Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā

Mahābhārata
MBh, 1, 177, 5.2 ete gāndhārarājasya sutāḥ sarve samāgatāḥ //
MBh, 13, 82, 36.1 mānuṣeṣu ca kurvāṇāḥ prajāḥ karma sutāstava /
Rāmāyaṇa
Rām, Bā, 31, 17.1 kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama /
Agnipurāṇa
AgniPur, 19, 4.1 bahuputrastha viduṣaś catasro vidyutaḥ sutāḥ /
AgniPur, 19, 14.2 tāmrāyāḥ ṣaṭ sutāḥ syuś ca kākī śvenī ca bhāsyapi //
Harivaṃśa
HV, 3, 81.1 ṣaṭ sutāḥ sumahāsattvās tāmrāyāḥ parikīrtitāḥ /
Matsyapurāṇa
MPur, 45, 19.1 kaikeyasya sutā bhāryā daśa satrājitaḥ śubhāḥ /
MPur, 70, 21.1 hutāśanasutāḥ sarvā bhavantyo'psarasaḥ purā /
MPur, 128, 50.1 nakṣatranāmnyaḥ kṣetreṣu dākṣāyaṇyaḥ sutāḥ smṛtāḥ /
Viṣṇupurāṇa
ViPur, 1, 21, 15.1 ṣaṭ sutāḥ sumahāsattvās tāmrāyāḥ parikīrtitāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 12.1 yāḥ kardamasutāḥ proktā nava brahmarṣipatnayaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 56.1 ṣaṭ sutāśca mahāsattvās tāmrāyāḥ parikīrtitāḥ /
GarPur, 1, 140, 39.2 vijayā vai reṇumatī pañcabhyastu sutāḥ kramāt //
Kathāsaritsāgara
KSS, 1, 3, 23.2 yajñadattasutāḥ sādhvyo nananduḥ phalitavratāḥ //
KSS, 5, 3, 264.1 sā tam āha vayaṃ nātha vidyādharapateḥ sutāḥ /
Narmamālā
KṣNarm, 1, 148.2 tatprātiveśmikasutāḥ kulīnā jaguraṅganāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 601.1 pitṛmātṛṣvasṛduhitaro mātulasutāśca dharmatastā bhaginyaḥ /