Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 31.2 graheṣvanuguṇeṣvekadoṣamārgo navaḥ sukhaḥ //
AHS, Sū., 3, 13.1 navam annaṃ vasāṃ tailaṃ śaucakārye sukhodakam /
AHS, Sū., 8, 2.2 mātrāpramāṇaṃ nirdiṣṭaṃ sukhaṃ yāvad vijīryati //
AHS, Sū., 25, 21.2 dvicchidraṃ gostanākāraṃ tadvaktravivṛtau sukham //
AHS, Sū., 28, 42.2 śuktena vā sukhoṣṇena mṛte kledaharo vidhiḥ //
AHS, Sū., 29, 37.2 aśitaṃ mātrayā kāle pathyaṃ yāti jarāṃ sukham //
AHS, Sū., 29, 68.2 chinnasnāyusiro 'pyāśu sukhaṃ saṃrohati vraṇaḥ //
AHS, Sū., 30, 24.2 śikharī sukhanirvāpyo na viṣyandī na cātiruk //
AHS, Śār., 1, 49.1 vyādhīṃścāsyā mṛdusukhairatīkṣṇairauṣadhair jayet /
AHS, Śār., 2, 46.2 ūrdhvaṃ caturbhyo māsebhyaḥ sā krameṇa sukhāni ca //
AHS, Śār., 5, 48.1 śuddhavaiḍūryavimalā susnigdhā toyajā sukhā /
AHS, Śār., 6, 39.1 vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ /
AHS, Nidānasthāna, 7, 55.2 arśāṃsi sukhasādhyāni na cirotpatitāni ca //
AHS, Nidānasthāna, 9, 10.1 tadvyapāyāt sukhaṃ mehed acchaṃ gomedakopamam /
AHS, Nidānasthāna, 9, 15.2 āśrayopacayālpatvād grahaṇāharaṇe sukhāḥ //
AHS, Cikitsitasthāna, 1, 141.2 tenābhyañjyāt sukhoṣṇena taiḥ supiṣṭaiśca lepayet //
AHS, Cikitsitasthāna, 2, 1.4 raktapittaṃ sukhe kāle sādhayen nirupadravam //
AHS, Cikitsitasthāna, 4, 15.1 svedayet sasitākṣīrasukhoṣṇasnehasecanaiḥ /
AHS, Cikitsitasthāna, 4, 32.1 bhārgīśuṇṭhyau sukhāmbhobhiḥ kṣāraṃ vā maricānvitam /
AHS, Cikitsitasthāna, 5, 38.2 sukhodakānupānaṃ ca sasarpiṣkaṃ guḍaudanam //
AHS, Cikitsitasthāna, 5, 77.2 uttīrṇaṃ miśrakaiḥ snehair bhūyo 'bhyaktaṃ sukhaiḥ karaiḥ //
AHS, Cikitsitasthāna, 5, 82.1 snāyād ṛtusukhais toyair jīvanīyopasādhitaiḥ /
AHS, Cikitsitasthāna, 6, 26.1 pibet sukhoṣṇaṃ saviḍaṃ gulmānāhārtijicca tat /
AHS, Cikitsitasthāna, 6, 51.1 sailāyavānakakaṇāyavakṣārāt sukhāmbunā /
AHS, Cikitsitasthāna, 6, 54.1 sukhodakānupānaśca lehaḥ kaphavikārahā /
AHS, Cikitsitasthāna, 7, 65.1 anirdeśyasukhāsvādā svayaṃvedyaiva yā param /
AHS, Cikitsitasthāna, 10, 31.2 eteṣām auṣadhānāṃ vā pibeccūrṇaṃ sukhāmbunā //
AHS, Cikitsitasthāna, 10, 62.1 sukhāmbupītaṃ taccūrṇaṃ balavarṇāgnivardhanam /
AHS, Cikitsitasthāna, 11, 37.2 sukhāmbhasā vā triphalāṃ piṣṭāṃ saindhavasaṃyutām //
AHS, Cikitsitasthāna, 13, 22.2 asamyag vahati klede varuṇādiṃ sukhāmbhasā //
AHS, Cikitsitasthāna, 14, 88.1 śleṣmagulmam ayaḥpātraiḥ sukhoṣṇaiḥ svedayet tataḥ /
AHS, Cikitsitasthāna, 15, 23.2 dāḍimatriphalāmāṃsarasamūtrasukhodakaiḥ //
AHS, Cikitsitasthāna, 16, 11.2 pītvā taccūrṇam ambhobhiḥ sukhair lihyāt tato madhu //
AHS, Cikitsitasthāna, 17, 27.2 vṛddhyarddhihastikarṇaiśca sukhoṣṇair lepanaṃ hitam //
AHS, Cikitsitasthāna, 17, 35.2 praleponmardane yuñjyāt sukhoṣṇā mūtrakalkitāḥ //
AHS, Cikitsitasthāna, 17, 39.1 ajājipāṭhāghanapañcakolavyāghrīrajanyaḥ sukhatoyapītāḥ /
AHS, Cikitsitasthāna, 18, 25.1 sukhoṣṇayā pradihyād vā piṣṭayā kṛṣṇagandhayā /
AHS, Cikitsitasthāna, 20, 19.2 utkleśitakṛmikaphe śarvarīṃ tāṃ sukhoṣite //
AHS, Cikitsitasthāna, 21, 14.2 sukhāmbunā ṣaḍdharaṇaṃ vacādiṃ vā prayojayet //
AHS, Cikitsitasthāna, 21, 48.1 āḍhyavāte sukhāmbhobhiḥ peyaḥ ṣaḍdharaṇo 'thavā /
AHS, Cikitsitasthāna, 22, 27.2 sparśaśītāḥ sukhasparśā ghnanti dāhaṃ rujaṃ klamam //
AHS, Kalpasiddhisthāna, 1, 15.2 ā darvīlepanāt siddhaṃ līḍhvā pracchardayet sukham //
AHS, Kalpasiddhisthāna, 1, 18.2 vamenmaṇḍarasādīnāṃ tṛpto jighran sukhaṃ sukhī //
AHS, Kalpasiddhisthāna, 1, 38.2 te sukhāmbho'nupānāḥ syuḥ pittoṣmasahite kaphe //
AHS, Kalpasiddhisthāna, 2, 3.2 trivṛdākhyaṃ varataraṃ nirapāyaṃ sukhaṃ tayoḥ //
AHS, Kalpasiddhisthāna, 2, 35.1 caturvarṣe sukhaṃ bāle yāvad dvādaśavārṣike /
AHS, Kalpasiddhisthāna, 4, 2.2 kalkair guḍakṣaudraghṛtaiḥ satailair yuktaḥ sukhoṣṇo lavaṇānvitaśca //
AHS, Kalpasiddhisthāna, 4, 27.1 nirvyāpado bahuphalān balapuṣṭikarān sukhān /
AHS, Kalpasiddhisthāna, 4, 40.2 vastiḥ sukhoṣṇo māṃsāgnibalaśukravivardhanaḥ //
AHS, Kalpasiddhisthāna, 4, 71.1 uṣṇārtānāṃ śītāñchītārtānāṃ tathā sukhoṣṇāṃśca /
AHS, Utt., 3, 45.1 purāṇasarpiṣābhyaktaṃ pariṣiktaṃ sukhāmbunā /
AHS, Utt., 14, 26.1 ajākṣīrayutair lepaḥ sukhoṣṇaḥ śarmakṛt param /
AHS, Utt., 18, 62.2 nāḍībhyām utkṣiped antaḥ sukhocchvāsapravṛttaye //
AHS, Utt., 22, 31.2 sukhoṣṇo ghṛtamaṇḍo 'nu tailaṃ vā kavaḍagrahaḥ //
AHS, Utt., 23, 19.2 avyavasthitaśītoṣṇasukhā śāmyatyataḥ param //
AHS, Utt., 27, 14.1 paṭṭaiḥ prabhūtasarpirbhiḥ veṣṭayitvā sukhaistataḥ /
AHS, Utt., 27, 19.2 sukhoṣṇaṃ vāvacāryaṃ syāccakratailaṃ vijānatā //
AHS, Utt., 37, 33.1 lepaḥ sukhoṣṇaśca hitaḥ piṇyāko gomayo 'pi vā /
AHS, Utt., 39, 157.1 pītāśvagandhā payasārdhamāsaṃ ghṛtena tailena sukhāmbunā vā /
AHS, Utt., 40, 37.1 sevyāḥ sarvendriyasukhā dharmakalpadrumāṅkurāḥ /
AHS, Utt., 40, 44.1 dṛṣṭisukhā vividhā tarujātiḥ śrotrasukhaḥ kalakokilanādaḥ /
AHS, Utt., 40, 44.1 dṛṣṭisukhā vividhā tarujātiḥ śrotrasukhaḥ kalakokilanādaḥ /
AHS, Utt., 40, 44.2 aṅgasukhartuvaśena vibhūṣā cittasukhaḥ sakalaḥ parivāraḥ //