Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Kūrmapurāṇa
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Nibandhasaṃgraha
Rasamañjarī
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 19, 45.2 nirmalāḥ svargam āyānti santaḥ sukṛtino yathā //
Carakasaṃhitā
Ca, Sū., 8, 33.1 parān sukṛtino lokān puṇyakarmā prapadyate /
Mahābhārata
MBh, 1, 143, 27.8 yathā ca sukṛtī svarge modate 'psarasā saha /
MBh, 1, 213, 53.2 vijahrur amarāvāse narāḥ sukṛtino yathā //
MBh, 3, 43, 35.1 ete sukṛtinaḥ pārtha sveṣu dhiṣṇyeṣvavasthitāḥ /
MBh, 3, 80, 96.2 brahmalokam avāpnoti sukṛtī virajā naraḥ //
MBh, 3, 87, 14.2 puṣkareṣu kuruśreṣṭha gāthāṃ sukṛtināṃ vara //
MBh, 3, 244, 16.2 tad vanaṃ bharataśreṣṭhāḥ svargaṃ sukṛtino yathā //
MBh, 3, 247, 32.2 nākaloke sukṛtināṃ guṇās tvayutaśo nṛṇām //
MBh, 6, BhaGī 7, 16.1 caturvidhā bhajante māṃ janāḥ sukṛtino 'rjuna /
MBh, 7, 8, 31.2 sa satyasaṃdhaḥ sukṛtī śrīkāmair nihataḥ katham //
MBh, 12, 279, 11.2 sukṛtī vindati sukhaṃ prāpya dehakṣayaṃ naraḥ //
MBh, 12, 309, 27.1 rājā dharmaparaḥ sadā śubhagoptā samīkṣya sukṛtināṃ dadhāti lokān /
MBh, 12, 334, 15.2 vidadhāti nityam ajito 'tibalo gatim ātmagāṃ sukṛtinām ṛṣīṇām //
MBh, 13, 80, 17.2 te vai sukṛtinaḥ proktāḥ sarvadānapradāśca te /
MBh, 13, 105, 1.2 eko lokaḥ sukṛtināṃ sarve tvāho pitāmaha /
MBh, 13, 123, 11.2 annadānaiḥ sukṛtinaḥ pratipadyanti laukikāḥ //
Manusmṛti
ManuS, 8, 318.2 nirmalāḥ svargam āyānti santaḥ sukṛtino yathā //
Rāmāyaṇa
Rām, Ki, 18, 30.2 nirmalāḥ svargam āyānti santaḥ sukṛtino yathā //
Amaruśataka
AmaruŚ, 1, 4.2 hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko 'yaṃ mugdhe tvayādya vilokyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 82.2 tayānantaram evāsau sukṛtī samprayujyate //
Kāvyālaṃkāra
KāvyAl, 1, 7.2 tāvat kilāyam adhyāste sukṛtī vaibudhaṃ padam //
Kūrmapurāṇa
KūPur, 2, 39, 24.2 te mṛtāḥ svargamāyānti santaḥ sukṛtino yathā //
Śatakatraya
ŚTr, 2, 90.2 śuciḥ saudhotsaṅgaḥ pratanu vasanaṃ paṅkajadṛśo nidāghartāvetad vilasati labhante sukṛtinaḥ //
Bhāratamañjarī
BhāMañj, 1, 1112.2 diṣṭyā ca yuṣmatsaṃbandhaḥ prāptaḥ sukṛtinā mayā //
BhāMañj, 6, 24.2 sthānaṃ sukṛtināṃ yatra vikhyātā gaṇḍikā iti //
BhāMañj, 13, 618.1 sā tamūce sukṛtino na prayānti viṣaṇṇatām /
BhāMañj, 13, 1707.1 annadānaiḥ sukṛtinaḥ prayātāḥ paramaṃ padam /
Hitopadeśa
Hitop, 1, 201.9 āstāṃ mānasatuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdhacūḍāmaṇiḥ //
Kathāsaritsāgara
KSS, 4, 2, 255.1 tair eva cārthyamānaḥ sukṛtī jīmūtavāhanaḥ sa tataḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 5.1 sa nāma sukṛtī loke kulaṃ tena hy alaṃkṛtam /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 27.0 sukṛtiphalabhoktṛtvaṃ śayīteti sukṛtiphalabhoktṛtvaṃ tena ādhidaivikāḥ darśayannāha divā ityamuṃ sraṣṭetyādi ityamuṃ sraṣṭetyādi svāpaniṣedhaḥ //
Rasamañjarī
RMañj, 1, 3.4 tenāvalokya vidhivad vividhaprabandhān ārambhate sukṛtinā rasamañjarīyam //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 23.3 pātā sukṛtināṃ tvaṃ hi śāstā duṣkṛtināṃ bhava //
GokPurS, 10, 27.2 śikṣakaḥ pāpināṃ nityaṃ rakṣant sukṛtiśālinām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 65.1 snātvā dattvā yathānyāyaṃ tatrāpi sukṛtī bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 91.2 yaiḥ kṛtaiḥ svargamāyānti sukṛtinyaḥ striyo yathā //
SkPur (Rkh), Revākhaṇḍa, 149, 19.1 sa eva sukṛtī tena labdhaṃ janmataroḥ phalam /