Occurrences

Kāṭhakagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Ayurvedarasāyana

Kāṭhakagṛhyasūtra
KāṭhGS, 41, 11.2 prāṇāpānābhyāṃ balam ābhajantī sukhā devī subhagā mekhaleyam /
Carakasaṃhitā
Ca, Sū., 13, 40.1 parihāre sukhā caiṣā mātrā snehanabṛṃhaṇī /
Ca, Sū., 21, 29.1 svapno harṣaḥ sukhā śayyā manaso nirvṛtiḥ śamaḥ /
Mahābhārata
MBh, 2, 11, 10.1 susukhā sā sabhā rājanna śītā na ca gharmadā /
MBh, 12, 81, 34.1 ajñātitā nātisukhā nāvajñeyāstvataḥ param /
MBh, 12, 171, 26.1 īhā dhanasya na sukhā labdhvā cintā ca bhūyasī /
Rāmāyaṇa
Rām, Ay, 6, 14.2 manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ //
Rām, Ay, 42, 14.2 pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ /
Rām, Ay, 45, 2.1 iyaṃ tāta sukhā śayyā tvadartham upakalpitā /
Rām, Ay, 80, 3.1 iyaṃ tāta sukhā śayyā tvadartham upakalpitā /
Rām, Ay, 82, 15.1 manye bhartuḥ sukhā śayyā yena bālā tapasvinī /
Rām, Ay, 83, 7.1 sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam /
Rām, Ay, 86, 3.1 kaccid atra sukhā rātris tavāsmadviṣaye gatā /
Rām, Su, 38, 11.1 ghoro rākṣasarājo 'yaṃ dṛṣṭiśca na sukhā mayi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 48.1 śuddhavaiḍūryavimalā susnigdhā toyajā sukhā /
AHS, Utt., 23, 19.2 avyavasthitaśītoṣṇasukhā śāmyatyataḥ param //
AHS, Utt., 40, 44.1 dṛṣṭisukhā vividhā tarujātiḥ śrotrasukhaḥ kalakokilanādaḥ /
Matsyapurāṇa
MPur, 161, 44.1 susukhā na ca duḥkhā sā na śītā na ca gharmadā /
Suśrutasaṃhitā
Su, Cik., 24, 78.2 āsyā varṇakaphasthaulyasaukumāryakarī sukhā //
Su, Cik., 32, 6.3 sukhā sarvāṅgagā hy eṣā na ca kliśnāti mānavam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 7.1 hrasvā peyā sukhā sā hi parihāre'nuvartate /