Occurrences
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Mahābhārata
MBh, 1, 212, 1.342 anukarṣān patākāśca tūṇīrāṃśca dhanūṃṣi ca /
MBh, 2, 12, 8.10 anukarṣaṃ ca niṣkarṣaṃ vyādhipāvakamūrchanam /
MBh, 2, 49, 6.1 sunītho 'pratimaṃ tasya anukarṣaṃ mahāyaśāḥ /
MBh, 3, 18, 12.2 sadhvajaḥ sapatākaś ca sānukarṣaḥ satūṇavān //
MBh, 5, 152, 3.1 sānukarṣāḥ satūṇīrāḥ savarūthāḥ satomarāḥ /
MBh, 6, 17, 25.1 anekaśatasāhasram anīkam anukarṣataḥ /
MBh, 6, 85, 34.2 anukarṣaiḥ śubhai rājan yoktraiścavyasuraśmibhiḥ /
MBh, 6, 92, 64.1 anukarṣaiḥ patākābhir upāsaṅgair dhvajair api /
MBh, 6, 102, 21.2 anukarṣair upāsaṅgaiścakrair bhagnaiśca māriṣa //
MBh, 7, 37, 6.1 cakre yugeṣāṃ tūṇīrān anukarṣaṃ ca sāyakaiḥ /
MBh, 7, 43, 17.1 anukarṣaiḥ patākābhistathā sārathivājibhiḥ /
MBh, 7, 88, 10.1 anukarṣaiḥ patākābhiḥ śirastrāṇaiḥ sakāñcanaiḥ /
MBh, 7, 97, 23.1 sragbhir ābharaṇair vastrair anukarṣaiśca māriṣa /
MBh, 7, 113, 17.1 sānukarṣapatākaiśca dvipāśvarathabhūṣaṇaiḥ /
MBh, 7, 172, 36.1 sapatākadhvajahayaḥ sānukarṣavarāyudhaḥ /
MBh, 8, 24, 70.1 anukarṣān grahān dīptān varūthaṃ cāpi tārakāḥ /
MBh, 9, 13, 7.2 yugaṃ caivānukarṣaṃ ca śarabhūtam abhūt tadā //
MBh, 9, 13, 14.1 īṣāṇām anukarṣāṇāṃ triveṇūnāṃ ca bhārata /
Rāmāyaṇa
Rām, Yu, 57, 25.1 sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram /
Rām, Yu, 59, 18.1 sadhvajaḥ sapatākaśca sānukarṣo mahārathaḥ /
Liṅgapurāṇa
LiPur, 1, 72, 9.1 nimeṣāścānukarṣāś ca īṣā cāsya lavāḥ smṛtāḥ /
Matsyapurāṇa
MPur, 44, 67.2 sopāsaṅgānukarṣāṇāṃ sadhvajānāṃ varūthinām //
MPur, 125, 45.2 nimeṣaścānukarṣo'sya īṣā cāsya kalā smṛtā //
Viṣṇupurāṇa
ViPur, 2, 12, 17.1 savarūthaḥ sānukarṣo yukto bhūsaṃbhavairhayaiḥ /
Garuḍapurāṇa
GarPur, 1, 58, 24.2 savarūthaḥ sānukarṣo yukto bhūmibhavairhayaiḥ //