Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa

Carakasaṃhitā
Ca, Sū., 1, 35.2 sādhu bhūteṣvanukrośa ityuccair abruvan samam //
Ca, Sū., 30, 81.1 paro bhūteṣvanukrośastattvajñānaparā dayā /
Mahābhārata
MBh, 1, 197, 19.1 yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ /
MBh, 3, 67, 14.1 khyātaḥ prājñaḥ kulīnaś ca sānukrośaś ca tvaṃ sadā /
MBh, 5, 131, 31.1 saṃtoṣo vai śriyaṃ hanti tathānukrośa eva ca /
MBh, 7, 165, 51.2 utkrośann arjunaścaiva sānukrośastam ādravat //
MBh, 12, 63, 8.1 yaḥ syād dāntaḥ somapa āryaśīlaḥ sānukrośaḥ sarvasaho nirāśīḥ /
MBh, 12, 182, 17.2 sānukrośaśca bhūteṣu tad dvijātiṣu lakṣaṇam //
MBh, 12, 220, 109.2 ānṛśaṃsyaṃ paro dharmo 'nukrośastathā tvayi //
MBh, 13, 5, 23.1 anukrośo hi sādhūnāṃ sumahad dharmalakṣaṇam /
MBh, 13, 5, 23.2 anukrośaśca sādhūnāṃ sadā prītiṃ prayacchati //
MBh, 13, 48, 33.2 ānṛśaṃsyam anukrośaḥ satyavākyam atha kṣamā //
MBh, 13, 105, 5.1 taṃ dṛṣṭvā jīvayāmāsa sānukrośo dhṛtavrataḥ /
MBh, 14, 94, 31.2 brahmacaryaṃ tathā satyam anukrośo dhṛtiḥ kṣamā /
Rāmāyaṇa
Rām, Ay, 4, 26.2 jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ //
Rām, Ay, 30, 12.1 ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ /
Rām, Ay, 55, 2.2 sānukrośo vadānyaś ca priyavādī ca rāghavaḥ //
Rām, Ay, 110, 4.1 kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ /
Rām, Ār, 20, 13.1 mayi te yady anukrośo yadi rakṣaḥsu teṣu ca /
Rām, Ki, 17, 15.1 sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ /
Rām, Ki, 33, 7.1 sattvābhijanasampannaḥ sānukrośo jitendriyaḥ /
Rām, Su, 20, 4.2 jane tasmiṃstvanukrośaḥ snehaśca kila jāyate //
Rām, Su, 24, 12.1 khyātaḥ prājñaḥ kṛtajñaśca sānukrośaśca rāghavaḥ /
Rām, Su, 51, 25.1 yadi kaścid anukrośastasya mayyasti dhīmataḥ /
Amarakośa
AKośa, 1, 222.2 kṛpā dayānukampā syādanukrośo 'pyatho hasaḥ //