Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Mṛgendraṭīkā
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 2, 11.2 kasmāt prasūte sucireṇa garbham eko'bhivṛddhiṃ ca yame'bhyupaiti //
Ca, Śār., 2, 15.2 taṃ strī prasūte sucireṇa garbhaṃ puṣṭo yadā varṣagaṇairapi syāt //
Mahābhārata
MBh, 1, 66, 7.2 tau tatra suciraṃ kālaṃ vane vyaharatām ubhau /
MBh, 1, 78, 9.18 reme ca suciraṃ kālaṃ tayā śarmiṣṭhayā saha //
MBh, 1, 122, 25.2 avasaṃ tatra suciraṃ dhanurvedacikīrṣayā //
MBh, 1, 122, 27.2 tenāhaṃ saha saṃgamya ratavān suciraṃ bata /
MBh, 1, 166, 3.4 hatvā ca suciraṃ śrānto rājā nivavṛte tataḥ /
MBh, 1, 181, 25.14 yuddhvā ca suciraṃ kālaṃ dhanuṣā sa mahārathaḥ /
MBh, 3, 12, 62.2 bhrāmayāmāsa suciraṃ visphurantam acetasam //
MBh, 3, 62, 13.1 prāptavyaṃ suciraṃ duḥkhaṃ mayā nūnam asaṃśayam /
MBh, 3, 75, 21.2 suciraṃ puruṣavyāghraṃ tasthau sāśrupariplutā //
MBh, 3, 106, 34.1 praśāsya suciraṃ kālaṃ rājyaṃ rājīvalocanaḥ /
MBh, 3, 146, 54.3 vikrīḍya tasmin suciram uttatārāmitadyutiḥ //
MBh, 3, 213, 48.1 niruṣya tatra suciram evaṃ vahnir vaśaṃ gataḥ /
MBh, 3, 237, 2.1 āyodhitās tu gandharvāḥ suciraṃ sodarair mama /
MBh, 3, 281, 63.2 suciraṃ bata supto 'smi kimarthaṃ nāvabodhitaḥ /
MBh, 3, 281, 64.2 suciraṃ bata supto 'si mamāṅke puruṣarṣabha /
Rāmāyaṇa
Rām, Bā, 51, 11.1 kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ /
Rām, Ay, 47, 33.2 samāḥ samastā vidadhe paraṃtapaḥ prapadya dharmaṃ sucirāya rāghavaḥ //
Rām, Su, 56, 20.1 tato 'haṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi /
Rām, Yu, 32, 5.1 sa cintayitvā suciraṃ dhairyam ālambya rāvaṇaḥ /
Matsyapurāṇa
MPur, 139, 22.2 ratyarthino vai danujā gṛheṣu sahāṅganābhiḥ suciraṃ viremuḥ //
MPur, 154, 37.1 upayogyatayā vivṛtaṃ suciraṃ vimaladyutipūritadigvadanam /
MPur, 154, 94.1 āviveśa mukhe rātriḥ sucirasphuṭasaṃgamā /
MPur, 154, 411.1 kāryametacca devānāṃ suciraṃ parivartate /
Suśrutasaṃhitā
Su, Utt., 39, 149.2 saṃtataṃ viṣamaṃ vāpi kṣīṇasya sucirotthitam //
Su, Utt., 40, 80.2 avedanaṃ susaṃpakvaṃ dīptāgneḥ sucirotthitam //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 1.2 jñāto 'si me 'dya sucirān nanu dehabhājāṃ na jñāyate bhagavato gatir ity avadyam /
BhāgPur, 3, 13, 4.1 śrutasya puṃsāṃ suciraśramasya nanv añjasā sūribhir īḍito 'rthaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 4.0 bhuktvā bhogān suciram amarastrīnikāyair upetāḥ srastotkaṇṭhāḥ śivapadaparaiśvaryabhājo bhavantīti //
Skandapurāṇa
SkPur, 10, 1.2 sā devī tryambakaproktā tatāpa suciraṃ tapaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 64.1 tadā pāpaviśuddhaḥ san modase suciraṃ nṛpa /
GokPurS, 7, 41.1 tapaś cakāra suciraṃ gokarṇe tu tapovane /
GokPurS, 7, 69.1 tapaś cakāra suciraṃ varṣāṇām ayutaṃ prabhuḥ /
GokPurS, 8, 9.2 ehi sārdhaṃ mayā subhrūḥ suciraṃ ramayasva māṃ //
GokPurS, 10, 14.1 tapaḥ kṛtvā ca suciraṃ pratyakṣīkṛtya śaṅkaram /
GokPurS, 10, 37.2 tapaś cacāra suciraṃ prasanno 'bhūn maheśvaraḥ //
GokPurS, 11, 19.1 tapaś cacāra suciraṃ kurvan dānāni pārthiva /
GokPurS, 12, 9.2 ūrdhvapādo nirālambaś cacāra suciraṃ tapaḥ //
GokPurS, 12, 60.2 tapas taptvā tu suciraṃ yathākāmam uvāsa ha //
GokPurS, 12, 83.2 uvāsa suciraṃ kālaṃ patnyā sākaṃ dvijottamaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 35.1 modate suciraṃ kālaṃ pitṛpūjāphaladhitaḥ /