Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 1.5 aparimitānāṃ parimitāḥ saṃnahye sukṛtāya kam /
Jaiminīyabrāhmaṇa
JB, 1, 14, 6.0 ā māṃ prāṇā viśantu bhūyase sukṛtāyeti //
JB, 1, 345, 2.0 samānāya vā ete yajñāya samānāya sukṛtāya samārabhya dīkṣante //
Kauśikasūtra
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 7, 9, 5.1 karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālya //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 4.5 agner anuvratā bhūtvā saṃnahye sukṛtāya kam //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
Taittirīyasaṃhitā
TS, 1, 1, 10, 1.5 āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃ nahye sukṛtāya kam /
Vārāhagṛhyasūtra
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 21.2 agner anuvratā bhūtvā saṃnahye sukṛtāya kam /
Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /