Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Amarakośa
Kūrmapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 7, 91, 1.1 indraḥ sutrāmā svavāṁ avobhiḥ sumṛḍīko bhavatu viśvavedāḥ /
AVŚ, 7, 92, 1.1 sa sutrāmā svavāṁ indro asmad ārāc cid dveṣaḥ sanutar yuyotu /
Kauśikasūtra
KauśS, 7, 10, 7.0 ud enam uttaraṃ naya yo 'smān indraḥ sutrāmā iti grāmakāmaḥ //
KauśS, 14, 4, 6.0 arvāñcam indraṃ trātāram indraḥ sutrāmety ājyaṃ hutvā //
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 6.0 ṛṣabhamindrāya sutrāmṇe //
Kāṭhakasaṃhitā
KS, 10, 9, 1.0 indrāya sutrāmṇa ekādaśakapālaṃ nirvaped aparuddho vāparurutsyamāno vā //
KS, 12, 9, 1.6 indrāya sutrāmṇe pacyasva /
KS, 12, 9, 4.10 acchidrāṃ tvācchidreṇendrāya sutrāmṇe juṣṭāṃ gṛhṇāmi /
KS, 12, 9, 4.12 indrāya tvā sutrāmṇe /
KS, 12, 9, 4.17 aśvibhyāṃ pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasveti /
KS, 15, 4, 23.0 indrāya sutrāmṇa ekādaśakapāla indrāyāṃhomuca ekādaśakapālo rājño gṛhe //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 6, 2.0 indrāya sutrāmṇā ekādaśakapālam //
MS, 3, 11, 5, 9.0 devī uṣāsā aśvinā sutrāmendraṃ sarasvatī //
MS, 3, 11, 5, 49.0 agniṃ somaṃ sviṣṭakṛt sviṣṭā indraḥ sutrāmā //
MS, 3, 11, 9, 6.1 indraḥ sutrāmā hṛdayena satyaṃ puroḍāśena savitā jajāna /
Taittirīyasaṃhitā
TS, 1, 8, 9, 23.1 indrāya sutrāmṇe puroḍāśam ekādaśakapālam pratinirvapati //
TS, 1, 8, 21, 5.1 indrāya sutrāmṇe pacyasva //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 21.5 sutrāmāṇam /
VārŚS, 3, 2, 7, 26.1 indrāya sutrāmṇa ekādaśakapālaḥ savitre 'ṣṭākapālo vāruṇo yavamayaś carur iti paśupuroḍāśān nirupya grahaiḥ pracarati //
VārŚS, 3, 2, 7, 28.1 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānām anubrūhi /
VārŚS, 3, 2, 7, 28.2 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somān prasthitān preṣyeti saṃpreṣyati //
Āpastambaśrautasūtra
ĀpŚS, 19, 1, 5.1 nirvapaṇakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe prabhūtān vrīhīn nirvapati //
ĀpŚS, 19, 1, 17.1 pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti /
ĀpŚS, 19, 2, 18.1 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānāṃ surāmṇām anubrūhi /
ĀpŚS, 19, 2, 18.2 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānāṃ surāmṇāṃ preṣyeti saṃpraiṣau /
ĀpŚS, 19, 6, 6.1 pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 6.1 upayāmagṛhīto 'sy aindraṃ balam indrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir mahase tveti sādayati //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 1.2 śyetāviva hyaśvināvavirmalhā sārasvatī bhavatyṛṣabhamindrāya sutrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa yadyajānālabheraṃllohita āśvino bhavati tadyadetayā yajate //
ŚBM, 5, 5, 4, 20.2 parisrutaṃ saṃdadhāty aśvibhyām pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasveti sā yadā parisrud bhavaty athainayā pracarati //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 25.2 yuvaṃ surāmam aśvinā namucāvāsure sacā vipipānā śubhaspatī indraṃ karmasv āvatam ity āśrāvyāhāśvinau sarasvatīmindraṃ sutrāmāṇaṃ yajeti //
Ṛgveda
ṚV, 6, 47, 12.1 indraḥ sutrāmā svavāṁ avobhiḥ sumṛᄆīko bhavatu viśvavedāḥ /
ṚV, 6, 47, 13.2 sa sutrāmā svavāṁ indro asme ārāc cid dveṣaḥ sanutar yuyotu //
ṚV, 10, 131, 6.1 indraḥ sutrāmā svavāṁ avobhiḥ sumṛḍīko bhavatu viśvavedāḥ /
ṚV, 10, 131, 7.2 sa sutrāmā svavāṁ indro asme ārāc cid dveṣaḥ sanutar yuyotu //
Amarakośa
AKośa, 1, 52.1 sutrāmā gotrabhid vajrī vāsavo vṛtrahā vṛṣā /
Kūrmapurāṇa
KūPur, 1, 23, 30.2 putradvayamabhūt tasya sutrāmā cānureva ca //
Viṣṇupurāṇa
ViPur, 3, 2, 38.1 sutrāmāṇaḥ sukarmāṇaḥ sudharmāṇastathā surāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 86.1 sutrāmavāstoṣpatidalmiśakrā vṛṣā śunāsīrasahasranetrau /
Garuḍapurāṇa
GarPur, 1, 1, 20.2 sutrāmādyaiḥ suragaṇair yaṣṭvā svāyambhuvāntare //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 15, 4.0 indrāya sutrāmṇa ṛṣabhaḥ //
ŚāṅkhŚS, 15, 15, 9.0 hotā yakṣad aśvinā sarasvatīm indraṃ sutrāmāṇam iti praiṣaḥ //