Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Lalitavistara
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Ṛtusaṃhāra
Narmamālā
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 2.1 nābhyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetāmūrṇāstukāṃ yā petvasyāntarā śṛṅge śvetasyācchinnastukasya /
Taittirīyasaṃhitā
TS, 6, 2, 8, 37.0 yām oṣadhīṣu tāṃ sugandhitejane //
Āpastambaśrautasūtra
ĀpŚS, 7, 6, 1.0 agner bhasmāsīty uttaravedyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetām ūrṇāstukāṃ petvasyāntarāśṛṅgīyāṃ lūnasyālūnapūrvasya vā //
Lalitavistara
LalVis, 7, 1.8 sugandhitailaparivāsitāśca gandhodakaśītoṣṇāḥ prasravanti sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 5.1 sugandhiśītahṛdyānāṃ gandhānām upasevanam /
Bodhicaryāvatāra
BoCA, 7, 44.1 vipulasugandhiśītalasaroruhagarbhagatā madhurajinasvarāśanakṛtopacitadyutayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 128.1 anujñātās tato vaidyaiḥ sugandhisnehadhāriṇaḥ /
BKŚS, 19, 139.2 sugandhitāpradhānaṃ ca ratam āhur aninditam //
Kirātārjunīya
Kir, 10, 28.1 aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ /
Kir, 12, 48.1 harasainikāḥ pratibhaye 'pi gajamadasugandhikesaraiḥ /
Kumārasaṃbhava
KumSaṃ, 3, 56.1 sugandhiniḥśvāsavivṛddhatṛṣṇaṃ bimbādharāsannacaraṃ dvirepham /
Kāmasūtra
KāSū, 4, 1, 24.2 pratanuślakṣṇālpadukūlatā parimitam ābharaṇaṃ sugandhitā nātyulbaṇam anulepanam /
Kāvyālaṃkāra
KāvyAl, 4, 29.2 sugandhikusumānamrā rājante devadāravaḥ //
Liṅgapurāṇa
LiPur, 1, 92, 16.1 niṣevitaṃ cārusugandhipuṣpakaiḥ kvacit supuṣpaiḥ sahakāravṛkṣaiḥ /
Matsyapurāṇa
MPur, 83, 23.1 paścāt tilācalam anekasugandhipuṣpasauvarṇapippalahiraṇmayahaṃsayuktam /
MPur, 154, 517.2 sugandhidhūpasaṃghātamanaḥprārthyamalakṣitam //
Suśrutasaṃhitā
Su, Cik., 3, 65.2 mukhaṃ ca padmapratimaṃ sasugandhisamīraṇam //
Su, Cik., 40, 15.3 dṛḍhakeśadvijaśmaśruḥ sugandhiviśadānanaḥ //
Su, Utt., 39, 279.2 sugandhidhūpitaślakṣṇasrastāṃśukavibhūṣaṇāḥ //
Viṣṇusmṛti
ViSmṛ, 99, 19.2 sadā sapuṣpe sasugandhigātre sugandhalipte ca vibhūṣite ca //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 12.1 puṣpāsavāmodasugandhivaktro niḥśvāsavātaiḥ surabhīkṛtāṅgaḥ /
ṚtuS, Pañcamaḥ sargaḥ, 10.1 sugandhiniḥśvāsavikampitotpalaṃ manoharaṃ kāmaratiprabodhakam /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 15.2 sugandhikālāgurudhūpitāni dhatte janaḥ kāmamadālasāṅgaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 36.2 cūtāmodasugandhimandapavanaḥ śṛṅgāradīkṣāguruḥ kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam //
Narmamālā
KṣNarm, 2, 6.2 sugandhitailatāmbūladhūpādivyayakāriṇaḥ //
Rājanighaṇṭu
RājNigh, Āmr, 251.2 sugandhitīkṣṇā madhurātihṛdyā sandīpanī puṃstvakarātibalyā //
Skandapurāṇa
SkPur, 13, 91.2 nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat //
Ānandakanda
ĀK, 1, 15, 494.2 sugandhiśītalībhūtamālālaṃkṛtavigrahaḥ //
ĀK, 1, 19, 89.2 kokilālāparucire sugandhikusumojjvale //
ĀK, 1, 19, 129.1 sugandhipuṣpamālābhirlambamāne suśītale /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 136.1 sugandhikusumairdhūpaistathā karpūrakuṅkumaiḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 14.2 tasmiṃstīrthe mahāpuṇye sugandhikusumākule //
Uḍḍāmareśvaratantra
UḍḍT, 9, 39.3 yadi mātā bhavati tadā divyaṃ kāmikaṃ bhojanaṃ dadāti vastrasugandhisuvarṇaśataṃ dadāti ca /
UḍḍT, 13, 1.9 vastrālaṃkārasindūrasugandhikusumādibhiḥ /