Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa

Buddhacarita
BCar, 1, 76.2 mohena vā kāmasukhairmadādvā yo naiṣṭhikaṃ śroṣyati nāsya dharmam //
Carakasaṃhitā
Ca, Cik., 2, 3, 24.2 gṛhaśayyāsanasukhair vāsobhirahataiḥ priyaiḥ //
Mahābhārata
MBh, 12, 183, 6.1 śārīrair mānasair duḥkhaiḥ sukhaiś cāpy asukhodayaiḥ /
MBh, 12, 220, 85.1 yānyeva puruṣaḥ kurvan sukhaiḥ kālena yujyate /
MBh, 13, 27, 100.2 abhigatajanavatsalā hi gaṅgā bhajati yunakti sukhaiśca bhaktimantam //
Rāmāyaṇa
Rām, Ay, 42, 6.2 putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam //
Saundarānanda
SaundĀ, 18, 60.2 manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya //
Bodhicaryāvatāra
BoCA, 1, 29.2 tṛptiṃ pūrvasukhaiḥ kuryātsarvāḥ pīḍāśchinatti ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 26.2 ātmānaṃ ca bhavannāthaṃ yojayāmi sukhair iti //
Daśakumāracarita
DKCar, 2, 8, 130.0 tadantaḥpureṣu cāmī bhinnavṛtteṣu mandratrāsā bahusukhairavartanta //
Matsyapurāṇa
MPur, 47, 120.2 gātrasaṃvāhanaiḥ kāle sevamānā tvacaḥ sukhaiḥ /