Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 36, 29.1 gṛhītvā kṣīram ekāhnā sukumāravapus tadā /
Rām, Ay, 52, 7.1 sukumāryā tapasvinyā sumantra saha sītayā /
Rām, Ay, 55, 4.1 sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā /
Rām, Ay, 58, 26.2 kiṃ nu nāliṅgase putra sukumāra vaco vada //
Rām, Ay, 71, 14.1 sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā /
Rām, Ay, 81, 2.1 sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ /
Rām, Ay, 82, 15.2 sukumārī satī duḥkhaṃ na vijānāti maithilī //
Rām, Ay, 95, 37.2 sukumārās tathaivānye padbhir eva narā yayuḥ //
Rām, Ār, 12, 3.1 eṣā hi sukumārī ca duḥkhaiś ca na vimānitā /
Rām, Ār, 15, 28.1 atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ /
Rām, Ār, 16, 6.2 sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam //
Rām, Ār, 18, 11.1 taruṇau rūpasampannau sukumārau mahābalau /
Rām, Ār, 56, 12.1 sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī /
Rām, Ki, 52, 9.1 tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ /
Rām, Su, 17, 16.1 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām /
Rām, Yu, 82, 7.1 sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam /
Rām, Yu, 109, 5.2 sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ //