Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 20, 3.1 takṣan nāsatyābhyām parijmānaṃ sukhaṃ ratham /
ṚV, 1, 49, 2.1 supeśasaṃ sukhaṃ rathaṃ yam adhyasthā uṣas tvam /
ṚV, 1, 120, 11.2 somapeyaṃ sukho rathaḥ //
ṚV, 3, 35, 4.2 sthiraṃ rathaṃ sukham indrādhitiṣṭhan prajānan vidvāṁ upa yāhi somam //
ṚV, 3, 41, 9.1 arvāñcaṃ tvā sukhe rathe vahatām indra keśinā /
ṚV, 5, 5, 3.2 sukhai rathebhir ūtaye //
ṚV, 5, 30, 1.1 kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām /
ṚV, 5, 60, 2.1 ā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu /
ṚV, 5, 63, 5.1 rathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā gaviṣṭiṣu /
ṚV, 8, 58, 3.1 jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadam bhūrivāram /
ṚV, 9, 112, 4.1 aśvo voᄆhā sukhaṃ rathaṃ hasanām upamantriṇaḥ /
ṚV, 10, 75, 9.1 sukhaṃ rathaṃ yuyuje sindhur aśvinaṃ tena vājaṃ saniṣad asminn ājau /