Occurrences

Atharvaprāyaścittāni
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 2, 6, 1.2 vedābhigupto brahmaṇā parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokam /
AVPr, 2, 6, 1.4 saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehi //
Gopathabrāhmaṇa
GB, 1, 5, 24, 2.2 yasmai vedāḥ prasṛtāḥ somabinduyuktā vahanti sukṛtām u lokam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 6.2 samindriyeṇa manasāhamāgāṃ brahmaṇā guptaḥ sukṛtā kṛtena /
Jaiminīyabrāhmaṇa
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
Kauśikasūtra
KauśS, 13, 33, 2.2 vedābhigupto brahmaṇā parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokān /
KauśS, 13, 33, 2.4 saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehi /
Maitrāyaṇīsaṃhitā
MS, 2, 12, 6, 3.1 narāśaṃso agniḥ sukṛd devaḥ savitā viśvavāraḥ /
Taittirīyasaṃhitā
TS, 5, 4, 1, 30.0 sukṛtāṃ vā etāni jyotīṃṣi yan nakṣatrāṇi //
Vaitānasūtra
VaitS, 1, 2, 1.2 nākasya pṛṣṭhe svarge loke yajamāno astu saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy oṃ bhūr bhuvaḥ svar janad o3ṃ praṇayeti yathāsvaram anujānāti /
VaitS, 2, 2, 1.6 tasya pade prathamaṃ jyotir ādadhe sa mā vahāti sukṛtāṃ yatra lokaḥ /
Vārāhagṛhyasūtra
VārGS, 16, 7.4 añjanti vipraṃ sukṛtaṃ na gobhir yad dampatī sumanasā kṛṇoṣi /
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
Ṛgveda
ṚV, 1, 182, 1.2 dhiyañjinvā dhiṣṇyā viśpalāvasū divo napātā sukṛte śucivratā //
ṚV, 6, 70, 2.1 asaścantī bhūridhāre payasvatī ghṛtaṃ duhāte sukṛte śucivrate /
ṚV, 7, 9, 1.2 dadhāti ketum ubhayasya jantor havyā deveṣu draviṇaṃ sukṛtsu //
ṚV, 7, 79, 3.2 vi divo devī duhitā dadhāty aṅgirastamā sukṛte vasūni //
ṚV, 9, 73, 1.2 trīn sa mūrdhno asuraś cakra ārabhe satyasya nāvaḥ sukṛtam apīparan //
Mahābhārata
MBh, 3, 1, 36.2 sukṛtānena me tuṣṭiḥ satkāraś ca bhaviṣyati //
Rāmāyaṇa
Rām, Su, 6, 7.2 haṃsapravekair iva vāhyamānaṃ śriyā yutaṃ khe sukṛtāṃ vimānam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 211, 2.1 dvijān sukṛtpaṇān devaḥ kuṣṭhī bhūtvā yayāca ha /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 36.2 jātavedo vahasva enaṃ sukṛtāṃ yatra lokaḥ /