Occurrences

Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Kāvyādarśa
Matsyapurāṇa
Bhāgavatapurāṇa

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 21.0 krośānukrośe //
Buddhacarita
BCar, 6, 41.1 sānukrośasya satataṃ nityaṃ karuṇavedinaḥ /
Carakasaṃhitā
Ca, Sū., 1, 7.1 tadā bhūteṣvanukrośaṃ puraskṛtya maharṣayaḥ /
Ca, Sū., 1, 35.2 sādhu bhūteṣvanukrośa ityuccair abruvan samam //
Ca, Sū., 30, 81.1 paro bhūteṣvanukrośastattvajñānaparā dayā /
Mahābhārata
MBh, 1, 38, 24.1 anukrośātmatāṃ tasya śamīkasyāvadhārya tu /
MBh, 1, 68, 69.10 sā vai saṃbhāvitā rājann anukrośān maharṣiṇā /
MBh, 1, 84, 19.2 vāco 'śrauṣaṃ cāntarikṣe surāṇām anukrośācchocatāṃ mānavendra //
MBh, 1, 99, 33.1 anukrośācca bhūtānāṃ sarveṣāṃ rakṣaṇāya ca /
MBh, 1, 150, 26.3 ārtasya brāhmaṇasyaivam anukrośād idaṃ kṛtam /
MBh, 1, 161, 11.3 tasmāt kuru viśālākṣi mayyanukrośam aṅgane //
MBh, 1, 197, 19.1 yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ /
MBh, 2, 45, 14.2 anukrośabhaye cobhe yair vṛto nāśnute mahat //
MBh, 3, 1, 16.1 sānukrośā mahātmāno vijitendriyaśatravaḥ /
MBh, 3, 13, 91.2 nainam aicchat tadākhyātum anukrośād aninditā //
MBh, 3, 67, 14.1 khyātaḥ prājñaḥ kulīnaś ca sānukrośaś ca tvaṃ sadā /
MBh, 5, 34, 83.1 ānṛśaṃsyād anukrośād yo 'sau dharmabhṛtāṃ varaḥ /
MBh, 5, 37, 25.1 astabdham aklībam adīrghasūtraṃ sānukrośaṃ ślakṣṇam ahāryam anyaiḥ /
MBh, 5, 60, 5.2 kāmāl lobhād anukrośād dveṣācca bharatarṣabha //
MBh, 5, 71, 9.1 nānukrośānna kārpaṇyānna ca dharmārthakāraṇāt /
MBh, 5, 131, 31.1 saṃtoṣo vai śriyaṃ hanti tathānukrośa eva ca /
MBh, 5, 144, 7.1 kriyākāle tvanukrośam akṛtvā tvam imaṃ mama /
MBh, 5, 178, 11.1 na bhayānnāpyanukrośānna lobhānnārthakāmyayā /
MBh, 7, 165, 51.2 utkrośann arjunaścaiva sānukrośastam ādravat //
MBh, 9, 32, 5.2 sāhasaṃ kṛtavāṃstvaṃ tu hyanukrośānnṛpottama //
MBh, 12, 37, 36.2 anukrośāt pradātavyaṃ dīneṣvevaṃ nareṣvapi //
MBh, 12, 37, 37.1 na vai deyam anukrośād dīnāyāpyapakāriṇe /
MBh, 12, 63, 8.1 yaḥ syād dāntaḥ somapa āryaśīlaḥ sānukrośaḥ sarvasaho nirāśīḥ /
MBh, 12, 66, 13.1 sarvabhūteṣvanukrośaṃ kurvatastasya bhārata /
MBh, 12, 66, 14.2 anukrośaṃ vidadhataḥ sarvāvasthaṃ padaṃ bhavet //
MBh, 12, 89, 19.2 dātavyaṃ dharmatastebhyastvanukrośād dayārthinā //
MBh, 12, 118, 3.1 anukrośaṃ balaṃ vīryaṃ bhāvaṃ saṃpraśamaṃ kṣamām /
MBh, 12, 129, 1.2 kṣīṇasya dīrghasūtrasya sānukrośasya bandhuṣu /
MBh, 12, 130, 2.2 asaṃtyajan putrapautrān anukrośāt pitāmaha //
MBh, 12, 139, 7.1 atityakṣuḥ putrapautrān anukrośānnarādhipa /
MBh, 12, 149, 64.2 kṛpaṇānām anukrośaṃ kuryād vo rudatām iha //
MBh, 12, 160, 30.1 na priyaṃ nāpyanukrośaṃ cakrur bhūteṣu bhārata /
MBh, 12, 162, 46.2 anukrośaṃ ca saṃsmṛtya tyaja vāsam imaṃ dvija //
MBh, 12, 182, 17.2 sānukrośaśca bhūteṣu tad dvijātiṣu lakṣaṇam //
MBh, 12, 220, 109.2 ānṛśaṃsyaṃ paro dharmo 'nukrośastathā tvayi //
MBh, 12, 259, 31.2 āśvāsayadbhiḥ subhṛśam anukrośāt tathaiva ca //
MBh, 12, 266, 9.1 anukrośād adharmaṃ ca jayed dharmam upekṣayā /
MBh, 12, 308, 90.2 hrīto 'nukrośato mānānna vakṣyāmi kathaṃcana //
MBh, 13, 5, 22.1 kim anukrośavaiphalyam utpādayasi me 'nagha /
MBh, 13, 5, 23.1 anukrośo hi sādhūnāṃ sumahad dharmalakṣaṇam /
MBh, 13, 5, 23.2 anukrośaśca sādhūnāṃ sadā prītiṃ prayacchati //
MBh, 13, 24, 100.2 sānukrośā jitakrodhāḥ puruṣāḥ svargagāminaḥ //
MBh, 13, 38, 18.1 na bhayānnāpyanukrośānnārthahetoḥ kathaṃcana /
MBh, 13, 48, 33.2 ānṛśaṃsyam anukrośaḥ satyavākyam atha kṣamā //
MBh, 13, 74, 6.2 ācāryaguruśuśrūṣāsvanukrośānukampane //
MBh, 13, 105, 5.1 taṃ dṛṣṭvā jīvayāmāsa sānukrośo dhṛtavrataḥ /
MBh, 13, 112, 16.1 lobhānmohād anukrośād bhayād vāpyabahuśrutaḥ /
MBh, 14, 92, 14.2 anukrośaistathā śūdrā dānaśeṣaiḥ pṛthagjanāḥ //
MBh, 14, 94, 31.2 brahmacaryaṃ tathā satyam anukrośo dhṛtiḥ kṣamā /
MBh, 17, 3, 17.2 anukrośena cānena sarvabhūteṣu bhārata //
Rāmāyaṇa
Rām, Ay, 4, 26.2 jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ //
Rām, Ay, 30, 12.1 ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ /
Rām, Ay, 42, 11.3 darśayiṣyanty anukrośād girayo rāmam āgatam //
Rām, Ay, 43, 6.2 vanavāse mahāprājñaṃ sānukrośam atandritam //
Rām, Ay, 55, 2.2 sānukrośo vadānyaś ca priyavādī ca rāghavaḥ //
Rām, Ay, 72, 14.1 sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm /
Rām, Ay, 110, 4.1 kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ /
Rām, Ār, 20, 13.1 mayi te yady anukrośo yadi rakṣaḥsu teṣu ca /
Rām, Ki, 17, 15.1 sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ /
Rām, Ki, 25, 36.1 aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ /
Rām, Ki, 33, 7.1 sattvābhijanasampannaḥ sānukrośo jitendriyaḥ /
Rām, Ki, 54, 15.1 prakṛtyā priyaputrā sā sānukrośā tapasvinī /
Rām, Su, 20, 4.2 jane tasmiṃstvanukrośaḥ snehaśca kila jāyate //
Rām, Su, 22, 24.2 anukrośānmṛdutvācca soḍhāni tava maithili /
Rām, Su, 24, 12.1 khyātaḥ prājñaḥ kṛtajñaśca sānukrośaśca rāghavaḥ /
Rām, Su, 51, 25.1 yadi kaścid anukrośastasya mayyasti dhīmataḥ /
Rām, Yu, 24, 2.2 rakṣantī rāvaṇād iṣṭā sānukrośā dṛḍhavratā //
Rām, Yu, 110, 7.1 tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam /
Rām, Yu, 113, 40.1 devo vā mānuṣo vā tvam anukrośād ihāgataḥ /
Amarakośa
AKośa, 1, 222.2 kṛpā dayānukampā syādanukrośo 'pyatho hasaḥ //
Daśakumāracarita
DKCar, 2, 2, 7.1 tasminneva ca kṣaṇe mātṛpramukhas tadāptavargaḥ sānukrośam anupradhāvitas tatraivāvicchinnapātam apatat //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 158.1 asāv anukrośākṣepaḥ sānukrośam ivotpale /
Matsyapurāṇa
MPur, 38, 20.2 vāco 'śrauṣaṃ cāntarikṣe surāṇāmanukrośācchocatāṃ māṃ narendra //
MPur, 143, 32.1 brahmacaryaṃ tapaḥ śaucamanukrośaṃ kṣamā dhṛtiḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 34.1 guṇādhikān mudaṃ lipsed anukrośaṃ guṇādhamāt /
BhāgPur, 4, 24, 32.2 ityanukrośahṛdayo bhagavānāha tāñchivaḥ /
BhāgPur, 4, 24, 58.2 bhūteṣvanukrośasusattvaśīlināṃ syātsaṅgamo 'nugraha eṣa nastava //