Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 15.1 kalpatvaṃ caiva kalpānām ākhyābhedeṣvanukramāt /
LiPur, 1, 2, 33.2 maithunasya vidhiścaiva prativarṇamanukramāt //
LiPur, 1, 8, 93.2 sauraṃ saumya tathāgneyamatha vānukrameṇa tu //
LiPur, 1, 9, 18.1 sarvatra sarvadā jñānaṃ pratibhānukrameṇa tu /
LiPur, 1, 27, 9.2 prokṣaṇī cārghyapātraṃ ca pādyapātram anukramāt //
LiPur, 1, 46, 4.2 dadhyarṇavaś ca kṣīrodaḥ svādūdaścāpyanukramāt //
LiPur, 1, 53, 5.1 sapta vai śālmalidvīpe tāṃstu vakṣyāmyanukramāt /
LiPur, 1, 56, 6.1 āpūrayan suṣumnena bhāgaṃ bhāgamanukramāt /
LiPur, 1, 57, 22.1 saptāśvasyaiva sūryasya nīcoccatvamanukramāt /
LiPur, 1, 77, 88.2 varṇāni ca nyasetpatre rudraiḥ prāgādyanukramāt //
LiPur, 1, 77, 93.2 oṅkārādyaṃ japeddhīmān prativarṇam anukramāt //
LiPur, 1, 84, 23.1 samāsādvaḥ pravakṣyāmi pratimāsamanukramāt /
LiPur, 1, 84, 70.2 ekabhaktavrataṃ puṇyaṃ pratimāsamanukramāt //
LiPur, 1, 86, 77.2 ānanditavyamityete hyadhibhūtamanukramāt //
LiPur, 1, 86, 151.2 svargalokamanuprāpya bhuktvā bhogānanukramāt //
LiPur, 2, 21, 24.2 ā ī ū e tathā aṃbānukrameṇātmarūpiṇam //
LiPur, 2, 25, 10.2 paristīrya vidhānena prāgādyevamanukramāt //
LiPur, 2, 27, 32.1 tṛtīyāvaraṇe caiva caturviṃśad anukramāt /
LiPur, 2, 27, 64.1 prāgādyaṃ vidhinā sthāpya śaktyaṣṭakamanukramāt /
LiPur, 2, 28, 70.1 somamaṅgārakaṃ caiva budhaṃ gurumanukramāt /
LiPur, 2, 34, 4.2 dāpayetsarvamantrāṇi svaiḥsvairmantrairanukramāt //
LiPur, 2, 48, 28.2 viṣṇuṃ caiva mahāviṣṇuṃ sadāviṣṇumanukramāt //
LiPur, 2, 50, 20.2 bāṇaṃ ḍamarukaṃ khaḍgamaṣṭāyudhamanukramāt //
LiPur, 2, 55, 18.1 uttarottaravaiśiṣṭyameṣu yogeṣvanukramāt /