Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī

Arthaśāstra
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vā vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ vā //
Carakasaṃhitā
Ca, Sū., 4, 20.2 etāvanto hyalamalpabuddhīnāṃ vyavahārāya buddhimatāṃ ca svālakṣaṇyānumānayuktikuśalānām anuktārthajñānāyeti //
Ca, Sū., 8, 34.1 yaccānyadapi kiṃcit syādanuktamiha pūjitam /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 5, 5.1 teṣāṃ tu khalu srotasāṃ yathāsthūlaṃ katicitprakārānmūlataśca prakopavijñānataścānuvyākhyāsyāmaḥ ye bhaviṣyantyalamanuktārthajñānāya jñānavatāṃ vijñānāya cājñānavatām /
Ca, Vim., 8, 14.5 adhyāpyamadhyāpayan hyācāryo yathoktaiś cādhyāpanaphalair yogam āpnotyanyaiścānuktaiḥ śreyaskarairguṇaiḥ śiṣyamātmānaṃ ca yunakti /
Ca, Vim., 8, 149.1 tebhyo bhiṣagbuddhimān parisaṃkhyātamapi yadyaddravyamayaugikaṃ manyeta tattadapakarṣayet yadyaccānuktamapi yaugikaṃ manyeta tattadvidadhyāt vargamapi vargeṇopasaṃsṛjedekamekenānekena vā yuktiṃ pramāṇīkṛtya /
Ca, Vim., 8, 151.3 lavaṇakaṭutiktakaṣāyāṇi cendriyopaśayāni tathāparāṇyanuktānyapi dravyāṇi yathāyogavihitāni śirovirecanārthamupadiśyante iti //
Ca, Śār., 5, 5.3 evametenānumānenānuktānāmapi lokapuruṣayoravayavaviśeṣāṇāmagniveśa sāmānyaṃ vidyāditi //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Mahābhārata
MBh, 2, 64, 8.2 na caivoktā na cānuktā hīnataḥ paruṣā giraḥ /
MBh, 2, 65, 8.1 naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ /
MBh, 5, 41, 1.2 anuktaṃ yadi te kiṃcid vācā vidura vidyate /
MBh, 8, 30, 80.2 mlecchāḥ svasaṃjñāniyatā nānukta itaro janaḥ //
MBh, 12, 352, 4.1 uktānukte kṛte kārye mām āmantrya dvijarṣabha /
MBh, 13, 75, 11.2 āmnātā me dadatīr āśrayaṃ tu tathānuktāḥ santu sarvāśiṣo me //
Manusmṛti
ManuS, 11, 210.1 anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye /
Nyāyasūtra
NyāSū, 5, 1, 23.0 anuktasyārthāpatteḥ pakṣahāner upapattir anuktatvād anaikāntikatvāc cārthāpatteḥ //
NyāSū, 5, 1, 23.0 anuktasyārthāpatteḥ pakṣahāner upapattir anuktatvād anaikāntikatvāc cārthāpatteḥ //
Rāmāyaṇa
Rām, Ay, 16, 49.1 anukto 'py atrabhavatā bhavatyā vacanād aham /
Rām, Ār, 9, 19.2 anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ //
Rām, Ār, 45, 2.1 brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām /
Rām, Ki, 11, 20.2 anuktapūrvaṃ dharmātmā krodhāt tam asurottamam //
Rām, Su, 62, 21.1 tvayā hyanuktair haribhir naiva śakyaṃ padāt padam /
Rām, Yu, 15, 13.1 na cāpyaham anukto vai prabrūyām ātmano guṇān /
Amarakośa
AKośa, 1, 4.2 kṛto 'tra bhinnaliṅgānām anuktānāṃ kramād ṛte //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 32.1 baddhvā vidhyet sirām ittham anukteṣvapi kalpayet /
AHS, Utt., 36, 81.2 anukteṣu ca vegeṣu kriyāṃ darvīkaroditām //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 39.2 anuktottara evāsyai tatheti pratipannavān //
BKŚS, 4, 123.1 anuktapūrvavacanam uktavantam athābruvam /
Kumārasaṃbhava
KumSaṃ, 3, 21.1 madhuś ca te manmatha sāhacaryād asāvanukto 'pi sahāya eva /
Kāmasūtra
KāSū, 3, 2, 16.4 sā tu parihāsārtham idam anayoktam iti cānuktam api brūyāt /
KāSū, 6, 2, 8.2 anuktaṃ ca lokataḥ śīlayet puruṣaprakṛtitaśca //
Kātyāyanasmṛti
KātySmṛ, 1, 181.2 anuktam etan manyante tad anyārtham itīritam //
KātySmṛ, 1, 399.2 visaṃvaded yatra sākṣye tad anuktaṃ vidur budhāḥ //
KātySmṛ, 1, 956.2 yathoktaṃ tasya tat kuryād anuktaṃ sādhu kalpitam //
Kāvyādarśa
KāvĀ, 1, 13.2 sargabandhāṃśarūpatvād anuktaḥ padyavistaraḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 96.2 diṅmātraṃ darśitaṃ dhīrair anuktam anumīyatām //
Kāvyālaṃkāra
KāvyAl, 5, 45.2 anuktamapi yatrārthādabhyupaiti yathocyate //
Nāradasmṛti
NāSmṛ, 2, 1, 213.2 tad apy anuktaṃ vijñeyam eṣa sākṣyavidhiḥ smṛtaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 17.0 tasyādhiṣṭhātā bhagavān maheśvaraḥ paro gurus tathā caivaṃ varṇite nimittam apy atra nānuktaṃ bhavati //
Suśrutasaṃhitā
Su, Sū., 35, 19.3 anuktam api doṣāṇāṃ liṅgair vyādhimupācaret //
Su, Sū., 46, 331.1 dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktamihāprameyāt /
Su, Śār., 3, 28.1 ato 'nukteṣu yā nārī samabhidhyāti daurhṛdam /
Su, Śār., 8, 4.1 śoṇitāvasekasādhyāśca ye vikārāḥ prāgabhihitāsteṣu cāpakveṣvanyeṣu cānukteṣu yathābhyāsaṃ yathānyāyaṃ ca sirāṃ vidhyet //
Su, Cik., 31, 10.1 anukte dravakārye tu sarvatra salilaṃ matam /
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Utt., 65, 19.1 yena padenānuktena vākyaṃ samāpyeta sa vākyaśeṣaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.10 cakāro 'nuktasamuccayārthaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 3.0 caśabdo'nuktasamuccayārthaḥ śaśo viṣāṇī iti sādhye'siddhaṃ viṣāṇitvam pakṣe'vartamānatvāt //
Viṣṇusmṛti
ViSmṛ, 5, 88.1 anuktadravyāṇām apahartā mūlyasamam //
ViSmṛ, 6, 17.1 anuktānāṃ dviguṇā //
ViSmṛ, 42, 1.1 yad anuktaṃ tat prakīrṇakam //
ViSmṛ, 50, 42.1 anuktamṛgavadhe trirātraṃ payasā varteta //
ViSmṛ, 54, 34.1 anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye /
Abhidhānacintāmaṇi
AbhCint, 2, 170.1 uktānuktaduruktārthacintākāri tu vārttikam /
Bhāratamañjarī
BhāMañj, 5, 260.2 anuktamapi tadvyaktaṃ prayāti punaruktatām //
Garuḍapurāṇa
GarPur, 1, 109, 53.1 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
Hitopadeśa
Hitop, 1, 139.3 anuktaklībavacanaṃ dhanyaṃ kasyāpi jīvanam //
Hitop, 2, 49.7 anuktam apy ūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 46, 523.1, 3.0 anuktaṃ dhātavaste śītādidravādiguṇabhedena evārthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 5.0 evānuktaṃ ityāha ghṛtakṣīrādayaḥ saumyārabdhaḥ tryahaṃ naitad ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 14, 21.2, 23.0 anusārī saṃsṛṣṭaṃ tatra parirakṣaṇaṃ indriyāṇāṃ anuktadaurhṛdasaṃgrahārthaṃ anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ ślokam ca anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ doṣadvayayuktam kāyavihāraścaturvidho snehanaḥ ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 23.0 snehayatīti parirakṣaṇe 'nukteṣviti //
Rasaratnasamuccaya
RRS, 10, 64.1 anuktapuṭamāne tu sādhyadravyabalābalāt /
Rasaratnākara
RRĀ, R.kh., 10, 23.1 samastaṃ bījacūrṇaṃ coktānuktaṃ pṛthak pṛthak /
RRĀ, Ras.kh., 5, 61.2 uktānukteṣu lepeṣu veṣṭyameraṇḍapattrakaiḥ //
Rasendracintāmaṇi
RCint, 2, 30.1 atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam //
RCint, 7, 123.2 samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak /
Rasendracūḍāmaṇi
RCūM, 5, 162.1 anuktapuṭamāne tu sādhyadravyabalābalāt /
Rājanighaṇṭu
RājNigh, Guḍ, 8.1 sumatibhir ittham anuktā boddhavyā vīrudhaḥ kramād etāḥ /
RājNigh, Māṃsādivarga, 63.2 anuktaṃ tu mṛgādīnāṃ māṃsaṃ grāhyaṃ hitādiṣu //
RājNigh, Rogādivarga, 103.1 iti bahuvidharogavyādhitopakramo'tra prakṛtabhiṣaganuktāhārapathyaprayogam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 2.0 yattadoś ca nityābhisambandhāt yadityetadanuktam apyarthāl labhyate //
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
Tantrāloka
TĀ, 8, 294.1 uktānuktāstu ye pāśāḥ paratantroktalakṣaṇāḥ /
Ānandakanda
ĀK, 1, 17, 51.2 anuktaśākamannaṃ ca phalaṃ kṣīrayutaṃ palam //
ĀK, 1, 26, 237.1 anuktapuṭamāne tu sādhyadravyabalābalāt /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 19.0 atra kasyacidaṅgasya pādādeḥ śūlādayo'bhihitā na hastādīnāṃ tatra ye'bhihitāste pradhānabhūtāḥ prāyobhāvitvena anuktāstu vātavikārāṇām aparisaṃkhyeyatvena grāhyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 12.0 atra caikaprakaraṇoktā ye 'nuktās te cakārāt svabhāvādiṣvevāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 16.0 snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati //
ĀVDīp zu Ca, Sū., 26, 26.2, 2.0 atrādigrahaṇād deśakālabalādīnām anuktānāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 85.2, 1.0 anuktavairodhikasaṃgrahārthamāha yat kiṃcidityādi //
ĀVDīp zu Ca, Sū., 27, 2, 1.0 samprati sāmānyenoktānāṃ guṇakarmabhyāṃ prativyaktyanuktānāṃ prativyaktiprāya upayogidravyasya viśiṣṭaguṇakarmakathanārtham annapānavidhir adhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 7.0 yadyapi udakamāśvāsakarāṇāṃ jalaṃ stambhanānām ityuktaṃ tathāpīhānuktakledanakarmābhidhānārthaṃ punarucyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 26.0 iha ca ṣaḍrasasyaiva kathanametattrayeṇaiva anuktānāṃ lavaṇatiktakaṣāyāṇām api pākadvārā grahaṇāt yato lavaṇaḥ pākāt prāyo madhuraḥ tiktakaṣāyau kaṭukau pākato bhavataḥ //
ĀVDīp zu Ca, Sū., 27, 20.2, 2.0 asya ca śītamadhurakaṣāyatvenānuktamapi pittahantṛtvaṃ labhyata eva tena suśrute kaphapittahantā ityuktamupapannam //
ĀVDīp zu Ca, Sū., 27, 53.1, 10.0 yānyatrānuktānyaprasiddhāni tāni tadvidbhyo deśāntarebhyaśca jñeyāni //
ĀVDīp zu Ca, Vim., 1, 9, 3.0 anena nyāyena sākṣādanukte'pi ekarasadravyaikadoṣavikārayor api prabhāvo 'saṃsṛṣṭarasadoṣaprabhāvakathanād ukta eva jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 7.0 yat kiṃcidityanena sukhādyanuktaviṣayāvarodhaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 24.0 ahaṃkāravyāpāraś cābhimananam ihānukto 'pi buddhivyāpāreṇaiva sūcito jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 38.2, 11.0 yacca kiṃcanetyanenānuktamapi kṛtsnaṃ jñeyamavaruṇaddhi //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 1.0 pañcetyādau saṃkhyāvyatikrameṇānuktasaṃkhyānām api pippalīnām upayogaṃ sūcayati //
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 1.0 mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 1.0 anuktavājīkaraṇaṃ saṃgṛhṇannāha yatkiṃcid ityādi //
Śukasaptati
Śusa, 11, 4.10 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 41.0 anuktamānānāṃ mardanārthadravyāṇāṃ ca parimāṇaṃ granthāntarād avagantavyam //
Abhinavacintāmaṇi
ACint, 1, 46.1 drave 'py anukte jalam atra deyaṃ kāle 'py anukte divasasya pūrvam /
ACint, 1, 46.1 drave 'py anukte jalam atra deyaṃ kāle 'py anukte divasasya pūrvam /
ACint, 1, 46.2 bhāge 'py anukte samatā vidhānam 'ṅge 'py anukte vihitaṃ tu mūlam //
ACint, 1, 46.2 bhāge 'py anukte samatā vidhānam 'ṅge 'py anukte vihitaṃ tu mūlam //
ACint, 1, 49.1 pātre 'nukte ca mṛtpātraṃ snehe 'nukte tilodbhavam /
ACint, 1, 49.1 pātre 'nukte ca mṛtpātraṃ snehe 'nukte tilodbhavam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.1 atha svarṇādidhātumāraṇaṃ tatrādau śārṅgadharānuktamapi svarṇotpattibhedaśuddhāśuddhalakṣaṇamāha athotpattiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.1 athetyanantaraṃ śārṅgadharānuktamapi ratnasaṃkhyām āha tatra pañca navaratnāni bhavanti tānyāha /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 25.3 anuktamapi vijñeyaṃ tatra tatrāṅgaśāntaye //
MuA zu RHT, 2, 8.2, 5.0 vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ //
MuA zu RHT, 3, 9.2, 19.0 āsyām āryāyāṃ svarṇādhikāre'nuktamapi nāgaṃ granthāntarāt samāyojyam iti viśeṣārthaḥ //
MuA zu RHT, 4, 1.2, 5.0 anukto'pi śvetavarṇo ghanaḥ śvetakarmaṇi yojyaḥ granthāntarasāmyād ayam abhiprāyaḥ //
MuA zu RHT, 10, 17.2, 8.0 tathaivoktavidhānena sarvāṇi samastāni satvāni sārāṇi patanti anuktānāṃ iti śeṣaḥ //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 66.2, 10.0 anuktamapi mānaṃ pañcaniṣkapramāṇaṃ jñeyamityarthaḥ //
Rasakāmadhenu
RKDh, 1, 2, 42.2 anuktapuṭamāne tu sādhyadravyabalābalam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 55.2, 7.0 yatra tu baddhasya rasasya gandhakajāraṇā kartavyā syāttadā tu pāradaṃ vastreṇa baddhvā tasyādhastād upariṣṭācca gandhakaṃ dattvā jārayedityanukto'pi viśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 10, 46.3, 4.0 iyaṃ koṣṭhī budhnabhāgamārabhya mukhabhāgaparyantaṃ kramavistṛtā prādeśapramitavartulamukhī kāryetyanuktamapi bodhyam //
Rasasaṃketakalikā
RSK, 1, 46.2 guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam //
Rasataraṅgiṇī
RTar, 2, 2.1 nigūḍhānuktaleśoktasaṃdigdhārthapradīpikā /