Occurrences

Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakyupaniṣad
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Viṣṇusmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasahṛdayatantra
Rasaratnasamuccaya
Rasārṇava
Śyainikaśāstra
Haribhaktivilāsa
Mugdhāvabodhinī

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 27.3 sukṛtāṃśān vā eṣa vikrīṇīte yaḥ paṇamāno duhitaraṃ dadāti //
Gopathabrāhmaṇa
GB, 1, 2, 6, 12.0 iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
GB, 1, 2, 6, 13.0 tasmād brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇī mā māyam iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 14, 6.1 sa etam eva sukṛtarasam praviśati /
Kauṣītakyupaniṣad
KU, 1, 4.8 tat sukṛtaduṣkṛte dhunute /
KU, 1, 4.11 tad yathā rathena dhāvayan rathacakre paryavekṣetaivam ahorātre paryavekṣata evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni /
Āpastambadharmasūtra
ĀpDhS, 1, 20, 12.0 manuṣyān rasān rāgān gandhān annaṃ carma gavāṃ vaśāṃ śleṣmodake tokmakiṇve pippalimarīce dhānyaṃ māṃsam āyudhaṃ sukṛtāśāṃ ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 4, 11.0 tat sukṛtaduṣkṛte dhunuvāte //
ŚāṅkhĀ, 3, 4, 13.0 tad yathā rathena dhāvayan rathacakre paryavekṣeta evam ahorātre paryavekṣeta evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni //
Mahābhārata
MBh, 1, 33, 27.1 apare tvabruvaṃstatra nāgāḥ sukṛtakāriṇaḥ /
MBh, 1, 38, 8.4 narāḥ sukṛtakalyāṇā ātmanaḥ priyakāṅkṣiṇaḥ //
MBh, 1, 57, 68.86 dakṣiṇābandha ityukte ubhe sukṛtaduṣkṛte /
MBh, 3, 83, 89.2 ṛṣibhir devakalpaiś ca śritāni sukṛtaiṣibhiḥ //
MBh, 5, 95, 7.2 maraṇaṃ pratigacchanti bhoktuṃ sukṛtaduṣkṛtam //
MBh, 6, BhaGī 2, 50.1 buddhiyukto jahātīha ubhe sukṛtaduṣkṛte /
MBh, 12, 149, 34.2 mārgeṇānyena gacchanti tyaktvā sukṛtaduṣkṛte //
MBh, 12, 279, 18.2 sukṛtakṣayād duṣkṛtaṃ ca tad viddhi manujādhipa //
MBh, 12, 316, 32.2 pārakyam adhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛtam //
MBh, 12, 344, 10.2 yathopadiṣṭaṃ bhujagendrasaṃśrayaṃ jagāma kāle sukṛtaikaniścayaḥ //
MBh, 14, 36, 12.2 svapnaḥ stambho bhayaṃ lobhaḥ śokaḥ sukṛtadūṣaṇam //
Manusmṛti
ManuS, 3, 37.2 brāhmīputraḥ sukṛtakṛn mocayaty enasaḥ pitṝn //
Rāmāyaṇa
Rām, Ār, 70, 27.1 yatra te sukṛtātmāno viharanti maharṣayaḥ /
Rām, Ki, 39, 14.2 bhavān asmaddhite yuktaḥ sukṛtārtho 'rthavittamaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 237.2 arthakālabalāpekṣair agnyambusukṛtādibhiḥ //
Liṅgapurāṇa
LiPur, 1, 61, 2.1 cīrṇena sukṛteneha sukṛtānte grahāśrayāḥ /
LiPur, 1, 61, 12.2 gṛhāṇyetāni sarvāṇi jyotīṃṣi sukṛtātmanām //
LiPur, 1, 88, 32.2 tathā sukṛtakarmā tu phalaṃ svarge samaśnute //
Matsyapurāṇa
MPur, 128, 34.1 asmāllokādamuṃ lokaṃ tīrṇānāṃ sukṛtātmanām /
Meghadūta
Megh, Pūrvameghaḥ, 17.2 na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 218.2 arthakālabalāpekṣam agnyambusukṛtādibhiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 7, 4.0 sā ca sādhakasya phalābhidhānād atidānādiṣvityucyate na pūrvakṛtasukṛtadānavivakṣayā //
PABh zu PāśupSūtra, 3, 10, 3.0 yasmādavamānādibhiḥ pāpapāpmanāṃ kṣaye śuddhiḥ sukṛtādāne ca vṛddhirbhavati //
Viṣṇusmṛti
ViSmṛ, 3, 28.1 rājā ca prajābhyaḥ sukṛtaduṣkṛtebhyaḥ ṣaṣṭhāṃśabhāk //
ViSmṛ, 8, 26.1 jananamaraṇāntare kṛtasukṛtahāniś ca //
Śatakatraya
ŚTr, 3, 41.2 śaraccandrajyotsnādhavalagaganābhogasubhagāṃ nayante ye rātriṃ sukṛtacayacintaikaśaraṇāḥ //
Bhāratamañjarī
BhāMañj, 6, 88.1 tadeva vihitaṃ kiṃcitpuṃsāṃ sukṛtaduṣkṛtam /
BhāMañj, 13, 1118.1 karmamūlaṃ niśamyātha nṛṇāṃ sukṛtaduṣkṛtam /
BhāMañj, 13, 1551.2 bhāsvarābharaṇasmerānnarānsukṛtaśālinaḥ //
BhāMañj, 13, 1559.1 gopradā eva golokaṃ prayānti sukṛtojjvalāḥ /
Garuḍapurāṇa
GarPur, 1, 23, 27.1 yat kiṃcit kriyate karma sadā sukṛtaduṣkṛtam /
GarPur, 1, 83, 21.1 etena kiṃ na paryāptaṃ nṝṇāṃ sukṛtakāriṇām /
Gītagovinda
GītGov, 5, 21.2 taḍit iva pīte rativiparīte rājasi sukṛtavipāke //
GītGov, 5, 27.2 pramuditahṛdayam harim atisadayam namata sukṛtakamanīyam //
GītGov, 7, 9.2 kāpi harim anubhavati kṛtasukṛtakāminī //
GītGov, 11, 54.2 praṇamata hṛdi suciram vinidhāya harim sukṛtodayasāram //
Kathāsaritsāgara
KSS, 6, 1, 99.2 acintyaṃ hi phalaṃ sūte sadyaḥ sukṛtapādapaḥ //
Rasahṛdayatantra
RHT, 1, 8.1 sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
Rasaratnasamuccaya
RRS, 1, 37.1 sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
Rasārṇava
RArṇ, 1, 45.2 prayānti narakaṃ sarve chittvā sukṛtasaṃcayam //
Śyainikaśāstra
Śyainikaśāstra, 1, 15.2 jantoḥ sukṛtapuñjena tadā sannyāsamācaret //
Haribhaktivilāsa
HBhVil, 4, 263.1 pāpaṃ sukṛtarūpaṃ tu jāyate tasya dehinaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 2.0 idaṃ sukṛtaphalaṃ suvihitakarmaphalam idaṃ kiyat sukṛte śubhānvaye janma svatantrā dhīḥ svādhīnabuddhir ityarthaḥ //