, 5, 170, 9.2 rūpeṇāpratimāḥ sarvāḥ kāśirājasutāstadā /
MBh, 5, 171, 4.2 uvāca vākyaṃ savrīḍā jyeṣṭhā kāśipateḥ sutā //
MBh, 5, 172, 17.1 tām evaṃ bhāṣamāṇāṃ tu śālvaḥ kāśipateḥ sutām /
MBh, 5, 172, 19.1 tataḥ sā manyunāviṣṭā jyeṣṭhā kāśipateḥ sutā /
MBh, 5, 175, 15.2 dauhitrīyaṃ mama vibho kāśirājasutā śubhā /
MBh, 5, 175, 16.1 iyam ambeti vikhyātā jyeṣṭhā kāśipateḥ sutā /
MBh, 5, 176, 22.1 rāmeyaṃ mama dauhitrī kāśirājasutā prabho /
MBh, 5, 178, 5.1 bhīṣma kāṃ buddhim āsthāya kāśirājasutā tvayā /
MBh, 5, 178, 17.3 sutāṃ kāśyasya kauravya matpriyārthaṃ mahīpate //
MBh, 5, 179, 5.1 atadarhā mahābhāgā bhagīrathasutā nadī /
MBh, 5, 179, 27.2 kāśirājasutāyāśca yathā kāmaḥ purātanaḥ //
MBh, 5, 187, 17.1 na viṣādastvayā kāryo bhīṣma kāśisutāṃ prati /
MBh, 5, 187, 38.2 patitā paridhāvantī punaḥ kāśipateḥ sutā //
MBh, 5, 188, 18.2 jyeṣṭhā kāśisutā rājan yamunām abhito nadīm //
MBh, 5, 190, 8.3 varayāṃcakratuḥ kanyāṃ daśārṇādhipateḥ sutām //
MBh, 5, 190, 14.3 kanyāṃ pañcālarājasya sutāṃ tāṃ vai śikhaṇḍinīm //
MBh, 5, 191, 3.2 kanyeti pāñcālasutāṃ tvaramāṇo 'bhiniryayau //
MBh, 5, 192, 3.3 bhāryā coḍhā tvayā rājan daśārṇādhipateḥ sutā //
MBh, 5, 193, 36.2 drupadasya sutā rājan rājño jātā śikhaṇḍinī /
MBh, 6, 79, 22.1 tau sa jitvā mahārāja nāgarājasutāsutaḥ /
MBh, 6, 86, 6.2 sutāyāṃ nāgarājasya jātaḥ pārthena dhīmatā //
MBh, 6, 114, 90.1 tasya tanmatam ājñāya gaṅgā himavataḥ sutā /
MBh, 7, 10, 10.1 tathā gāndhārarājasya sutāṃ vīraḥ svayaṃvare /
MBh, 9, 51, 3.4 mānasīṃ sa sutāṃ subhrūṃ samutpāditavān vibhuḥ //
MBh, 9, 53, 7.2 sutā dhṛtavratā sādhvī niyatā brahmacāriṇī //
MBh, 10, 16, 2.1 virāṭasya sutāṃ pūrvaṃ snuṣāṃ gāṇḍīvadhanvanaḥ /
MBh, 11, 18, 6.1 dṛṣṭvā me pārthivasutām etāṃ lakṣmaṇamātaram /
MBh, 11, 22, 14.1 saiṣā mama sutā bālā vilapantī suduḥkhitā /
MBh, 11, 22, 15.2 yat sutā vidhavā bālā snuṣāśca nihateśvarāḥ //
MBh, 12, 30, 11.2 abravīt paramaprītaḥ suteyaṃ varavarṇinī //
MBh, 12, 226, 35.1 lomapādaśca rājarṣiḥ śāntāṃ dattvā sutāṃ prabhuḥ /
MBh, 12, 330, 10.2 ṛtā brahmasutā sā me satyā devī sarasvatī //
MBh, 13, 2, 20.2 duryodhanasutā yādṛg abhavad varavarṇinī //
MBh, 13, 2, 22.2 na ditsati sutāṃ tasmai tāṃ viprāya sudarśanām //
MBh, 13, 2, 28.2 varayāmyātmano 'rthāya duryodhanasutām iti //
MBh, 13, 2, 38.1 tām oghavān dadau tasmai svayam oghavatīṃ sutām /
MBh, 13, 2, 55.1 sā tu rājasutā smṛtvā bhartur vacanam āditaḥ /
MBh, 13, 4, 7.1 kanyā jajñe sutā tasya vane nivasataḥ sataḥ /
MBh, 13, 4, 10.2 śulkaṃ pradīyatāṃ mahyaṃ tato vetsyasi me sutām //
MBh, 13, 4, 22.2 atha tām abravīnmātā sutāṃ kiṃcid avāṅmukhīm //
MBh, 13, 4, 30.1 tām uvāca tato mātā sutāṃ satyavatīṃ tadā /
MBh, 13, 14, 25.1 tam artham āvedya yad abravīnmāṃ vidyādharendrasya sutā bhṛśārtā /
MBh, 13, 19, 14.1 ṛṣistam āha deyā me sutā tubhyaṃ śṛṇuṣva me /
MBh, 13, 22, 17.1 tam uvāca tato vipraḥ pratigṛhṇīṣva me sutām /
MBh, 13, 27, 88.1 sutāvanīdhrasya harasya bhāryā divo bhuvaścāpi kakṣyānurūpā /
MBh, 13, 57, 25.2 brahmadeyāṃ sutāṃ dattvā prāpnoti manujarṣabha //
MBh, 13, 76, 17.2 dadarśodgārasaṃvṛttāṃ surabhiṃ mukhajāṃ sutām //
MBh, 13, 82, 36.1 mānuṣeṣu ca kurvāṇāḥ prajāḥ karma sutāstava /
MBh, 13, 95, 58.1 śaraṇāgataṃ hantu mitraṃ svasutāṃ copajīvatu /
MBh, 13, 124, 4.2 sutā tārādhipasyeva prabhayā divam āgatā //
MBh, 13, 134, 56.2 ityuktaḥ sa tu deveśaḥ pratipūjya gireḥ sutām /
MBh, 13, 139, 2.2 katham icchati māṃ dātuṃ dvijebhyo brahmaṇaḥ sutām //
MBh, 13, 139, 7.2 pṛthivī kāśyapī jajñe sutā tasya mahātmanaḥ //
MBh, 14, 55, 12.1 tato gurusutā tasya padmapatranibhekṣaṇā /
MBh, 14, 65, 14.1 tataḥ kṛṣṇaṃ samāsādya kuntī rājasutā tadā /
MBh, 14, 68, 15.1 utthāya tu punar dhairyāt tadā matsyapateḥ sutā /
MBh, 14, 79, 2.2 ulūpīṃ pannagasutāṃ dṛṣṭvedaṃ vākyam abravīt //
MBh, 14, 79, 18.1 ityuktvā pannagasutāṃ sapatnīṃ caitravāhinī /
MBh, 14, 80, 13.1 paśya nāgottamasute bhartāraṃ nihataṃ mayā /
MBh, 14, 81, 3.1 taṃ gṛhītvā tu kauravya nāgarājapateḥ sutā /
MBh, 15, 1, 8.1 kuntibhojasutā caiva gāndhārīm anvavartata /
MBh, 15, 29, 13.2 kuntī rājasutā yatra vasatyasukhinī vane //
MBh, 15, 32, 12.1 iyaṃ ca rājño magadhādhipasya sutā jarāsaṃdha iti śrutasya /
MBh, 15, 32, 14.1 iyaṃ tu niṣṭaptasuvarṇagaurī rājño virāṭasya sutā saputrā /
Manusmṛti
ManuS, 3, 28.2 alaṃkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate //
ManuS, 9, 126.1 aputro 'nena vidhinā sutāṃ kurvīta putrikām /
Rāmāyaṇa
Rām, Bā, 10, 19.1 śāntā tava sutā rājan saha bhartrā viśāṃpate /
Rām, Bā, 20, 14.1 te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ /
Rām, Bā, 21, 16.1 pitāmahasute hy ete vidye tejaḥsamanvite /
Rām, Bā, 24, 17.1 śrūyate hi purā śakro virocanasutāṃ nṛpa /
Rām, Bā, 31, 17.1 kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama /
Rām, Bā, 34, 14.1 tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā /
Rām, Bā, 34, 19.1 ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām /
Rām, Bā, 34, 20.1 ete te śailarājasya sute lokanamaskṛte /
Rām, Bā, 41, 22.1 iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā /
Rām, Bā, 42, 3.2 śirasā dhārayiṣyāmi śailarājasutām aham //
Rām, Bā, 65, 17.2 vīryaśulketi bhagavan na dadāmi sutām aham //
Rām, Bā, 65, 27.2 sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham //
Rām, Bā, 66, 22.1 janakānāṃ kule kīrtim āhariṣyati me sutā /
Rām, Bā, 66, 23.2 sītā prāṇair bahumatā deyā rāmāya me sutā //
Rām, Bā, 67, 8.1 seyaṃ mama sutā rājan viśvāmitrapuraḥsaraiḥ /
Rām, Bā, 67, 16.2 sampradānaṃ sutāyās tu rāghave kartum icchati //
Rām, Bā, 68, 18.2 yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha //
Rām, Bā, 70, 20.2 vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām //
Rām, Bā, 70, 20.2 vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām //
Rām, Bā, 71, 5.3 sutādvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe //
Rām, Bā, 71, 6.2 varayema sute rājaṃs tayor arthe mahātmanoḥ //
Rām, Bā, 71, 10.2 evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime /
Rām, Bā, 72, 17.2 iyaṃ sītā mama sutā sahadharmacarī tava /
Rām, Bā, 76, 9.2 kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ //
Rām, Ay, 9, 16.1 krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute /
Rām, Ay, 10, 35.2 avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā //
Rām, Ay, 28, 4.1 sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā /
Rām, Ay, 60, 8.2 videharājasya sutā tathā sītā tapasvinī /
Rām, Ay, 82, 11.1 videharājasya sutā sītā ca priyadarśanā /
Rām, Ay, 89, 2.2 videharājasya sutāṃ rāmo rājīvalocanaḥ //
Rām, Ay, 96, 21.1 videharājasya sutā snuṣā daśarathasya ca /
Rām, Ay, 110, 27.2 ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā //
Rām, Ay, 111, 12.1 sā tadā samalaṃkṛtya sītā surasutopamā /
Rām, Ār, 13, 20.2 śukī natāṃ vijajñe tu natāyā vinatā sutā //
Rām, Ār, 13, 24.1 tatas tv irāvatīṃ nāma jajñe bhadramadā sutām /
Rām, Ār, 34, 13.1 tasya bhāryāṃ janasthānāt sītāṃ surasutopamām /
Rām, Ār, 56, 4.2 kva sā prāṇasahāyā me sītā surasutopamā //
Rām, Ār, 64, 14.1 na ca tvayā vyathā kāryā janakasya sutāṃ prati /
Rām, Ki, 40, 47.2 manujapatisutāṃ yathā labhadhvaṃ tad adhiguṇaṃ puruṣārtham ārabhadhvam //
Rām, Ki, 48, 3.2 tad vā rakṣo hṛtā yena sītā surasutopamā //
Rām, Su, 12, 47.2 rāmasya dayitā bhāryā janakasya sutā satī //
Rām, Su, 14, 15.2 sutā janakarājasya sītā bhartṛdṛḍhavratā //
Rām, Su, 22, 42.1 evaṃ saṃbhartsyamānā sā sītā surasutopamā /
Rām, Su, 23, 4.1 sā rākṣasīmadhyagatā sītā surasutopamā /
Rām, Su, 25, 5.2 janakasya sutām iṣṭāṃ snuṣāṃ daśarathasya ca //
Rām, Su, 34, 45.2 śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva //
Rām, Su, 35, 11.1 jyeṣṭhā kanyānalā nāma vibhīṣaṇasutā kape /
Rām, Su, 36, 11.1 evam uktā hanumatā sītā surasutopamā /
Rām, Su, 38, 1.2 uvācātmahitaṃ vākyaṃ sītā surasutopamā //
Rām, Su, 49, 7.2 vaidehasya sutā rājño janakasya mahātmanaḥ //
Rām, Yu, 5, 19.1 kadā nu khalu māṃ sādhvī sītāmarasutopamā /
Rām, Yu, 22, 43.2 videharājasya sutāṃ yaśasvinīṃ tato 'bravīt tāṃ bhava me vaśānugā //
Rām, Yu, 38, 34.1 śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā /
Rām, Utt, 3, 3.2 dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm //
Rām, Utt, 3, 4.1 pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā /
Rām, Utt, 4, 21.2 cintayitvā sutā dattā vidyutkeśāya rāghava //
Rām, Utt, 9, 3.2 athābravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ //
Rām, Utt, 12, 22.1 gandharvarājasya sutāṃ śailūṣasya mahātmanaḥ /
Rām, Utt, 17, 27.2 tena hyayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā //
Rām, Utt, 48, 8.2 janakasya sutā rājñaḥ svāgataṃ te pativrate //
Rām, Utt, 48, 18.1 snuṣā daśarathasyaiṣā janakasya sutā satī /
Rām, Utt, 71, 6.1 kutastvam asi suśroṇi kasya vāsi sutā śubhe /
Rām, Utt, 71, 8.1 bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ /
Rām, Utt, 78, 11.1 tasmiṃstu devadeveśaḥ śailarājasutāṃ haraḥ /
Rām, Utt, 78, 18.2 prajāpatisutaṃ vākyam uvāca varadaḥ svayam //
Saundarānanda
SaundĀ, 8, 44.1 śvapacaṃ kila senajitsutā cakame mīnaripuṃ kumudvatī /
Agnipurāṇa
AgniPur, 5, 13.1 śrutakīrtiṃ māṇḍavīṃ ca kuśadhvajasute tathā /
AgniPur, 12, 40.2 bāṇo balisutastasya sutoṣā śoṇitaṃ puraṃ //
AgniPur, 13, 25.2 abhimanyuṃ dadau tasmai virāṭaścottarāṃ sutām //
AgniPur, 19, 4.1 bahuputrastha viduṣaś catasro vidyutaḥ sutāḥ /
AgniPur, 19, 13.1 pulomā kālakā caiva vaiśvānarasute ubhe /
AgniPur, 19, 14.2 tāmrāyāḥ ṣaṭ sutāḥ syuś ca kākī śvenī ca bhāsyapi //
AgniPur, 20, 17.1 pitṛbhyaś ca svadhāyāṃ ca menā vaidhāriṇī sute /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 26.2 nanu durvārarāgāndhaḥ sutāṃ yāti prajāpatiḥ //
BKŚS, 3, 25.2 grāmaṇīs tasya kanyeyaṃ sutā surasamañjarī //
BKŚS, 3, 119.2 sutā dattā mayā tubhyam upayacchasva tām iti //
BKŚS, 4, 86.2 utpannolkeva saṃdhyāyāṃ sutā locanadurbhagā //
BKŚS, 4, 95.1 somadattas tataḥ kruddhaḥ sutāṃ caṇḍam abhartsayat /
BKŚS, 5, 245.2 sutādoṣavipākaṃ ca paśyan rājakulaṃ gataḥ //
BKŚS, 10, 154.2 upāgacchaṃ muhūrtāc ca tām evāryasutāgatā //
BKŚS, 10, 273.1 śvaḥ suyāmunadantāṃ ca tasmād aryasutāṃ ca naḥ /
BKŚS, 12, 2.1 aham aryasutāṃ nītvā gṛhaṃ svagṛham āgataḥ /
BKŚS, 12, 13.2 ekām eva mayā labdhāṃ sutāṃ durlabhikām iti //
BKŚS, 12, 41.2 brahmann akṛtadāro 'smi sutā me dīyatām iti //
BKŚS, 14, 30.1 atha yāte kvacit kāle mātaṅgādhipateḥ sutā /
BKŚS, 14, 83.2 yāsau vegavatī sāhaṃ tasya vegavataḥ sutā //
BKŚS, 15, 1.2 prabhāte mām avandanta na tu vegavataḥ sutām //
BKŚS, 15, 16.1 astu vāsavadattāyāḥ sutā vegavataḥ sutā /
BKŚS, 15, 16.1 astu vāsavadattāyāḥ sutā vegavataḥ sutā /
BKŚS, 16, 82.2 tasya gandharvadatteti sutā trailokyasundarī //
BKŚS, 17, 115.2 arjunena tatas tasmād virāṭasutayā kila //
BKŚS, 18, 331.2 tena dattāni vadatā vadhūs tvaṃ me suteti ca //
BKŚS, 18, 546.2 hariṇā suprabhādiṣṭā gandharvādhipateḥ sutā //
BKŚS, 18, 557.1 anurodhāc ca tenāsyām ekaiva janitā sutā /
BKŚS, 18, 559.1 atha gandharvarājas tām ānīya duhituḥ sutām /
BKŚS, 18, 584.2 vīṇāparicayavyagrām āsīnāṃ suprabhāsutām //
BKŚS, 19, 55.1 ardharātre tu sahasā pratibuddhā muneḥ sutā /
BKŚS, 19, 59.1 tataḥ prāk pratibuddhaṃ mām apṛcchat suprabhāsutā /
BKŚS, 19, 61.2 bharadvājasutākhyātum upākrāmata vṛttakam //
BKŚS, 19, 174.1 sutā nalinikā nāma nṛpates tasya tādṛśī /
BKŚS, 20, 17.1 bharadvājasutāyās tu tīvraḥ saṃtrāsakāraṇaḥ /
BKŚS, 20, 111.1 sutājinavatī nāma caṇḍasiṃhasya kanyakā /
BKŚS, 20, 174.1 rājñā mahyaṃ sasatkāraṃ dattājinavatī sutā /
BKŚS, 20, 177.2 sutā vā vyavahāro vā yuddhaṃ vā dīyatām iti //
BKŚS, 20, 196.1 caṇḍasiṃhaḥ sutāṃ dattvā mahyaṃ nagarasaṃnidhau /
BKŚS, 20, 348.1 mayokteyaṃ kva devasya devī vegavataḥ sutā /
BKŚS, 21, 132.1 tasya tasyāṃ ca bhāryāyāṃ kālarātrisamā sutā /
BKŚS, 21, 167.1 dhanaṃ me dhanadasyeva saiva caikā sutā yataḥ /
BKŚS, 22, 110.1 yā ca mātā sutām iṣṭāṃ cārutāśīlaśālinīm /
BKŚS, 22, 284.1 akasmād bhrāntir ambāyāḥ kathaṃ tava sutā satī /
BKŚS, 25, 37.1 tatra yā sumanā nāma tasyāḥ sumanasaḥ sutā /
BKŚS, 27, 36.1 athāsau bhavatāṃ dāsī durmanāḥ sumanāḥ sutām /
BKŚS, 27, 81.2 avocat sakhi mā bhaiṣīr janayitvedṛśīṃ sutām //
BKŚS, 28, 99.2 yathā tāḥ prāptavān asmi tathā rājasutām iti //
BKŚS, 28, 105.2 bhagīrathayaśāḥ prāptā gacchatv aryasuteti mām //
Daśakumāracarita
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 1, 5, 23.6 suhṛdāmakathyaṃ ca kimasti kelivane 'sminvasantamahotsavāyāgatāyā mālavendrasutāyā rājanandanasyāsya cākasmikadarśane 'nyonyānuragātirekaḥ samajāyata /
DKCar, 2, 8, 200.0 pañcame 'hani revātaṭavartini madbhavane parīkṣya vaijanyam janeṣu nirgateṣu kapāṭam udghāṭya tvatsutena saha ko'pi dvijakumāro niryāsyati //
Harivaṃśa
HV, 3, 5.3 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāraṇīm //
HV, 3, 13.1 tato dakṣaḥ sutāṃ prādāt priyāṃ vai parameṣṭhine /
HV, 3, 71.1 svarbhānos tu prabhā kanyā pulomnas tu śacī sutā /
HV, 3, 72.1 pulomā kālakā caiva vaiśvānarasute ubhe /
HV, 3, 81.1 ṣaṭ sutāḥ sumahāsattvās tāmrāyāḥ parikīrtitāḥ /
HV, 5, 2.2 jāto mṛtyusutāyāṃ vai sunīthāyāṃ prajāpatiḥ //
HV, 9, 84.1 tasya caitrarathī bhāryā śaśabindoḥ sutābhavat /
HV, 13, 40.2 matsyayonau anupamā rājñas tasya vasoḥ sutā //
HV, 19, 24.1 athainaṃ saṃnatir dhīrā devalasya sutā tadā /
HV, 22, 3.2 devayānīm uśanasaḥ sutāṃ bhāryām avāpa ha /
HV, 23, 36.2 lomapāda iti khyāto yasya śāntā sutābhavat //
HV, 24, 7.1 śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata /
HV, 28, 37.1 śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata /
Harṣacarita
Harṣacarita, 1, 124.1 jananyasya jitajagato 'nekapārthivasahasrānuyātasya śaryātasya sutā rājaputrī tribhuvanakanyāratnaṃ sukanyā nāma //
Kumārasaṃbhava
KumSaṃ, 1, 52.1 ayācitāraṃ na hi devadevam adriḥ sutāṃ grāhayituṃ śaśāka /
KumSaṃ, 4, 41.1 abhilāṣam udīritendriyaḥ svasutāyām akarot prajāpatiḥ /
KumSaṃ, 5, 3.1 niśamya caināṃ tapase kṛtodyamāṃ sutāṃ girīśapratisaktamānasām /
KumSaṃ, 5, 5.1 iti dhruvecchām anuśāsatī sutāṃ śaśāka menā na niyantum udyamāt /
KumSaṃ, 6, 79.1 tam artham iva bhāratyā sutayā yoktum arhasi /
KumSaṃ, 6, 83.2 sutāsaṃbandhavidhinā bhava viśvaguror guruḥ //
KumSaṃ, 6, 87.2 ādade vacasām ante maṅgalālaṃkṛtāṃ sutām //
KumSaṃ, 7, 1.2 sametabandhur himavān sutāyā vivāhadīkṣāvidhim anvatiṣṭhat //
Kāmasūtra
KāSū, 1, 3, 18.1 yogajñā rājaputrī ca mahāmātrasutā tathā /
Kūrmapurāṇa
KūPur, 1, 11, 128.2 guhāmbikā guṇotpattirmahāpīṭhā marutsutā //
KūPur, 1, 12, 20.1 tebhyaḥ svadhā sutāṃ jajñe menāṃ vaitaraṇīṃ tathā /
KūPur, 1, 13, 58.2 tvamapyasatsutāsmākaṃ gṛhād gaccha yathāgatam //
KūPur, 1, 13, 62.2 svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi //
KūPur, 1, 15, 3.2 sutāyāṃ dharmayuktāyāṃ putrāṇāṃ tu sahasrakam //
KūPur, 1, 18, 4.1 cyavanasya sutā patnī naidhruvasya mahātmanaḥ /
KūPur, 1, 18, 8.1 tṛṇabindoḥ sutā viprā nāmnā tvilavilā smṛtā /
KūPur, 1, 20, 22.1 sa rājā janako vidvān dātukāmaḥ sutāmimām /
KūPur, 1, 21, 6.2 devayānīm uśanasaḥ sutāṃ bhāryāmavāpa saḥ /
KūPur, 1, 23, 44.1 śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavindata /
KūPur, 1, 37, 1.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
KūPur, 2, 32, 28.2 mātulasya sutāṃ vāpi gatvā cāndrāyaṇaṃ caret //
Liṅgapurāṇa
LiPur, 1, 10, 51.2 tasmāttu śraddhayā vaśyo dṛśyaḥ śreṣṭhagireḥ sute //
LiPur, 1, 43, 25.2 nirīkṣya gaṇapāṃścaiva devīṃ himavataḥ sutām //
LiPur, 1, 44, 39.2 marutāṃ ca sutā devī suyaśākhyā babhūva yā //
LiPur, 1, 63, 60.2 puṣpotkaṭā balākā ca sute mālyavataḥ smṛteḥ //
LiPur, 1, 63, 90.2 pṛthoḥ sutāyāṃ sambhūto bhadrastasyā bhavadvasuḥ //
LiPur, 1, 66, 64.1 devayānīmuśanasaḥ sutāṃ bhāryāmavāpa saḥ /
LiPur, 1, 69, 20.1 śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavāpa saḥ /
LiPur, 1, 69, 43.1 devakasya sutā patnī vasudevasya dhīmataḥ /
LiPur, 1, 69, 44.2 pauravī bāhlikasutā saṃpūjyāsītsurairapi //
LiPur, 1, 70, 283.1 svāyaṃbhuvasutāyāṃ tu prasūtyāṃ lokamātaraḥ /
LiPur, 1, 72, 118.1 bhayāddevaṃ nirīkṣyaiva devīṃ himavataḥ sutām /
LiPur, 1, 92, 33.2 sā cāpyenaṃ tuhinagirisutā śaṅkaraṃ devadevaṃ puṣpairdivyaiḥ śubhataratamair bhūṣayāmāsa bhaktyā //
LiPur, 1, 92, 126.2 pituste girirājasya śubhāṃ himavataḥ sutām //
LiPur, 2, 5, 56.1 keyaṃ rājanmahābhāgā kanyā surasutopamā /
LiPur, 2, 5, 59.2 rahasyāhūya dharmātmā mama dehi sutāmimām //
LiPur, 2, 5, 90.2 sutāṃ kamalapatrākṣīṃ prāha rājā yaśasvinīm //
Matsyapurāṇa
MPur, 4, 11.2 svasutopagamād brahmā śaśāpa kusumāyudham //
MPur, 5, 24.2 manoharā dharātputrānavāpātha hareḥ sutā //
MPur, 6, 22.2 pulomā kālakā caiva vaiśvānarasute hi te //
MPur, 11, 3.1 raivatasya sutā rājñī revataṃ suṣuve sutam /
MPur, 13, 11.1 saṃharantī kimuktāsau sutā vā brahmasūnunā /
MPur, 25, 18.1 devayānī ca dayitā sutā tasya mahātmanaḥ /
MPur, 27, 10.2 sutāhaṃ stūyamānasya dadato na tu gṛhṇataḥ //
MPur, 27, 28.2 tvarayā niryayau duḥkhānmārgamāṇaḥ sutāṃ vane //
MPur, 27, 34.1 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
MPur, 30, 9.3 śuko nāmāsuraguruḥ sutāṃ jānīhi tasya mām //
MPur, 30, 11.3 asurendrasutā subhūḥ paraṃ kautūhalaṃ hi me //
MPur, 30, 32.2 vṛto'nayā patirvīra sutayā tvaṃ mameṣṭayā /
MPur, 31, 2.1 devayānyāścānumate sutāṃ tāṃ vṛṣaparvaṇaḥ /
MPur, 44, 49.2 sṛñjayasya sute dve tu bāhyakāstu tadābhavan //
MPur, 45, 19.1 kaikeyasya sutā bhāryā daśa satrājitaḥ śubhāḥ /
MPur, 45, 26.1 vṛṣabhaḥ kāśirājasya sutāṃ bhāryāmavindata /
MPur, 46, 7.1 atha sakhyena vṛddhe'sau kuntibhoje sutāṃ dadau /
MPur, 48, 56.1 gamyāgamyaṃ na jānīṣe godharmātprārthayansutām /
MPur, 48, 95.1 lomapāda iti khyātastasya śāntā sutābhavat /
MPur, 70, 21.1 hutāśanasutāḥ sarvā bhavantyo'psarasaḥ purā /
MPur, 104, 19.1 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 108, 23.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 110, 5.1 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 116, 6.2 sutāṃ himavataḥ śreṣṭhāṃ cañcadvīcivirājitām //
MPur, 128, 50.1 nakṣatranāmnyaḥ kṣetreṣu dākṣāyaṇyaḥ sutāḥ smṛtāḥ /
MPur, 154, 60.2 śaṃkarasyābhavatpatnī satī dakṣasutā tu yā //
MPur, 154, 109.2 himaśailasutā devī svayaṃpūrvikayā tataḥ //
MPur, 154, 139.2 tataḥ punaruvācedaṃ vākyaṃ mātā sutāṃ tadā //
MPur, 154, 160.1 tvaṃ coktavānsutāyā me śarīre doṣasaṃgraham /
MPur, 154, 275.2 śarābhyāṃ saṃyutāṃ śailo gṛhītvā svasutāṃ tataḥ //
MPur, 154, 286.2 pāṇāvādāya hi sutāṃ gantumaicchatsvakaṃ puram //
MPur, 154, 299.2 anujñāya sutāṃ śailo jagāmāśu svamandiram //
MPur, 154, 397.1 jayatyasau dhanyataro himācalastadāśrayaṃ yasya sutā tapasyati /
MPur, 154, 415.2 varastasyāpi cāhūya sutā deyā hyayācataḥ //
MPur, 154, 500.2 tato bahutithe kāle sutakāmā gireḥ sutā //
MPur, 155, 17.2 satyaṃ sarvairavayavaiḥ sutāsi sadṛśī pituḥ //
MPur, 156, 8.1 umāpi piturudyānaṃ jagāmādrisutā drutam /
MPur, 158, 6.3 śaṃkarasyāsmi dayitā sutā tuhinabhūbhṛtaḥ //
MPur, 158, 11.3 nagasute śaraṇāgatavatsale tava nato'smi natārtivināśini //
MPur, 159, 8.2 sutāmasmai dadau śakro devaseneti viśrutām //
Viṣṇupurāṇa
ViPur, 1, 9, 145.2 kṣīrābdhau śrīr yathā jātā pūrvaṃ bhṛgusutā satī //
ViPur, 1, 10, 19.1 tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā /
ViPur, 1, 13, 12.1 sa mātāmahadoṣeṇa tena mṛtyoḥ sutātmajaḥ /
ViPur, 1, 15, 88.3 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm //
ViPur, 1, 21, 8.1 vaiśvānarasute cobhe pulomā kālakā tathā /
ViPur, 1, 21, 15.1 ṣaṭ sutāḥ sumahāsattvās tāmrāyāḥ parikīrtitāḥ /
ViPur, 2, 6, 12.1 snuṣāṃ sutāṃ cāpi gatvā mahājvāle nipātyate /
ViPur, 3, 18, 63.1 sāpi jātismarā jajñe kāśirājasutā śubhā /
ViPur, 4, 13, 63.1 satrājito 'pi mayāsyābhūtamalinam āropitam iti jātasaṃtrāsāt svasutāṃ satyabhāmāṃ bhagavate bhāryārthaṃ dadau //
ViPur, 5, 1, 5.1 devakasya sutāṃ pūrvaṃ vasudevo mahāmune /
ViPur, 5, 28, 4.2 madrarājasutā cānyā suśīlā śīlamaṇḍanā //
ViPur, 5, 32, 11.2 uṣā bāṇasutā vipra pārvatīṃ saha śambhunā /
ViPur, 5, 32, 17.1 bāṇasya mantrī kumbhāṇḍaḥ citralekhā ca tatsutā /
Yājñavalkyasmṛti
YāSmṛ, 3, 233.1 ācāryapatnīṃ svasutāṃ gacchaṃs tu gurutalpagaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 90.1 sutā jayantī tavīṣī tāviṣyuccaiḥśravā hayaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 12.1 yāḥ kardamasutāḥ proktā nava brahmarṣipatnayaḥ /
BhāgPur, 4, 1, 44.1 āyatiṃ niyatiṃ caiva sute merus tayor adāt /
BhāgPur, 4, 3, 13.1 kathaṃ sutāyāḥ pitṛgehakautukaṃ niśamya dehaḥ suravarya neṅgate /
BhāgPur, 4, 5, 9.2 yat paśyantīnāṃ duhitṝṇāṃ prajeśaḥ sutāṃ satīm avadadhyāvanāgām //
BhāgPur, 4, 7, 11.2 autkaṇṭhyād bāṣpakalayā saṃparetāṃ sutāṃ smaran //
BhāgPur, 10, 3, 51.2 sutaṃ yaśodāśayane nidhāya tatsutāmupādāya punargṛhānagāt //
BhāgPur, 10, 4, 8.1 tāṃ gṛhītvā caraṇayorjātamātrāṃ svasuḥ sutām /
Bhāratamañjarī
BhāMañj, 1, 238.2 kathayaitatkathaṃ tasya sutā tvaṃ brahmacāriṇaḥ //
BhāMañj, 1, 247.2 sāhaṃ kaṇvena muninā sutāvatparipālitā //
BhāMañj, 1, 249.2 sāpatnye vasudhāvadhvā yogyā rājñaḥ sutā hyasi //
BhāMañj, 1, 317.2 vṛṣaparvāṇamabhyetya sutā vṛttāntamabhyadhāt //
BhāMañj, 1, 321.2 tasyai sutāṃ dadau dāsīṃ dāsīśatapuraḥsarām //
BhāMañj, 1, 326.2 kṣatriyo 'haṃ munisute subhru tvāmarthaye katham //
BhāMañj, 1, 336.1 tacchrutvā bhūpatiḥ prāha dattvā śukraḥ sutāṃ purā /
BhāMañj, 1, 433.2 ahaṃ satyavatī nāma sutā dāśapateriti //
BhāMañj, 1, 498.1 sutāṃ gāndhārarājasya subalasya balīyasaḥ /
BhāMañj, 1, 501.1 atrāntare śūrasutāṃ vasudevānujāṃ nṛpaḥ /
BhāMañj, 1, 516.1 mādrīṃ ca madrarājasya sutāṃ lāvaṇyavāhinīm /
BhāMañj, 1, 582.2 iti śrutvā vacaḥ kuntyā madrarājasutāvadat //
BhāMañj, 1, 1020.1 savyasācī sa cejjīvedvīro mama sutāṃ paraḥ /
BhāMañj, 1, 1143.2 kṛṣṇā tava sutā rājannatra mā vimatiṃ kṛthāḥ //
BhāMañj, 1, 1254.1 tasya citrāṅgadāṃ nāma sutāṃ lāvaṇyaśālinīm /
BhāMañj, 5, 390.2 guṇakeśīṃ sutāṃ dātuṃ tvatpautrāya samīhate //
BhāMañj, 5, 435.1 so 'bravīdarthitastena śulkadeyāsti me sutā /
BhāMañj, 5, 633.2 kāśirājasutāmūce kiṃcidābhugnakandharaḥ //
BhāMañj, 5, 641.1 ajāyata sutāṃ pūrvaṃ drupadasyeśvarecchayā /
BhāMañj, 5, 644.1 vitīrṇāṃ kūṭaputrāya sutāṃ dāśārṇabhūpatiḥ /
BhāMañj, 12, 78.2 avaśyaṃ kṣatriyasute hantāhaṃ kila vidviṣām //
BhāMañj, 13, 397.2 vitatāra sutāṃ tasmai vibhavaṃ ca yathocitam //
BhāMañj, 13, 947.1 kathaṃ tava sutā deva ghore karmaṇi madvidhā /
BhāMañj, 13, 1377.2 apaśyatsuprabhāṃ nāma vadanyasya muneḥ sutām //
BhāMañj, 16, 4.1 api putraḥ sutā vāsyā bhaviṣyati munīśvarāḥ /
BhāMañj, 17, 12.2 rājanpāñcālarājasya suteyaṃ patitā bhuvi //
BhāMañj, 19, 24.2 ahaṃ vṛttiṃ vidhāsyāmi prajānāṃ tvatsutā satī //
Garuḍapurāṇa
GarPur, 1, 6, 10.2 upayeme samudrasya lavaṇasya sa vai sutām //
GarPur, 1, 6, 51.2 vaiśvānarasute cobhe pulomā kālakā tathā //
GarPur, 1, 6, 56.1 ṣaṭ sutāśca mahāsattvās tāmrāyāḥ parikīrtitāḥ /
GarPur, 1, 105, 11.1 ācāryapatnīṃ svasutāṃ gacchaṃstu gurutalpagaḥ /
GarPur, 1, 132, 17.1 kanyāṃ ca yuvatīṃ dṛṣṭvā kasmai deyā sutā mayā /
GarPur, 1, 138, 16.1 raivato revatasyāpi raivatādrevatī sutā /
GarPur, 1, 138, 51.2 sīradhvajo hrasvaromṇaḥ tasya sītābhavatsutā //
GarPur, 1, 139, 54.1 rājādhidevī śūrācca pṛthāṃ kunteḥ sutāmadāt /
GarPur, 1, 140, 39.2 vijayā vai reṇumatī pañcabhyastu sutāḥ kramāt //
GarPur, 1, 143, 7.1 ūrmilāṃ lakṣmaṇo vīro bharato māṇḍavīṃ sutām /
GarPur, 1, 143, 7.2 śatrughno vai kīrtimatīṃ kuśadhvajasute ubhe //
GarPur, 1, 145, 6.1 anyo vicitravīryo 'bhūtkāśīrājasutāpatiḥ /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 28.2 śulkena ye prayacchanti svasutāṃ lobhamohitāḥ /
Hitopadeśa
Hitop, 4, 142.2 prāleyādreḥ sutāyāḥ praṇayanivasatiś candramauliḥ sa yāvad yāval lakṣmīr murārer jalada iva taḍin mānase visphurantī /
Kathāsaritsāgara
KSS, 1, 1, 14.2 yadbhavānī sutābhāvaṃ trijagajjananī gatā //
KSS, 1, 3, 23.2 yajñadattasutāḥ sādhvyo nananduḥ phalitavratāḥ //
KSS, 1, 4, 4.2 upavarṣasutā seyamupakośeti so 'bravīt //
KSS, 1, 7, 60.1 kṛtavidyaṃ ca taṃ tatra dadarśa nṛpateḥ sutā /
KSS, 1, 7, 65.1 saṃjñāmetām ajānāno gūḍhāṃ rājasutākṛtām /
KSS, 1, 7, 71.1 sāpyaṣṭamīṃ samuddiśya tatra rājasutā yayau /
KSS, 1, 7, 101.1 tacchrutvā śāpabhītena rājñā tasmai nijā sutā /
KSS, 2, 1, 41.2 kṛtavarmā sutāṃ tasmai rājñe mūrtim ivaindavīm //
KSS, 2, 2, 50.1 aṅgulīyaṃ viṣaghnaṃ ca sāsmai daityasutā dadau /
KSS, 2, 2, 88.1 tatra kanyāṃ dadarśaikāṃ rājñaḥ śrībimbakeḥ sutām /
KSS, 2, 2, 92.2 tadehi tatra gacchāvo yatra rājasutā gatā //
KSS, 2, 2, 109.2 sāyaṃ rājasutāvāse pāyayitvā madhu nyadhāt //
KSS, 2, 2, 110.2 pracchannaṃ bhāvanikayā ninye rājasutā bahiḥ //
KSS, 2, 2, 112.2 tanmandire ca dagdhā sā kṣībā strī sutayā saha //
KSS, 2, 2, 144.2 astyasya sundarī nāma śabarādhipateḥ sutā //
KSS, 2, 2, 183.2 putra rājñaḥ sutāstyasya śūrasenasya kanyakā //
KSS, 2, 2, 194.1 tatraiva śūrasenasya sutāṃ tāṃ pariṇīya ca /
KSS, 2, 3, 11.1 gāndharvajñasya tasyaitāṃ sutāṃ śiṣyīkaromi ca /
KSS, 2, 3, 39.2 aṅgārakāsurasutāṃ śīghraṃ bhāryāmavāpsyasi //
KSS, 2, 3, 66.1 itthamāśvāsayāmāsa sa daityastāṃ nijāṃ sutām /
KSS, 2, 3, 73.1 ityuktvā pañcatāṃ prāpa sa daityaḥ so 'pi tatsutām /
KSS, 2, 3, 76.2 prāpsyasyananyasadṛśīṃ matprasādātsutāmiti //
KSS, 2, 4, 27.1 tato vāsavadattāṃ tāṃ sutāṃ tatraiva bhūpatiḥ /
KSS, 2, 4, 100.2 gṛhānmama nivarteta madīyāṃ ca sutāṃ bhaja //
KSS, 2, 4, 163.2 ahaṃ ca te 'tra jananī tanme dehi sutāphalam //
KSS, 2, 5, 4.1 sutāṃ ca dattvā saṃmānya tvāmayaṃ moktumicchati /
KSS, 3, 1, 22.1 nānyathā tāṃ sutāṃ rājñe dadāti magadhādhipaḥ /
KSS, 3, 1, 23.1 nāhaṃ vatseśvarāyaitāṃ dāsyāmyātmādhikāṃ sutām /
KSS, 3, 1, 53.2 nananda sa vaṇiksā ca tatsutā prāptasatpatiḥ //
KSS, 3, 1, 69.1 tatheti te dvijā gatvā tāṃ dṛṣṭvaiva vaṇiksutām /
KSS, 3, 2, 17.2 padmāvatīṃ rājasutāṃ vāryamāṇo 'pi rakṣibhiḥ //
KSS, 3, 2, 21.1 iyamāvantikā nāma rājaputrī sutā mama /
KSS, 3, 2, 37.1 sa tasya paricaryārthaṃ rājā kuntīṃ nijāṃ sutām /
KSS, 3, 2, 59.1 sa tadbuddhvaiva kālajño vatsarājāya tāṃ sutām /
KSS, 3, 2, 112.1 magadheśasutālābhāttava sāmrājyakāṅkṣiṇā /
KSS, 3, 3, 156.2 vigṛhya ca kathaṃ jahyājjīvitādadhikāṃ sutām //
KSS, 3, 4, 163.1 ādityasenanṛpateḥ sutāmānīya kanyakām /
KSS, 3, 4, 166.2 kathaṃ rājasutānena hanyate mayi jīvati //
KSS, 3, 4, 185.2 prāveśayadrājasutāṃ samāśvastāmuvāca ca //
KSS, 3, 4, 195.1 śuśrāva ca yathāvṛttaṃ sa tadrājasutāmukhāt /
KSS, 3, 4, 202.2 vidūṣakāya kṛtine sutāprāṇapradāyine //
KSS, 3, 4, 204.1 śrīruvāsāmbujaprītyā nūnaṃ rājasutākare /
KSS, 3, 4, 226.2 ityukte rājasutayā rājā tatra svayaṃ yayau //
KSS, 3, 4, 263.1 tato vimanasā rājñā bhūyo 'pyetena sā sutā /
KSS, 3, 4, 276.1 evaṃ tayā so 'nugataḥ sāyaṃ rājasutāgṛham /
KSS, 3, 4, 277.1 tatrāpaśyannṛpasutāṃ tāṃ yauvanamadoddhatām /
KSS, 3, 4, 285.2 svasutāntaḥpuradvāri sthitaśchinnacyuto bhujaḥ //
KSS, 3, 4, 296.2 tasmai nijadhanārdhaṃ ca svasutāṃ ca dadāmyaham //
KSS, 3, 4, 323.2 gantuṃ rājasutāvāsamiyeṣa priyasāhasaḥ //
KSS, 3, 4, 324.2 tanna rājasutāsadma tanmṛtyorvivṛtaṃ mukham //
KSS, 3, 4, 327.2 viveśa tatsutāvāsaṃ naktamarka ivānalam //
KSS, 3, 4, 336.1 yamadaṃṣṭrābhidhānasya mamābhūtāṃ sute ime /
KSS, 3, 4, 344.2 vibhavaiḥ saha śauryaikapatākāmiva tāṃ sutām //
KSS, 3, 4, 384.1 dattāṃ tena gṛhītvā ca tatsutāṃ tāṃ bhujārjitām /
KSS, 3, 4, 386.1 jahāra tasya ca sutāṃ vaṇijaḥ sa dhanaiḥ saha /
KSS, 3, 4, 388.1 tato rakṣorathārūḍhastāmānīya vaṇiksutām /
KSS, 3, 4, 391.1 tatra tāṃ devasenasya sutāṃ rājñaścirotsukām /
KSS, 3, 5, 17.2 pariṇītā samṛddhasya kasyāpi vaṇijaḥ sutā //
KSS, 4, 1, 34.1 ataś caṇḍamahāsenasutā devī narendra sā /
KSS, 4, 1, 59.2 dūradeśāntare 'pyasmai rājaputrāya tāṃ sutām //
KSS, 4, 1, 62.2 sa vaṇig vasudattas tāṃ nināya svagṛhaṃ sutām //
KSS, 4, 1, 74.1 tataḥ sā sattraśālāntaḥ praviveśa vaṇiksutā /
KSS, 4, 1, 90.1 so 'pi tacchvaśuro dṛṣṭvā svasutākarṇabhūṣaṇam /
KSS, 4, 2, 136.2 sutā manovatī nāma kanyā prāṇādhikapriyā //
KSS, 4, 2, 140.2 himācale gataś caitāṃ sutāṃ pṛṣṭhena vakṣyasi //
KSS, 4, 2, 141.1 yadā ca mānuṣeṇaiṣā sutā te pariṇeṣyate /
KSS, 5, 1, 27.1 tat kasmai dīyate hyeṣā mayā nṛpataye sutā /
KSS, 5, 1, 33.2 kanyakāntaḥpuraṃ gatvā tām avādīt tadā sutām //
KSS, 5, 1, 44.1 evaṃ tayokte sutayā sa rājā samacintayat /
KSS, 5, 1, 46.1 iti saṃcintya tatkālaṃ tathetyuktvā ca tāṃ sutām /
KSS, 5, 1, 58.2 acintayad rājasutāpradānākarṇanonmanāḥ //
KSS, 5, 1, 78.1 tataśca sā rājasutā janakaṃ nijagāda tam /
KSS, 5, 1, 155.1 asti tarhi sutā kanyā vinayasvāminīti me /
KSS, 5, 1, 161.1 tadaiva ca dadau tasmai sutāṃ kleśavivardhitām /
KSS, 5, 1, 203.1 ityuktaḥ sutayā rājā tayā kanakarekhayā /
KSS, 5, 1, 232.1 tacchrutvā dṛḍhaniścayāṃ vigaṇayañjātismarāṃ tāṃ sutāṃ nāsyāścānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam /
KSS, 5, 2, 28.1 vyajijñapacca kanakapurīṃ rājasutoditām /
KSS, 5, 2, 163.2 tad etasmai pravīrāya dadāmyetāṃ sutām aham //
KSS, 5, 2, 197.1 sa caikasyāṃ sutāyāṃ me jātāyāṃ daivataḥ patiḥ /
KSS, 5, 2, 198.2 pradattaṃ tena ca sukhaṃ sthitāsmi sasutādhunā //
KSS, 5, 2, 205.2 bhajasva me sutāṃ kiṃca gṛhāṇāparanūpuram //
KSS, 5, 2, 208.1 rakṣo'dhipasutāṃ tatra nāmnā vidyutprabhāṃ sa tām /
KSS, 5, 2, 263.1 tatra cāśokadattastāṃ rakṣaḥpatisutāṃ priyām /
KSS, 5, 3, 98.2 gatvā cānucarai rājā tatraivānāyayat sutām //
KSS, 5, 3, 100.2 vacmi rājasute tvaṃ tu vadaivaṃ mama kautukam //
KSS, 5, 3, 215.1 jagāda ca mahābhāga sutā yakṣapateraham /
KSS, 5, 3, 264.1 sā tam āha vayaṃ nātha vidyādharapateḥ sutāḥ /
KSS, 5, 3, 275.1 yā tatra kanakarekhā rājasutā subhaga vardhamānapure /
KSS, 5, 3, 277.1 yā tadanu bindurekhā rājasutā tatra dānavānītā /
KSS, 5, 3, 287.2 utpannabhāvinijanūtanacakravartiyuṣmatsutāṅghriyugadarśanasābhilāṣam //
KSS, 6, 1, 71.1 pāpe prayāhi mānuṣyaṃ prāpya cāyonijāṃ sutām /
KSS, 6, 2, 3.1 jajñe ca tasyā nacirād ananyasadṛśī sutā /
KSS, 6, 2, 50.1 phalaṃ yacca sutādānāt kutaḥ putrāt paratra tat /
KSS, 6, 2, 66.2 asūtānanyasadṛśīṃ dhṛtagarbhā satī sutām //
Mukundamālā
MukMā, 1, 25.1 dārā vārākaravarasutā te 'ṅgajo 'yaṃ viriñcaḥ stotā vedastava suragaṇo bhṛtyavargaḥ prasādaḥ /
Narmamālā
KṣNarm, 1, 148.2 tatprātiveśmikasutāḥ kulīnā jaguraṅganāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 593.0 etena mātulasutāvivāhaviṣaye vivādo'pi parāstaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 599.2 mātulasya sutāmūḍhvā mātṛgotrāṃ tathaiva ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 601.1 pitṛmātṛṣvasṛduhitaro mātulasutāśca dharmatastā bhaginyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 619.0 nanu brāhmādivivāhaviṣaye mātulasutāyā iva mātṛṣvasṛsutāyā api vivāhaḥ prāpnuyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 619.0 nanu brāhmādivivāhaviṣaye mātulasutāyā iva mātṛṣvasṛsutāyā api vivāhaḥ prāpnuyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 624.0 yadyapi mātulasutāpariṇayanam udīcyaśiṣṭagarhitaṃ tathāpi dākṣiṇātyaśiṣṭair ācaritatvena nāvigīto 'yam udīcyānāmācāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 627.0 mātṛṣvasuḥ sutāvivāhastu avigītena śiṣṭācāreṇa garhitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 628.0 mātulasutāvivāhasyānugrāhakāḥ śrutyādayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 650.0 evaṃ tṛtīye puruṣe saṃgacchāvahai ityādāvapi apūrvārthatvena mātulasutāṃ vivahed iti vidhiḥ kalpyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 652.0 smṛtayastu brāhmādiṣu sāpiṇḍyanirākaraṇena mātulasutāvivāhaprāpakatayā darśitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 654.0 kecittu āsurādiṣvapi deśaviśeṣeṇa mātulasutāvivāho dharmya iti manyante //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 676.0 tadevaṃ pūrvoktabrāhmādivivāhavyavasthayā deśabhedaviṣayavyavasthayā ca mātulasutāvivāhaḥ sapiṇḍām ityādiśāstrādeva siddhaḥ //
Skandapurāṇa
SkPur, 10, 29.3 mayā yadi sutā svā vai proktā tyaktāpi vā punaḥ /
SkPur, 11, 22.2 kanyā bhavitrī śailendra sutā te varavarṇinī /
SkPur, 12, 2.1 tataḥ pradakṣiṇaṃ kṛtvā brahmā vyāsa gireḥ sutām /
SkPur, 12, 27.2 evamuktvā tadā deva āpṛcchya himavatsutām /
SkPur, 13, 4.2 vṛṇuyātparameśānaṃ samakṣaṃ yena me sutā //
SkPur, 25, 24.1 tato marutsutā caiva ubhābhyāmapi coditā /
Śukasaptati
Śusa, 7, 10.4 dhūrto 'sau matsutālubdho dhanahīno bhavatyasau /
Śusa, 9, 1.2 tato rājā prātardvijasutām āhūya bālapaṇḍitāṃ prāha tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi /
Śusa, 9, 4.10 mantriṇo dvijasutāyāśca mukhamavalokya kimidamityavādīt /
Śusa, 9, 4.13 atha dvijasutāpuṣpahāsāvapi bhītahṛṣṭau svaṃ svaṃ gṛhaṃ jagmatuḥ /
Śusa, 11, 20.1 virañcirapi kāmārtaṃ svasutāmabhilāṣukaḥ /
Śusa, 23, 42.9 tato veśyāmātāpi atiśayena bhītā mātaṅgīṃ pratijagāda imāṃ matsutāṃ rakṣa rakṣa /
Bhāvaprakāśa
BhPr, 6, 8, 34.0 dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 85.1 tatpatnī cāpi sañjātā gorāṣṭrādhipateḥ sutā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 1.2 dṛṣṭvā bhogisutāṃ ramyāṃ vāsukir vyamucadyataḥ /
Haribhaktivilāsa
HBhVil, 5, 98.1 udyatpradyotanaśataruciṃ taptahemāvadānaṃ pārśvadvandve jaladhisutayā viśvadhātryā ca juṣṭam /
Kokilasaṃdeśa
KokSam, 1, 47.2 svātī nāma kṣitipatisutā sevituṃ devamasyāḥ svairālāpaistava pika girāṃ kāpi śikṣā bhavitrī //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 9.1 mātaraṃ yadi gacchet tu bhaginīṃ svasutāṃ tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 15.3 dāsyāmi svāṃ sutāṃ śubhrāṃ gamyatāṃ dvijapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 33, 32.1 prārthito 'yaṃ mayā rājā sutāṃ dātuṃ na cecchati /
SkPur (Rkh), Revākhaṇḍa, 33, 33.1 yadi me svasutāṃ rājā dadāti paramārcitām /
SkPur (Rkh), Revākhaṇḍa, 33, 36.1 tenoktāḥ svasutāṃ cet tu rājā me dātum icchati /
SkPur (Rkh), Revākhaṇḍa, 33, 37.1 evaṃ jñātvā mahārāja svasutāṃ dātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 35, 11.2 prārthayāmi mahābhāga sutāṃ tvaṃ dātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 35, 12.2 rāvaṇāya sutā dattā pūjayitvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 6.2 jñātvā prajāpatir dakṣo bhāryārthe svasutāṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 56, 20.1 vidhavāṃ tāṃ sutāṃ dṛṣṭvā rājā śokasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 9.2 svasutāṃ pradadau rājanmudā viśravase nṛpa //
SkPur (Rkh), Revākhaṇḍa, 198, 53.2 ātmānaṃ bhasmasātkṛtvā prāleyādrestataḥ sutā //
SkPur (Rkh), Revākhaṇḍa, 226, 5.2 purā bhānumatīṃ bhānuḥ sutāṃ smaraśarārditaḥ //