Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kālikāpurāṇa
Kṛṣiparāśara
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 2.1 nābhyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetāmūrṇāstukāṃ yā petvasyāntarā śṛṅge śvetasyācchinnastukasya /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 3.1 tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam /
DrāhŚS, 13, 3, 3.4 tryambakaṃ yajāmahe sugandhiṃ pativedanam /
Gautamadharmasūtra
GautDhS, 1, 9, 3.1 nityaṃ śuciḥ sugandhiḥ snānaśīlaḥ //
Kauśikasūtra
KauśS, 9, 5, 10.1 anaśanaṃ brahmacaryaṃ ca bhūmau śucir agnim upaśete sugandhiḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 37.2 tryambakaṃ yajāmahe sugandhiṃ patipoṣaṇam /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 4, 7.0 tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam //
Taittirīyasaṃhitā
TS, 1, 8, 6, 17.1 tryambakaṃ yajāmahe sugandhim puṣṭivardhanam /
TS, 6, 2, 8, 37.0 yām oṣadhīṣu tāṃ sugandhitejane //
Vaitānasūtra
VaitS, 2, 5, 19.2 tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 60.1 tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam /
VSM, 3, 60.3 tryambakaṃ yajāmahe sugandhiṃ pativedanam /
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 72.1 sugandhiṃ pativedanam /
Āpastambaśrautasūtra
ĀpŚS, 7, 6, 1.0 agner bhasmāsīty uttaravedyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetām ūrṇāstukāṃ petvasyāntarāśṛṅgīyāṃ lūnasyālūnapūrvasya vā //
Ṛgveda
ṚV, 7, 59, 12.1 tryambakaṃ yajāmahe sugandhim puṣṭivardhanam /
ṚV, 8, 19, 24.1 yo havyāny airayatā manurhito deva āsā sugandhinā /
Avadānaśataka
AvŚat, 21, 5.1 bhikṣavo bhagavantaṃ papracchuḥ kāni bhadanta candanena pratyekabuddhena karmāṇi kṛtāni yenāsya śarīraṃ sugandhi tīkṣṇendriyaś ceti /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 27, 155.1 rocano dīpano hṛdyaḥ sugandhistvagvivarjitaḥ /
Ca, Sū., 27, 167.1 rocano dīpanas tīkṣṇaḥ sugandhirmukhaśodhanaḥ /
Ca, Śār., 8, 60.0 śayanāsanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ asati saṃbhave'nyeṣāṃ tānyeva ca suprakṣālitopadhānāni sudhūpitāni śuddhaśuṣkāṇyupayogaṃ gaccheyuḥ //
Ca, Cik., 2, 3, 26.2 jātyutpalasugandhīni śītagarbhagṛhāṇi ca //
Lalitavistara
LalVis, 7, 1.8 sugandhitailaparivāsitāśca gandhodakaśītoṣṇāḥ prasravanti sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 1, 63.54 karṇaparvacitaiḥ puṣpaiḥ śalyaparvasugandhibhiḥ /
MBh, 1, 118, 23.1 tuṅgapadmakamiśreṇa candanena sugandhinā /
MBh, 1, 162, 8.2 aspṛśan mukuṭaṃ rājñaḥ puṇḍarīkasugandhinā //
MBh, 1, 176, 21.2 haṃsācchavarṇair bahubhir āyojanasugandhibhiḥ //
MBh, 1, 199, 45.1 sarobhir atiramyaiśca padmotpalasugandhibhiḥ /
MBh, 1, 213, 33.1 dahyatāguruṇā caiva deśe deśe sugandhinā /
MBh, 3, 73, 17.1 bhūya eva sugandhīni hṛṣitāni bhavanti ca /
MBh, 3, 161, 7.1 anekavarṇaiśca sugandhibhiś ca mahādrumaiḥ saṃtatam abhramālibhiḥ /
MBh, 3, 164, 8.1 divyāni caiva mālyāni sugandhīni navāni ca /
MBh, 3, 172, 15.1 tato vāyur mahārāja divyair mālyaiḥ sugandhibhiḥ /
MBh, 3, 212, 13.1 āsyāt sugandhi tejaś ca asthibhyo devadāru ca /
MBh, 3, 242, 22.1 bhakṣyabhojyānnapānena mālyaiś cāpi sugandhibhiḥ /
MBh, 4, 21, 47.4 bhīmo jagrāha keśeṣu mālyavatsu sugandhiṣu //
MBh, 5, 82, 14.1 taṃ kiranti mahātmānaṃ vanyaiḥ puṣpaiḥ sugandhibhiḥ /
MBh, 5, 83, 15.2 mālyāni ca sugandhīni tāni rājā dadau tataḥ //
MBh, 5, 121, 2.1 abhivṛṣṭaśca varṣeṇa nānāpuṣpasugandhinā /
MBh, 6, 8, 3.2 puṣpāṇi ca sugandhīni rasavanti phalāni ca //
MBh, 6, 93, 21.2 anuliptaḥ parārdhyena candanena sugandhinā //
MBh, 7, 55, 11.1 viśālākṣaṃ sukeśāntaṃ cāruvākyaṃ sugandhi ca /
MBh, 7, 58, 10.2 āplutaḥ sādhivāsena jalena ca sugandhinā //
MBh, 7, 162, 45.1 chatrair ābharaṇair vastrair mālyaiśca susugandhibhiḥ /
MBh, 8, 63, 60.1 vyasṛjaṃś ca sugandhīni nānārūpāṇi khāt tathā /
MBh, 8, 66, 14.1 mahārharūpaṃ dviṣatāṃ bhayaṃkaraṃ vibhāti cātyarthasukhaṃ sugandhi tat /
MBh, 12, 148, 23.2 ye sugandhīni sevante tathāgandhā bhavanti te /
MBh, 12, 320, 7.1 vavarṣa vāsavastoyaṃ rasavacca sugandhi ca /
MBh, 13, 80, 18.2 puṣpāṇi ca sugandhīni divyāni dvijasattama //
MBh, 13, 82, 10.2 ājahrur ṛtavaścāpi sugandhīni pṛthak pṛthak //
MBh, 14, 52, 6.1 vavarṣa vāsavaścāpi toyaṃ śuci sugandhi ca /
MBh, 15, 6, 28.1 tena ratnauṣadhimatā puṇyena ca sugandhinā /
Rāmāyaṇa
Rām, Ay, 14, 7.1 varāharudhirābheṇa śucinā ca sugandhinā /
Rām, Ay, 51, 3.1 sa vanāni sugandhīni saritaś ca sarāṃsi ca /
Rām, Ay, 58, 53.2 sugandhi mama nāthasya dhanyā drakṣyanti tanmukham //
Rām, Ār, 44, 24.2 sampannāni sugandhīni yuktāny ācarituṃ tvayā //
Rām, Ki, 25, 23.2 sugandhīni ca mālyāni sthalajāny ambujāni ca //
Rām, Ki, 25, 33.1 abhyaṣiñcanta sugrīvaṃ prasannena sugandhinā /
Rām, Ki, 36, 8.1 vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca /
Rām, Ki, 49, 9.1 tatas tad bilam āsādya sugandhi duratikramam /
Rām, Su, 1, 12.1 tena pādapamuktena puṣpaugheṇa sugandhinā /
Rām, Su, 6, 15.2 punaśca tat paramasugandhi sundaraṃ himātyaye nagam iva cārukandaram //
Rām, Su, 8, 6.1 lohitenānuliptāṅgaṃ candanena sugandhinā /
Rām, Su, 8, 17.1 śaśakṣatajakalpena suśītena sugandhinā /
Rām, Su, 36, 14.1 tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu /
Rām, Yu, 4, 24.1 bhakṣayantaḥ sugandhīni madhūni ca phalāni ca /
Rām, Yu, 53, 21.1 divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ /
Rām, Yu, 70, 12.1 asiñcan salilaiścainaṃ padmotpalasugandhibhiḥ /
Rām, Yu, 116, 56.1 abhyaṣiñcan naravyāghraṃ prasannena sugandhinā /
Rām, Utt, 31, 26.1 narmadājalaśītaśca sugandhiḥ śramanāśanaḥ /
Rām, Utt, 38, 14.1 papuścaiva sugandhīni madhūni vividhāni ca /
Rām, Utt, 66, 3.1 gandhaiśca paramodāraistailaiśca susugandhibhiḥ /
Amaruśataka
AmaruŚ, 1, 59.2 antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 145.2 laghu sauvarcalaṃ hṛdyaṃ sugandhy udgāraśodhanam //
AHS, Sū., 13, 5.1 sugandhiśītahṛdyānāṃ gandhānām upasevanam /
AHS, Cikitsitasthāna, 6, 6.1 gandhāḥ sugandhayo gandhaphalapuṣpānnapānajāḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 29.1 laghu sauvarcalaṃ hṛdyaṃ sugandhyudgāraśodhanam /
Bodhicaryāvatāra
BoCA, 2, 10.2 svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu //
BoCA, 7, 44.1 vipulasugandhiśītalasaroruhagarbhagatā madhurajinasvarāśanakṛtopacitadyutayaḥ /
BoCA, 8, 67.1 kāyasyātra kimāyātaṃ sugandhi yadi candanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 58.2 lagnāḥ pādapaśākhāyām adyāpi hi sugandhayaḥ //
BKŚS, 10, 128.1 anujñātās tato vaidyaiḥ sugandhisnehadhāriṇaḥ /
BKŚS, 12, 77.1 tubhyaṃ kārye ca saṃsiddhe śamīlājasugandhinā /
BKŚS, 19, 139.2 sugandhitāpradhānaṃ ca ratam āhur aninditam //
Kirātārjunīya
Kir, 6, 25.1 anukūlapātinam acaṇḍagatiṃ kiratā sugandhim abhitaḥ pavanam /
Kir, 8, 21.2 mahīruhaḥ puṣpasugandhir ādade vapurguṇocchrāyam ivāṅganājanaḥ //
Kir, 10, 21.1 pratidiśam abhigacchatābhimṛṣṭaḥ kakubhavikāsasugandhinānilena /
Kir, 10, 28.1 aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ /
Kir, 12, 48.1 harasainikāḥ pratibhaye 'pi gajamadasugandhikesaraiḥ /
Kumārasaṃbhava
KumSaṃ, 3, 56.1 sugandhiniḥśvāsavivṛddhatṛṣṇaṃ bimbādharāsannacaraṃ dvirepham /
KumSaṃ, 5, 27.1 mukhena sā padmasugandhinā niśi pravepamānādharapatraśobhinā /
KumSaṃ, 6, 46.2 yasya copavanaṃ bāhyaṃ sugandhir gandhamādanaḥ //
KumSaṃ, 8, 76.1 ārdrakesarasugandhi te mukhaṃ mattaraktanayanaṃ svabhāvataḥ /
Kāmasūtra
KāSū, 4, 1, 24.2 pratanuślakṣṇālpadukūlatā parimitam ābharaṇaṃ sugandhitā nātyulbaṇam anulepanam /
Kāvyālaṃkāra
KāvyAl, 3, 38.1 sugandhi nayanānandi madirāmadapāṭalam /
KāvyAl, 4, 29.2 sugandhikusumānamrā rājante devadāravaḥ //
Liṅgapurāṇa
LiPur, 1, 20, 10.2 śriyā yuktena divyena suśubhena sugandhinā //
LiPur, 1, 30, 5.2 triyaṃbakaṃ yajedevaṃ sugandhiṃ puṣṭivardhanam //
LiPur, 1, 35, 19.2 trivedasya mahādevaṃ sugandhiṃ puṣṭivardhanam //
LiPur, 1, 35, 21.1 puṣpeṣu gandhavatsūkṣmaḥ sugandhiḥ parameśvaraḥ /
LiPur, 1, 48, 13.2 nīlotpalaiścotpalaiś ca haimaiścāpi sugandhibhiḥ //
LiPur, 1, 81, 36.2 sugandhiṣu ca sarveṣu kusumeṣu nagātmajā //
LiPur, 1, 92, 13.1 tamālagulmairnicitaṃ sugandhibhir nikāmapuṣpairvakulaiś ca sarvataḥ /
LiPur, 1, 92, 16.1 niṣevitaṃ cārusugandhipuṣpakaiḥ kvacit supuṣpaiḥ sahakāravṛkṣaiḥ /
LiPur, 2, 28, 62.1 tryaṃbakaṃ yajāmahe sugandhiṃ puṣṭivardhanam /
LiPur, 2, 54, 23.2 tasmātsugandhistaṃ devaṃ sugandhi puṣṭivardhanam //
LiPur, 2, 54, 23.2 tasmātsugandhistaṃ devaṃ sugandhi puṣṭivardhanam //
Matsyapurāṇa
MPur, 64, 3.2 bhavānīmarcayedbhaktyā śuklapuṣpaiḥ sugandhibhiḥ /
MPur, 83, 23.1 paścāt tilācalam anekasugandhipuṣpasauvarṇapippalahiraṇmayahaṃsayuktam /
MPur, 119, 9.1 vajrakesarajālāni sugandhīni tathā yutam /
MPur, 154, 469.1 vijṛmbhitāpratimadhvanivāridaṃ sugandhibhiḥ purapavanairmanoharam /
MPur, 154, 517.2 sugandhidhūpasaṃghātamanaḥprārthyamalakṣitam //
MPur, 161, 52.1 nalinaiḥ puṇḍarīkaiśca śatapattraiḥ sugandhibhiḥ /
Suśrutasaṃhitā
Su, Sū., 13, 15.2 kṣetreṣu vicarantyetāḥ salilāḍhyasugandhiṣu /
Su, Sū., 29, 41.1 mṛduḥ śīto 'nukūlaś ca sugandhiścānilaḥ śubhaḥ /
Su, Sū., 30, 10.2 sugandhir vāti yo 'kasmāttaṃ bruvanti gatāyuṣam //
Su, Sū., 45, 13.2 puṣpāvataṃsaṃ bhaume vā sugandhi salilaṃ pibet //
Su, Sū., 45, 127.1 sahakāratailamīṣattiktam atisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca //
Su, Sū., 45, 175.1 kaṣāyamadhuraṃ hṛdyaṃ sugandhīndriyabodhanam /
Su, Sū., 45, 193.2 sugandhi dīpanaṃ hṛdyaṃ rociṣṇu kṛmināśanam //
Su, Sū., 46, 56.2 śītalo baddhaviṇmūtraḥ sugandhirhariṇo laghuḥ //
Su, Sū., 46, 189.2 hṛdyaṃ sugandhi viśadaṃ lavalīphalam ucyate //
Su, Sū., 46, 279.2 sugandhi viśadaṃ tiktaṃ svaryaṃ vātakaphāpaham //
Su, Sū., 46, 287.1 sugandhi viśadaṃ hṛdyaṃ bākulaṃ pāṭalāni ca /
Su, Sū., 46, 348.2 laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ //
Su, Sū., 46, 397.2 hṛdyaḥ sugandhirmadhuraḥ snigdhaḥ kaphakaro guruḥ //
Su, Cik., 3, 65.2 mukhaṃ ca padmapratimaṃ sasugandhisamīraṇam //
Su, Cik., 5, 40.1 sugandhiḥ sulaghuḥ sūkṣmastīkṣṇoṣṇaḥ kaṭuko rase /
Su, Cik., 31, 35.1 deyau yūṣarasau vāpi sugandhī snehavarjitau /
Su, Cik., 40, 15.3 dṛḍhakeśadvijaśmaśruḥ sugandhiviśadānanaḥ //
Su, Cik., 40, 54.2 indriyāṇāṃ ca vaimalyaṃ kuryādāsyaṃ sugandhi ca //
Su, Ka., 4, 25.2 sugandhayaḥ suvarṇābhāste jātyā brāhmaṇāḥ smṛtāḥ //
Su, Utt., 39, 279.2 sugandhidhūpitaślakṣṇasrastāṃśukavibhūṣaṇāḥ //
Su, Utt., 43, 21.1 sugandhibhiḥ salavaṇair yogaiḥ sājājiśarkaraiḥ /
Su, Utt., 47, 33.1 drākṣāyutaṃ hṛtamalaṃ madirāmayārtaistatpānakaṃ śuci sugandhi narair niṣevyam /
Viṣṇusmṛti
ViSmṛ, 79, 6.1 śuklāni sugandhīni kaṇṭakijānyapi jalajāni raktānyapi dadyāt //
ViSmṛ, 99, 19.2 sadā sapuṣpe sasugandhigātre sugandhalipte ca vibhūṣite ca //
Śatakatraya
ŚTr, 2, 92.1 taruṇīveṣoddīpitakāmā vikasajjātīpuṣpasugandhiḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 18.1 śiroruhaiḥ śroṇitaṭāvalambibhiḥ kṛtāvataṃsaiḥ kusumaiḥ sugandhibhiḥ /
ṚtuS, Caturthaḥ sargaḥ, 12.1 puṣpāsavāmodasugandhivaktro niḥśvāsavātaiḥ surabhīkṛtāṅgaḥ /
ṚtuS, Pañcamaḥ sargaḥ, 10.1 sugandhiniḥśvāsavikampitotpalaṃ manoharaṃ kāmaratiprabodhakam /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 2.1 drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ striyaḥ sakāmāḥ pavanaḥ sugandhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 15.2 sugandhikālāgurudhūpitāni dhatte janaḥ kāmamadālasāṅgaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 35.1 ramyaḥ pradoṣasamayaḥ sphuṭacandrabhāsaḥ puṃskokilasya virutaṃ pavanaḥ sugandhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 36.2 cūtāmodasugandhimandapavanaḥ śṛṅgāradīkṣāguruḥ kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 7.2 kucandanaṃ tu tiktaṃ syātsugandhi vraṇaropaṇam //
DhanvNigh, Candanādivarga, 46.2 rakṣoghnaṃ ca sugandhi syād vātaghnaṃ keśyamuttamam //
DhanvNigh, Candanādivarga, 54.1 pariplavaṃ sugandhi syātprasvedamalakaṇḍujit /
DhanvNigh, Candanādivarga, 69.1 sthauṇeyaṃ kaphavātaghnaṃ sugandhi kaṭutiktakam /
DhanvNigh, Candanādivarga, 74.1 śaileyaṃ tiktakaṃ śītaṃ sugandhi kaphapittajit /
DhanvNigh, Candanādivarga, 76.1 elavāluḥ sugandhiḥ syācchīto'tyantaṃ prakīrtitaḥ /
Garuḍapurāṇa
GarPur, 1, 65, 36.2 kakṣāśvatthadalā śreṣṭhā sugandhir mṛgaromikā //
Gītagovinda
GītGov, 1, 39.1 mādhavikāparimalalalite navamālikajātisugandhau munimanasām api mohanakāriṇi taruṇakāraṇabandhau /
Kālikāpurāṇa
KālPur, 54, 31.2 sugandhi śālijaṃ cānnaṃ madhumāṃsasamanvitam //
Kṛṣiparāśara
KṛṣiPar, 1, 225.2 anyonyaṃ lepanaṃ kuryustailaiḥ pakvaiḥ sugandhibhiḥ //
Narmamālā
KṣNarm, 2, 6.2 sugandhitailatāmbūladhūpādivyayakāriṇaḥ //
Rasaratnasamuccaya
RRS, 1, 21.1 guhāgṛheṣu kastūrīmṛganābhisugandhiṣu /
RRS, 3, 6.2 tadrajo 'tīva suśroṇi sugandhi sumanoharam //
Rasaratnākara
RRĀ, V.kh., 19, 105.2 anyāni ca sugandhīni puṣpāṇi tatra nikṣipet //
Rasārṇava
RArṇ, 7, 60.2 tadrajo'tīva suśroṇi sugandhi sumanoharam //
RArṇ, 18, 200.3 anyāni ca sugandhīni snāne pāne pradāpayet //
Rājanighaṇṭu
RājNigh, Pipp., 87.1 elādvayaṃ śītalatiktam uktaṃ sugandhi pittārtikaphāpahāri /
RājNigh, Pipp., 189.2 sugandhi drāvakaṃ śubhram anyat svalpaguṇaṃ smṛtam //
RājNigh, Śālm., 123.1 gandhatṛṇaṃ sugandhi syād īṣat tiktaṃ rasāyanam /
RājNigh, Kar., 41.1 punnāgo madhuraḥ śītaḥ sugandhiḥ pittanāśakṛt /
RājNigh, Kar., 85.1 vārṣikā śiśirā hṛdyā sugandhiḥ pittanāśanī /
RājNigh, Kar., 168.1 barbaraḥ kaṭukoṣṇaś ca sugandhir vāntināśanaḥ /
RājNigh, Kar., 175.2 sugandhi bhrāntisaṃtāpaśāntidaṃ tarpaṇaṃ param //
RājNigh, Kar., 181.1 nīlābjaṃ śītalaṃ svādu sugandhi pittanāśakṛt /
RājNigh, Āmr, 12.1 āmraḥ kaṣāyāmlarasaḥ sugandhiḥ kaṇṭhāmayaghno 'gnikaraś ca bālaḥ /
RājNigh, Āmr, 210.1 tejaḥphalaḥ kaṭus tīkṣṇaḥ sugandhir dīpanaḥ paraḥ /
RājNigh, Āmr, 240.1 pūgīphalaṃ ceulasaṃjñakaṃ yat tat koṅkaṇeṣu prathitaṃ sugandhi /
RājNigh, Āmr, 251.2 sugandhitīkṣṇā madhurātihṛdyā sandīpanī puṃstvakarātibalyā //
RājNigh, 12, 73.2 śiro'rtiśvetakuṣṭhaghnaḥ sugandhiḥ puṣṭivīryadaḥ //
RājNigh, 12, 128.1 sthauṇeyaṃ kaphavātaghnaṃ sugandhi kaṭutiktakam /
RājNigh, 12, 133.1 śaileyaṃ śiśiraṃ tiktaṃ sugandhi kaphapittajit /
RājNigh, Māṃsādivarga, 2.2 jñeyaṃ sugandhi pathyaṃ jāṅgaladeśasthitasya pathyatamam //
Skandapurāṇa
SkPur, 13, 79.1 vicitrapuṣpasparśāt sugandhibhir ghanāmbusamparkatayā suśītalaiḥ /
SkPur, 13, 91.2 nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat //
Ānandakanda
ĀK, 1, 13, 7.2 sugandhinā tadrajasā tvadvastraṃ raktatāṃ yayau //
ĀK, 1, 15, 494.2 sugandhiśītalībhūtamālālaṃkṛtavigrahaḥ //
ĀK, 1, 15, 497.1 sūkṣmakāṣāyavastrāṇi sugandhīni ca dhārayet /
ĀK, 1, 19, 89.2 kokilālāparucire sugandhikusumojjvale //
ĀK, 1, 19, 98.2 candanāgarukastūrīkuṅkumaiśca sugandhibhiḥ //
ĀK, 1, 19, 129.1 sugandhipuṣpamālābhirlambamāne suśītale /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 177.2, 3.0 jambīraḥ parṇāsabhedaḥ jambīraphalaṃ sugandhi //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 43.2 nūtano gugguluḥ proktaḥ sugandhiryastu picchilaḥ //
BhPr, 6, Karpūrādivarga, 96.1 sugandhiḥ kaṭupākaḥ syāt kuṣṭhārśovraṇakāsanut /
Kaiyadevanighaṇṭu
KaiNigh, 2, 102.1 vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 136.1 sugandhikusumairdhūpaistathā karpūrakuṅkumaiḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 14.2 tasmiṃstīrthe mahāpuṇye sugandhikusumākule //
Uḍḍāmareśvaratantra
UḍḍT, 9, 39.3 yadi mātā bhavati tadā divyaṃ kāmikaṃ bhojanaṃ dadāti vastrasugandhisuvarṇaśataṃ dadāti ca /
UḍḍT, 13, 1.9 vastrālaṃkārasindūrasugandhikusumādibhiḥ /