Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 5, 36.2 kṣemaṃ sukhaṃ yaśaścaiva dharmaputrāś ca tāsu vai //
LiPur, 1, 9, 29.2 lokeṣvālokya yogena yogavitparamaṃ sukham //
LiPur, 1, 10, 7.2 varṇāśrameṣu yuktasya svargādisukhakāriṇaḥ //
LiPur, 1, 20, 29.3 vibhurmanaḥ kartumiyeṣa cāśu sukhaṃ prasupto'hamiti pracintya //
LiPur, 1, 20, 89.1 alpabhūtaṃ sukhaṃ svarge duḥkhāni narake tathā /
LiPur, 1, 40, 84.1 sukhamāyurbalaṃ rūpaṃ dharmo'rthaḥ kāma eva ca /
LiPur, 1, 43, 22.2 saṃsārasya svabhāvo'yaṃ sukhaṃ duḥkhaṃ punaḥ punaḥ //
LiPur, 1, 46, 47.1 sukhamāyuḥ svarūpaṃ ca balaṃ dharmo dvijottamāḥ /
LiPur, 1, 46, 49.1 prajāpateś ca rudrasya bhāvāmṛtasukhotkaṭāḥ //
LiPur, 1, 47, 14.1 teṣāṃ svabhāvataḥ siddhiḥ sukhaprāyā hyayatnataḥ /
LiPur, 1, 52, 20.2 anāmayā hyaśokāś ca nityaṃ sukhaniṣeviṇaḥ //
LiPur, 1, 64, 54.1 sukhaṃ ca duḥkhamabhavadadṛśyantyāstathā dvijāḥ /
LiPur, 1, 65, 140.2 avedanīya āvedyaḥ sarvagaś ca sukhāvahaḥ //
LiPur, 1, 67, 21.1 yo'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham /
LiPur, 1, 67, 23.2 yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham //
LiPur, 1, 67, 23.2 yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham //
LiPur, 1, 67, 24.1 tṛṣṇākṣayasukhasyaitatkalāṃ nārhati ṣoḍaśīm /
LiPur, 1, 70, 148.1 te sukhaprītibahulā bahirantaś ca saṃvṛtāḥ /
LiPur, 1, 70, 185.1 tato'sṛjacca saṃkalpaṃ dharmaṃ caiva sukhāvaham /
LiPur, 1, 70, 297.2 kṣemaḥ śāntisutaścāpi sukhaṃ siddhervyajāyata //
LiPur, 1, 75, 17.1 nāsti kriyā ca lokeṣu sukhaṃ duḥkhaṃ vicārataḥ /
LiPur, 1, 77, 28.1 karma kuryādyadi sukhaṃ labdhvā cāpi pramodate /
LiPur, 1, 85, 31.1 mantraṃ mukhasukhoccāryam aśeṣārthaprasādhakam /
LiPur, 1, 86, 35.2 kṣudvyādheḥ parihārārthaṃ na sukhāyānnamucyate //
LiPur, 1, 86, 36.1 yathetareṣāṃ rogāṇāmauṣadhaṃ na sukhāya tat /
LiPur, 1, 86, 43.2 dṛṣṭam evāsukhaṃ tasmāt tyajataḥ sukhamuttamam //
LiPur, 1, 88, 20.2 trailokye sarvabhūtānāṃ sukhaduḥkhaṃ pravartate //
LiPur, 1, 88, 34.1 brahma eva hi seveta brahmaiva hi paraṃ sukham /
LiPur, 1, 88, 35.1 bhūyo mṛtyuvaśaṃ yāti tasmānmokṣaḥ paraṃ sukham /
LiPur, 1, 91, 40.2 kāmaṃ vitarkaṃ prītiṃ ca sukhaduḥkhe ubhe tathā //
LiPur, 1, 91, 57.2 upāsyaṃ hi prayatnena śāśvataṃ sukhamicchatā //
LiPur, 1, 96, 17.3 jagatsukhāya bhagavann avatīrṇo'si mādhava //
LiPur, 2, 9, 41.1 sukhaduḥkhair asaṃspṛśyaḥ kālatritayavartibhiḥ /
LiPur, 2, 19, 19.2 sāraṃ sarveśvaraṃ devamārādhyaṃ paramaṃ sukham //
LiPur, 2, 19, 28.1 prabhūte vimale sāre hyādhāre parame sukhe /