Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa

Carakasaṃhitā
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Mahābhārata
MBh, 1, 125, 22.1 sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ /
MBh, 4, 38, 1.3 sukumāraṃ samājñātaṃ saṃgrāme nātikovidam //
Rāmāyaṇa
Rām, Ay, 71, 14.1 sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā /
Rām, Ār, 16, 6.2 sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam //
Rām, Yu, 82, 7.1 sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam /
Suśrutasaṃhitā
Su, Cik., 31, 37.1 sukumāraṃ kṛśaṃ vṛddhaṃ śiśuṃ snehadviṣaṃ tathā /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Bhāgavatapurāṇa
BhāgPur, 11, 14, 42.1 sukumāram abhidhyāyet sarvāṅgeṣu mano dadhat /