Occurrences

Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bodhicaryāvatāra
Harivaṃśa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 15, 4.0 sa yad asmāl lokād evaṃvit praiti tasya prāṇena saha sukṛtam utkrāmati śarīreṇa saha duṣkṛtaṃ hīyate //
Kauśikasūtra
KauśS, 2, 8, 6.0 sahaiva nau sukṛtaṃ saha duṣkṛtam iti brahmā brūyāt //
KauśS, 2, 8, 7.0 yo duṣkṛtaṃ karavat tasya duṣkṛtaṃ sukṛtaṃ nau saheti //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 3, 5.0 sūktaṃ ca me sukṛtaṃ ca me //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 7.6 yad evaiṣāṃ sukṛtaṃ yā rāddhiḥ /
Vasiṣṭhadharmasūtra
VasDhS, 8, 6.2 sukṛtaṃ tasya yat kiṃcit sarvam ādāya gacchati //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 7.4 so 'syaiṣa sva eva yajño bhavati svaṃ sukṛtam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 18, 1.1 grīṣmo hemanta uta vā vasantaḥ śarad varṣāḥ sukṛtaṃ no astu /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 1.3 teṣāṃ tathā śrāmyatāṃ sukṛtaṃ kṣīyate /
Mahābhārata
MBh, 1, 43, 15.1 kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na vā /
MBh, 1, 57, 68.7 sa cintayāmāsa muniḥ kiṃ kṛtaṃ sukṛtaṃ bhavet /
MBh, 1, 67, 25.3 na bhayaṃ vidyate bhadre mā śucaḥ sukṛtaṃ kṛtam //
MBh, 1, 68, 1.18 kariṣyāmīti kartavyaṃ tadā te sukṛtaṃ bhavet /
MBh, 1, 104, 12.4 ekāgrā cintayāmāsa kiṃ kṛtvā sukṛtaṃ bhavet //
MBh, 1, 134, 15.1 śilpibhiḥ sukṛtaṃ hyāptair vinītair veśmakarmaṇi /
MBh, 1, 134, 17.4 ācāryaiḥ sukṛtaṃ gūḍhair duryodhanavaśānugaiḥ //
MBh, 1, 145, 15.2 tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet //
MBh, 1, 185, 19.5 kṛtaṃ hi tat syāt sukṛtaṃ mamedaṃ yaśaśca puṇyaṃ ca hitaṃ tad etat //
MBh, 5, 8, 25.2 sukṛtaṃ te kṛtaṃ rājan prahṛṣṭenāntarātmanā /
MBh, 5, 111, 11.2 sukṛtaṃ duṣkṛtaṃ vā tvaṃ māhātmyāt kṣantum arhasi //
MBh, 9, 41, 24.2 cintayāmāsa kauravya kiṃ kṛtaṃ sukṛtaṃ bhavet //
MBh, 12, 83, 57.1 yathā syād duṣkṛto daṇḍo yathā ca sukṛtaṃ kṛtam /
MBh, 12, 128, 4.2 jīvitaṃ cārthahetor vā tatra kiṃ sukṛtaṃ bhavet //
MBh, 12, 136, 166.2 śivaṃ dhyāyasva me 'trasthaḥ sukṛtaṃ smaryate yadi //
MBh, 12, 269, 14.2 sukṛtaṃ duṣkṛtaṃ cobhe nānurudhyeta karmaṇi //
MBh, 12, 279, 17.1 kadācit sukṛtaṃ tāta kūṭastham iva tiṣṭhati /
MBh, 12, 314, 11.3 kiṃ nvatra sukṛtaṃ kāryaṃ bhaved iti vicintayan //
MBh, 12, 316, 35.2 sukṛtaṃ duṣkṛtaṃ ca tvā yāsyantam anuyāsyati //
MBh, 13, 9, 4.2 etasminn antare yad yat sukṛtaṃ tasya bhārata /
MBh, 13, 23, 16.3 bhuktaṃ brāhmaṇakāmāya kathaṃ tat sukṛtaṃ bhavet //
Manusmṛti
ManuS, 7, 95.1 yac cāsya sukṛtaṃ kiṃcid amutrārtham upārjitam /
Rāmāyaṇa
Rām, Ay, 51, 26.2 uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā //
Rām, Ay, 53, 18.1 sūta yady asti te kiṃcin mayāpi sukṛtaṃ kṛtam /
Rām, Ay, 58, 1.2 ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet //
Rām, Ay, 103, 29.2 yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam //
Rām, Yu, 6, 4.2 ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet //
Amarakośa
AKośa, 1, 150.2 syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ //
Bodhicaryāvatāra
BoCA, 5, 44.1 evaṃ hi sukṛtaṃ sarvamanyathā nobhayaṃ bhavet /
Harivaṃśa
HV, 16, 37.1 yady asti sukṛtaṃ kiṃcit tapo vā niyamo 'pi vā /
Matsyapurāṇa
MPur, 65, 4.1 akṣayā saṃtatistasyāstasyāṃ sukṛtamakṣayam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 12, 5.0 anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati //
PABh zu PāśupSūtra, 3, 14, 6.0 anenānṛtābhiyogena yat teṣāṃ sukṛtaṃ tadasyāgacchati //
PABh zu PāśupSūtra, 3, 15, 6.0 anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati asyāpi yat pāpaṃ tat teṣāṃ gacchatyeva //
PABh zu PāśupSūtra, 4, 11, 3.0 iṣṭaṃ ca pūrtaṃ ceṣṭāpūrtam tatra yan mantrapūrvakeṇa vidhinā dattaṃ hutaṃ stutyādiniṣpannaṃ sukṛtaṃ tad iṣṭam //
Viṣṇusmṛti
ViSmṛ, 20, 31.1 sukṛtaṃ duṣkṛtaṃ cobhau sahāyau yasya gacchataḥ /
Śatakatraya
ŚTr, 1, 102.2 kṛtsnā ca bhūr bhavati sannidhiratnapūrṇā yasyāsti pūrvasukṛtaṃ vipulaṃ narasya //
Bhāratamañjarī
BhāMañj, 17, 25.1 yadyasti sukṛtaṃ kiṃcinmama tena sureśvara /
Garuḍapurāṇa
GarPur, 1, 23, 29.1 yatkṛtaṃ yatkariṣyāmi tatsarvaṃ sukṛtaṃ tava /
GarPur, 1, 108, 28.1 saktiḥ sutoke sukṛtaṃ kṛtaghne śatiṃ ca vahnau haime /
GarPur, 1, 115, 75.2 vṛthā dānaṃ samṛddhasya nīcasya sukṛtaṃ vṛthā //
Hitopadeśa
Hitop, 1, 4.3 utthāyotthāya boddhavyaṃ kim adya sukṛtaṃ kṛtam /
Skandapurāṇa
SkPur, 13, 5.1 tadeva sukṛtaṃ ślāghyaṃ mamābhyudayasaṃmatam /
Haribhaktivilāsa
HBhVil, 4, 370.2 teṣāṃ ca yāvat sukṛtaṃ duṣkṛtaṃ syān na saṃśayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 37, 20.1 sukṛtaṃ duṣkṛtaṃ vā 'pi tatra tīrthe 'kṣayaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 49, 44.1 tudakṣayaṃ phalaṃ tatra sukṛtaṃ duṣkṛtaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 146, 29.2 yeṣāṃ dattamupasthāyi sukṛtaṃ vāpi duṣkṛtam //