Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 4, 20.2 etāvanto hyalamalpabuddhīnāṃ vyavahārāya buddhimatāṃ ca svālakṣaṇyānumānayuktikuśalānām anuktārthajñānāyeti //
Ca, Sū., 8, 34.1 yaccānyadapi kiṃcit syādanuktamiha pūjitam /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 5, 5.1 teṣāṃ tu khalu srotasāṃ yathāsthūlaṃ katicitprakārānmūlataśca prakopavijñānataścānuvyākhyāsyāmaḥ ye bhaviṣyantyalamanuktārthajñānāya jñānavatāṃ vijñānāya cājñānavatām /
Ca, Vim., 8, 14.5 adhyāpyamadhyāpayan hyācāryo yathoktaiś cādhyāpanaphalair yogam āpnotyanyaiścānuktaiḥ śreyaskarairguṇaiḥ śiṣyamātmānaṃ ca yunakti /
Ca, Vim., 8, 149.1 tebhyo bhiṣagbuddhimān parisaṃkhyātamapi yadyaddravyamayaugikaṃ manyeta tattadapakarṣayet yadyaccānuktamapi yaugikaṃ manyeta tattadvidadhyāt vargamapi vargeṇopasaṃsṛjedekamekenānekena vā yuktiṃ pramāṇīkṛtya /
Ca, Vim., 8, 151.3 lavaṇakaṭutiktakaṣāyāṇi cendriyopaśayāni tathāparāṇyanuktānyapi dravyāṇi yathāyogavihitāni śirovirecanārthamupadiśyante iti //
Ca, Śār., 5, 5.3 evametenānumānenānuktānāmapi lokapuruṣayoravayavaviśeṣāṇāmagniveśa sāmānyaṃ vidyāditi //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /