Occurrences

Atharvaveda (Śaunaka)
Pañcaviṃśabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Kathāsaritsāgara
Narmamālā
Rasaratnākara
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Atharvaveda (Śaunaka)
AVŚ, 5, 14, 13.1 agnir ivaitu pratikūlam anukūlam ivodakam /
Pañcaviṃśabrāhmaṇa
PB, 12, 7, 4.0 yad ato 'nyā pratipatsyāt pratikūlaṃ vānukūlaṃ vā syāt //
Buddhacarita
BCar, 1, 6.2 dhyānānukūlāṃ vijanāmiyeṣa tasyāṃ nivāsāya nṛpaṃ babhāṣe //
Carakasaṃhitā
Ca, Śār., 8, 7.0 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohed vāmapādena strī //
Ca, Śār., 8, 9.4 saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 39.2 karṇe cāsyā mantramimamanukūlā strī japet /
Ca, Indr., 12, 81.1 śraddadhāno 'nukūlaśca prabhūtadravyasaṃgrahaḥ /
Ca, Cik., 4, 109.2 mano'nukūlāḥ śiśirāśca sarvāḥ kathāḥ saraktaṃ śamayanti pittam //
Lalitavistara
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 84, 4.3 santo 'satāṃ nānuvartanti caitad yathā ātmaiṣām anukūlavādī //
MBh, 1, 137, 17.4 vāyunā cānukūlena tūrṇaṃ pāram avāpnuvan /
MBh, 1, 143, 19.7 nityānukūlayā bhūtvā kartavyaṃ śobhanaṃ tvayā /
MBh, 1, 197, 29.6 daivānukūlāḥ kaunteyā daivaṃ teṣāṃ parāyaṇam /
MBh, 3, 2, 11.2 kathābhiś cānukūlābhiḥ saha raṃsyāmahe vane //
MBh, 3, 95, 11.2 ugram ātiṣṭhata tapaḥ saha patnyānukūlayā //
MBh, 3, 113, 22.2 śāntā cainaṃ paryacarad yathāvat khe rohiṇī somam ivānukūlā //
MBh, 3, 116, 3.2 āśramasthas tayā sārdhaṃ tapas tepe 'nukūlayā //
MBh, 3, 188, 86.2 bhaviṣyati punar daivam anukūlaṃ yadṛcchayā //
MBh, 3, 204, 24.1 anukūlāḥ kathā vacmi vipriyaṃ parivarjayan /
MBh, 3, 224, 1.3 kathābhir anukūlābhiḥ sahāsitvā janārdanaḥ //
MBh, 3, 281, 30.2 mano'nukūlaṃ budhabuddhivardhanaṃ tvayāham ukto vacanaṃ hitāśrayam /
MBh, 3, 281, 50.2 yathā yathā bhāṣasi dharmasaṃhitaṃ mano'nukūlaṃ supadaṃ mahārthavat /
MBh, 4, 4, 19.1 anukūlo bhaveccāsya sarvārtheṣu kathāsu ca /
MBh, 5, 30, 33.2 yathā ca vaḥ syuḥ patayo 'nukūlās tathā vṛttim ātmanaḥ sthāpayadhvam //
MBh, 5, 30, 35.2 kalyāṇā vaḥ santu patayo 'nukūlā yūyaṃ patīnāṃ bhavatānukūlāḥ //
MBh, 5, 30, 35.2 kalyāṇā vaḥ santu patayo 'nukūlā yūyaṃ patīnāṃ bhavatānukūlāḥ //
MBh, 5, 93, 49.3 dharma etān ārujati yathā nadyanukūlajān //
MBh, 6, 13, 25.2 vāgbhir mano'nukūlābhiḥ pūjayanto janādhipa //
MBh, 6, 19, 15.3 apūjayaṃstadā vāgbhir anukūlābhir āhave //
MBh, 10, 3, 19.2 dākṣyaṃ vaiśye ca śūdre ca sarvavarṇānukūlatām //
MBh, 12, 195, 22.2 mano 'nuvartanti parāvarāṇi jalaukasaḥ srota ivānukūlam //
MBh, 12, 221, 41.2 anukūlāśca kāryeṣu guruvṛddhopasevinaḥ //
MBh, 12, 223, 12.2 mano'nukūlavādī ca tasmāt sarvatra pūjitaḥ //
MBh, 12, 284, 21.1 mano'nukūlāḥ pramadā rūpavatyaḥ sahasraśaḥ /
MBh, 12, 315, 17.1 etanmano'nukūlaṃ me bhavān arhati bhāṣitum /
MBh, 12, 323, 21.1 meror uttarabhāge tu kṣīrodasyānukūlataḥ /
MBh, 12, 327, 22.2 nārāyaṇaprasādena kṣīrodasyānukūlataḥ //
MBh, 12, 343, 11.1 śeṣānnabhoktā vacanānukūlo hitārjavotkṛṣṭakṛtākṛtajñaḥ /
MBh, 13, 10, 22.1 anukūlāḥ kathāḥ kṛtvā yathāvat paryapṛcchata /
MBh, 13, 10, 39.2 kathābhir anukūlābhī rājānam abhirāmayat //
MBh, 13, 44, 4.1 āvāhyam āvahed evaṃ yo dadyād anukūlataḥ /
MBh, 13, 44, 31.2 alaṃkṛtvā vahasveti yo dadyād anukūlataḥ //
MBh, 13, 44, 54.1 anukūlām anuvaṃśāṃ bhrātrā dattām upāgnikām /
MBh, 13, 135, 50.2 anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ //
Rāmāyaṇa
Rām, Bā, 3, 3.1 janma rāmasya sumahad vīryaṃ sarvānukūlatām /
Rām, Ay, 23, 24.2 anukūlatayā śakyaṃ samīpe tasya vartitum //
Rām, Ay, 27, 32.1 anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ /
Rām, Ay, 89, 16.2 tvaṃ cānukūlā vaidehi prītiṃ janayatho mama //
Rām, Ār, 11, 3.2 anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ //
Rām, Ki, 48, 12.2 hitaṃ caivānukūlaṃ ca kriyatām asya bhāṣitam //
Rām, Ki, 52, 33.1 śrutvāṅgadasyāpi vaco 'nukūlam ūcuś ca sarve harayaḥ pratītāḥ /
Rām, Su, 32, 26.2 śrotrānukūlair vacanaistadā tāṃ saṃpraharṣayat //
Rām, Yu, 44, 35.2 hanūmān sattvasampanno yathārham anukūlataḥ //
Rām, Utt, 65, 5.2 mantriṇo naigamāścaiva yathārham anukūlataḥ //
Saundarānanda
SaundĀ, 5, 15.2 kleśānukūlaṃ viṣayātmakaṃ ca nandaṃ yatastaṃ munirācakarṣa //
SaundĀ, 6, 44.2 athāparā tāṃ manaso 'nukūlaṃ kālopapannaṃ praṇayāduvāca //
SaundĀ, 10, 20.2 karṇānukūlānavataṃsakāṃśca pratyarthibhūtāniva kuṇḍalānām //
SaundĀ, 15, 37.1 anukūlaṃ pravartante jñātiṣu jñātayo yadā /
SaundĀ, 16, 86.1 etānyaraṇyānyabhitaḥ śivāni yogānukūlānyajaneritāni /
SaundĀ, 17, 5.1 tataḥ sa tattvaṃ nikhilaṃ cikīrṣurmokṣānukūlāṃśca vidhīṃścikīrṣan /
SaundĀ, 17, 10.1 sa tadvighātāya nimittamanyad yogānukūlaṃ kuśalaṃ prapede /
Śvetāśvataropaniṣad
ŚvetU, 2, 10.2 mano'nukūle na tu cakṣupīḍane guhānivātāśrayaṇe prayojayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 69.2 mano'nukūlā viṣayāḥ kāmaṃ nidrāsukhapradāḥ //
AHS, Śār., 6, 37.1 gopateranukūlasya svanas tadvad gavām api /
AHS, Śār., 6, 72.1 śraddadhāno 'nukūlaśca prabhūtadravyasaṃgrahaḥ /
AHS, Cikitsitasthāna, 5, 14.1 kalpayeccānukūlo 'sya tenānnaṃ śuci yatnavān /
AHS, Cikitsitasthāna, 6, 22.1 anukūlopacāreṇa yāti dviṣṭārthajā śamam /
AHS, Kalpasiddhisthāna, 2, 63.2 madyena taistaiśca mano'nukūlair yuktāni deyāni virecanāni //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 73.2 svāmicittānukūlaiva vṛttir āsthīyatām iti //
BKŚS, 5, 106.2 anukūlasavitṛādigrahasūcitasaṃpadam //
BKŚS, 7, 80.2 yuktasac cānukūlaṃ ca vacaḥ kasmai na rocate //
BKŚS, 9, 3.1 anukūlaṃ prasarpantaṃ praśaṃsantaś ca gomukham /
BKŚS, 11, 73.1 atha buddhvānukūlaṃ mām iyam anvarthavedinam /
BKŚS, 11, 102.1 itīmām anukūlābhir vāgbhir āśvāsya gomukhaḥ /
BKŚS, 19, 109.1 anukūlamahāvegasamīrapreritena saḥ /
Daśakumāracarita
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 2, 4, 92.0 yuvatijanānukūlaḥ paścimo vidhiranujñātavyaḥ iti //
DKCar, 2, 5, 17.1 punar ananukūlasparśaduḥkhāyattagātraḥ prābudhye //
DKCar, 2, 6, 74.1 tatraiva copasṛtya rājaputro nirabhimānamanukūlābhiḥ kathābhirmāmanuvartamāno muhūrtamāsta //
DKCar, 2, 6, 95.1 durvārā tu sā naur ananukūlavātanunnā dūramabhipatya kamapi dvīpaṃ nibiḍam āśliṣṭavatī //
Divyāvadāna
Divyāv, 5, 26.0 gaccha asya rājñaḥ kaccidanukūlaṃ bhāṣitaṃ kṛtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti //
Divyāv, 18, 33.1 vahanaṃ pūrayitvā te 'nukūlaṃ jambudvīpābhimukhena vāyunā samprasthitāḥ //
Harivaṃśa
HV, 8, 33.1 anukūlaṃ tu te deva yadi syān mama tan matam /
Kirātārjunīya
Kir, 1, 5.2 sadānukūleṣu hi kurvate ratiṃ nṛpeṣv amātyeṣu ca sarvasampadaḥ //
Kir, 6, 25.1 anukūlapātinam acaṇḍagatiṃ kiratā sugandhim abhitaḥ pavanam /
Kir, 12, 43.1 anukūlam asya ca vicintya gaṇapatibhir āttavigrahaiḥ /
Kir, 14, 36.1 anādaropāttadhṛtaikasāyakaṃ jaye 'nukūle suhṛdīva saspṛham /
Kāmasūtra
KāSū, 1, 4, 11.2 daivasikīṃ ca yātrāṃ tatrānubhūya kukkuṭayuddhadyūtaiḥ prekṣābhir anukūlaiśca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ /
KāSū, 3, 1, 5.3 viśeṣataśca kanyāmātur anukūlāṃstadātvāyatiyuktān darśayeyuḥ //
KāSū, 3, 2, 16.1 saṃstutā cet sakhīm anukūlām ubhayato 'pi visrabdhāṃ tām antarā kṛtvā kathāṃ yojayet /
KāSū, 3, 4, 42.2 anukūlaṃ ca vaśyaṃ ca tasya kuryāt parigraham //
Laṅkāvatārasūtra
LAS, 2, 136.2 tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate /
Liṅgapurāṇa
LiPur, 2, 20, 30.1 ārjavā mārdavāḥ svasthā anukūlāḥ priyaṃvadāḥ /
Matsyapurāṇa
MPur, 47, 120.1 gīrbhiścaivānukūlābhiḥ stuvatī valgubhāṣiṇī /
MPur, 47, 120.3 vratacaryānukūlābhiruvāsa bahulāḥ samāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 10.1 mandaṃ mandaṃ nudati pavanaścānukūlo yathā tvāṃ vāmaścāyaṃ nadati madhuraṃ cātakaste sagandhaḥ /
Megh, Pūrvameghaḥ, 33.2 yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ śiprāvātaḥ priyatama iva prārthanācāṭukāraḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 95.1 anukūlām avāgduṣṭāṃ dakṣāṃ sādhvīṃ prajāvatīm /
Nāṭyaśāstra
NāṭŚ, 2, 36.1 muhūrtenānukūlena tithyā sukaraṇena ca /
NāṭŚ, 2, 47.1 muhūrtenānukūlena tithyā sukaraṇena ca /
Suśrutasaṃhitā
Su, Sū., 19, 7.1 tasmin suhṛdbhir anukūlaiḥ priyaṃvadair upāsyamāno yatheṣṭamāsīta //
Su, Sū., 19, 8.2 āśvāsayanto bahuśastvanukūlāḥ priyaṃvadāḥ //
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Sū., 19, 26.1 saṃpadādyanukūlābhiḥ kathābhiḥ prītamānasaḥ /
Su, Sū., 29, 41.1 mṛduḥ śīto 'nukūlaś ca sugandhiścānilaḥ śubhaḥ /
Su, Utt., 47, 63.2 mlānaṃ pratāntamanasaṃ manaso 'nukūlāḥ pīnastanorujaghanā haricandanāṅgyaḥ //
Tantrākhyāyikā
TAkhy, 2, 14.1 tato 'haṃ gaṅgādvāraprayāgavārāṇasyādiṣv anukūlapratikūlaṃ jāhnavīm anu paryaṭan kiṃ bahunā kṛtsnaṃ mahīmaṇḍalaṃ samudraparyantam avalokitavān //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.6 adveṣī vākcittānukūlaḥ priyaṃ satyaṃ vadati /
Viṣṇupurāṇa
ViPur, 4, 2, 68.2 mano'nukūlabhakṣyabhojyānulepanavastrabhūṣaṇādibhogopabhogā mṛdūni śayanāni sarvasaṃpatsamavetam etad gārhasthyam /
Śatakatraya
ŚTr, 3, 100.1 mahāśayyā pṛthvī vipulam upadhānaṃ bhujalatāṃ vitānaṃ cākāśaṃ vyajanam anukūlo 'yam anilaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 11.6 durlabhaḥ saddharme tadanukūlaḥ prayatno manuṣyaloke iti //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 21.2 karṇāntareṣu kakubhadrumamañjarībhir icchānukūlaracitān avataṃsakāṃśca //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 8.1 krūro 'py anukūlasthaḥ śasto lagne śubho 'pi vāniṣṭaḥ /
Ṭikanikayātrā, 7, 10.2 sūryādibhir anukūlais tad udayavargaiś ca tatsiddhiḥ //
Ṭikanikayātrā, 7, 15.1 yāyibhir anukūlasthair yānaṃ paurair vigṛhya cāsīnam /
Ṭikanikayātrā, 8, 1.1 ayanānukūlagamanaṃ hitam arkendvor dvayor asaṃpattau /
Ṭikanikayātrā, 8, 9.1 evaṃvidhe 'pi yāyād yadi śukre candrajo 'nukūlasthaḥ /
Ṭikanikayātrā, 8, 10.2 anukūle ca digīśe gatavyaṃ kaṇṭhakopagate //
Ṭikanikayātrā, 9, 18.1 mṛdur anukūlaḥ snigdhapavanaḥ tadvad vīnāś ca śasyante /
Abhidhānacintāmaṇi
AbhCint, 1, 62.2 drumānatirdundubhināda uccakairvāto 'nukūlaḥ śakunāḥ pradakṣiṇāḥ //
AbhCint, 1, 64.1 kratūnāmindriyārthānāmanukūlatvamityamī /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 25.1 athābhidhehyaṅga mano'nukūlaṃ prabhāṣase bhāgavatapradhānaḥ /
BhāgPur, 3, 9, 20.2 antarjale 'hikaśipusparśānukūlāṃ bhīmormimālini janasya sukhaṃ vivṛṇvan //
BhāgPur, 11, 7, 69.1 anurūpānukūlā ca yasya me patidevatā /
BhāgPur, 11, 20, 17.2 mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā //
Bhāratamañjarī
BhāMañj, 1, 574.2 dhatte niṣedhaviṣaye paramānubandhamājñā hi kāmanṛpateranukūlavāmā //
Garuḍapurāṇa
GarPur, 1, 109, 44.1 mano'nukūlāḥ pramadā rūpavatyaḥ svalaṃkṛtāḥ /
GarPur, 1, 110, 24.2 sānukūle tu daive śaṃ puṃsaḥ sarvatra jāyate //
GarPur, 1, 142, 15.1 lakṣmaṇenānukūlena hyayodhyāṃ svapurīṃ gataḥ /
Gītagovinda
GītGov, 1, 48.2 cāru cucumba nitambavatī dayitam pulakaiḥ anukūle /
GītGov, 2, 21.1 prathamasamāgamalajjitayā paṭucāṭuśataiḥ anukūlam /
GītGov, 12, 6.1 vadanasudhānidhigalitam amṛtamiva racaya vacanam anukūlam /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 12.0 paṭhitvā paṭhanānukūlavyāpāraṃ kṛtvā sthitasya yatra vivāhyā kanyā dhanakrītī bhavati sa vivāho mānuṣaḥ //
Kathāsaritsāgara
KSS, 3, 4, 406.1 ityanukūle daive bhajati nijaṃ sattvam eva dhīrāṇām /
Narmamālā
KṣNarm, 2, 72.2 bhūyasā yāti māṃsena yaḥ kṣipramanukūlatām //
Rasaratnākara
RRĀ, Ras.kh., 1, 12.1 kākinīṃ strīṃ bhajen nityaṃ svānukūlāṃ suyauvanām /
Āryāsaptaśatī
Āsapt, 1, 47.1 akalitaśabdālaṅkṛtir anukūlā skhalipadaniveśāpi /
Āsapt, 2, 2.1 ativatsalā suśīlā sevācaturā mano'nukūlā ca /
Āsapt, 2, 526.1 viparītam api rataṃ te sroto nadyā ivānukūlam idam /
Śukasaptati
Śusa, 3, 2.16 tenāpi te dravyādidānena sānukūlāḥ kṛtāḥ /
Śusa, 17, 2.1 mano'nukūlaṃ kurvantu tanvi te duḥkhamāgatam /
Śusa, 17, 4.7 mano'nukūlatāṃ kurvanna sa nindyaḥ sadā satām //
Śusa, 23, 41.3 sā ca kalāvatī sānukūlā taṃ vinayenājuhāva /
Haribhaktivilāsa
HBhVil, 1, 31.2 mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā //
HBhVil, 1, 79.2 saṃtoṣayed akuṭilādretarāntarātmā taṃ svair dhanaiś ca vapuṣāpy anukūlavāṇyā /
HBhVil, 1, 170.4 tataḥ praṇatena mayānukūlena hṛdā mahyam aṣṭādaśārṇaṃ svarūpaṃ sṛṣṭaye dattvāntarhitaḥ /
HBhVil, 2, 27.2 sallagne candratārānukūle dīkṣā praśasyate //
Kokilasaṃdeśa
KokSam, 1, 15.2 bhṛṅgīnādairmadhuramadhuraṃ vyāharanto valante kampākūlopavanapavanā bandhavaste 'nukūlāḥ //
KokSam, 2, 69.2 mānyaśrīḥ syānmadananṛpateḥ kokilā te 'nukūlā bhūyānmaivaṃ sakṛdapi tayā viprayogaprasaṅgaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 55.2 keṣāṃ tu sānukūlā sā hyetadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 159, 73.2 sānukūlā bhavedyena tac chṛṇuṣva narādhipa //
Sātvatatantra
SātT, 9, 19.2 yaccintanāt sarvamano'nukūlāt siddhir bhavaty eva kimu prakīrtanāt //
SātT, 9, 23.3 bhāryā cāpi tayānukūlasukhadā bhaktāgraṇīr me bhavān //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 61.1 sarveṣām anukūlatayā vedanīyaṃ sukham //