Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Garuḍapurāṇa

Mahābhārata
MBh, 3, 147, 26.2 sugrīveṇābhavat prītir anilasyāgninā yathā //
MBh, 3, 264, 21.2 tulyārimitratāṃ prāptaḥ sugrīveṇa dhanurdharaḥ //
MBh, 3, 264, 40.2 nivāsam akarod dhīmān sugrīveṇābhyupasthitaḥ //
MBh, 3, 264, 60.1 kṣipram eṣyati te bhartā sugrīveṇābhirakṣitaḥ /
MBh, 3, 266, 1.2 rāghavastu sasaumitriḥ sugrīveṇābhipālitaḥ /
MBh, 3, 266, 61.2 sarvaśākhāmṛgendreṇa sugrīveṇābhipālitau //
Rāmāyaṇa
Rām, Bā, 1, 48.1 hanumadvacanāc caiva sugrīveṇa samāgataḥ /
Rām, Bā, 3, 15.1 ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam /
Rām, Ki, 3, 19.1 prāpto 'haṃ preṣitas tena sugrīveṇa mahātmanā /
Rām, Ki, 7, 14.1 madhuraṃ sāntvitas tena sugrīveṇa sa rāghavaḥ /
Rām, Ki, 10, 20.2 sugrīveṇa nṛśaṃsena vismṛtya bhrātṛsauhṛdam //
Rām, Ki, 12, 1.1 etac ca vacanaṃ śrutvā sugrīveṇa subhāṣitam /
Rām, Ki, 14, 7.1 evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ /
Rām, Ki, 15, 21.2 sugrīveṇa ca samprītiṃ vairam utsṛjya dūrataḥ //
Rām, Ki, 16, 21.1 sugrīveṇa tu niḥsaṅgaṃ sālam utpāṭya tejasā /
Rām, Ki, 17, 16.2 tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ //
Rām, Ki, 18, 26.1 sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā /
Rām, Ki, 24, 40.1 sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṃ rudan /
Rām, Ki, 24, 44.1 sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ /
Rām, Ki, 31, 9.1 sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ /
Rām, Ki, 34, 17.2 rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ //
Rām, Ki, 34, 21.1 kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā /
Rām, Ki, 38, 35.2 sugrīveṇa samāgamya sthitāḥ prāñjalayas tadā //
Rām, Ki, 46, 3.1 sugrīveṇa samākhyātān sarve vānarayūthapāḥ /
Rām, Ki, 47, 1.2 sugrīveṇa yathoddiṣṭaṃ taṃ deśam upacakrame //
Rām, Ki, 48, 14.1 yathoddiṣṭāni sarvāṇi sugrīveṇa mahātmanā /
Rām, Ki, 52, 2.2 yaḥ kṛtaḥ samayo 'smākaṃ sugrīveṇa mahātmanā /
Rām, Ki, 52, 21.1 tasminn atīte kāle tu sugrīveṇa kṛte svayam /
Rām, Ki, 52, 25.1 na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ /
Rām, Ki, 56, 12.1 tato mama pitṛvyeṇa sugrīveṇa mahātmanā /
Rām, Su, 33, 51.1 ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ /
Rām, Su, 49, 8.2 ṛśyamūkam anuprāptaḥ sugrīveṇa ca saṃgataḥ //
Rām, Su, 56, 118.1 vālinā hṛtarājyena sugrīveṇa saha prabhuḥ /
Rām, Su, 61, 3.1 sa tu viśvāsitastena sugrīveṇa mahātmanā /
Rām, Su, 62, 1.1 sugrīveṇaivam uktastu hṛṣṭo dadhimukhaḥ kapiḥ /
Rām, Yu, 4, 23.1 hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ /
Rām, Yu, 4, 53.2 hṛṣṭapramuditā senā sugrīveṇābhirakṣitā //
Rām, Yu, 15, 28.2 jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ //
Rām, Yu, 16, 28.1 rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī /
Rām, Yu, 17, 15.2 eṣa vānararājena sugrīveṇābhiṣecitaḥ /
Rām, Yu, 30, 14.2 sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm //
Rām, Yu, 31, 47.1 rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī /
Rām, Yu, 40, 11.1 sugrīveṇaivam uktastu jāmbavān ṛkṣapārthivaḥ /
Rām, Yu, 41, 8.2 dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā //
Rām, Yu, 62, 33.1 ādiṣṭā vānarendrāste sugrīveṇa mahātmanā /
Rām, Yu, 64, 1.1 nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam /
Rām, Yu, 84, 13.2 sugrīveṇa prabhagneṣu patatsu vinadatsu ca //
Rām, Yu, 84, 19.1 sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ /
Rām, Yu, 84, 26.1 talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam /
Rām, Yu, 111, 16.1 atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ /
Rām, Yu, 112, 11.2 sugrīveṇa ca te sakhyaṃ yacca vālī hatastvayā //
Rām, Yu, 113, 8.2 sugrīveṇa ca saṃvādaṃ vālinaśca vadhaṃ raṇe //
Rām, Yu, 114, 28.2 ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ //
Rām, Yu, 114, 32.1 ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā /
Rām, Utt, 36, 38.1 sugrīveṇa samaṃ tvasya advaidhaṃ chidravarjitam /
Kūrmapurāṇa
KūPur, 1, 20, 34.1 tataḥ kadācit kapinā sugrīveṇa dvijottamāḥ /
Garuḍapurāṇa
GarPur, 1, 143, 24.2 gatvā sakhyaṃ tataścakre sugrīveṇa ca rāghavaḥ //