Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Bhāgavatapurāṇa
Gītagovinda
Śukasaptati

Atharvaveda (Śaunaka)
AVŚ, 5, 14, 13.1 agnir ivaitu pratikūlam anukūlam ivodakam /
Mahābhārata
MBh, 3, 281, 30.2 mano'nukūlaṃ budhabuddhivardhanaṃ tvayāham ukto vacanaṃ hitāśrayam /
MBh, 3, 281, 50.2 yathā yathā bhāṣasi dharmasaṃhitaṃ mano'nukūlaṃ supadaṃ mahārthavat /
MBh, 12, 195, 22.2 mano 'nuvartanti parāvarāṇi jalaukasaḥ srota ivānukūlam //
MBh, 12, 315, 17.1 etanmano'nukūlaṃ me bhavān arhati bhāṣitum /
Rāmāyaṇa
Rām, Ay, 27, 32.1 anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ /
Rām, Ki, 52, 33.1 śrutvāṅgadasyāpi vaco 'nukūlam ūcuś ca sarve harayaḥ pratītāḥ /
Saundarānanda
SaundĀ, 6, 44.2 athāparā tāṃ manaso 'nukūlaṃ kālopapannaṃ praṇayāduvāca //
SaundĀ, 15, 37.1 anukūlaṃ pravartante jñātiṣu jñātayo yadā /
SaundĀ, 17, 10.1 sa tadvighātāya nimittamanyad yogānukūlaṃ kuśalaṃ prapede /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 3.1 anukūlaṃ prasarpantaṃ praśaṃsantaś ca gomukham /
Divyāvadāna
Divyāv, 5, 26.0 gaccha asya rājñaḥ kaccidanukūlaṃ bhāṣitaṃ kṛtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti //
Divyāv, 18, 33.1 vahanaṃ pūrayitvā te 'nukūlaṃ jambudvīpābhimukhena vāyunā samprasthitāḥ //
Kirātārjunīya
Kir, 12, 43.1 anukūlam asya ca vicintya gaṇapatibhir āttavigrahaiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 25.1 athābhidhehyaṅga mano'nukūlaṃ prabhāṣase bhāgavatapradhānaḥ /
Gītagovinda
GītGov, 12, 6.1 vadanasudhānidhigalitam amṛtamiva racaya vacanam anukūlam /
Śukasaptati
Śusa, 17, 2.1 mano'nukūlaṃ kurvantu tanvi te duḥkhamāgatam /