Occurrences

Pāraskaragṛhyasūtra
Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Sātvatatantra

Pāraskaragṛhyasūtra
PārGS, 3, 4, 8.3 sarpadevajanānt sarvān himavantaṃ sudarśanam /
Avadānaśataka
AvŚat, 1, 5.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 2, 6.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 3, 9.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 4, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 6, 7.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 7, 8.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 8, 5.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 9, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 10, 6.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 17, 6.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 20, 2.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃstrayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 22, 2.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 23, 4.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
Aṣṭasāhasrikā
ASāh, 3, 27.24 evaṃ ye 'pi kecitkauśika mahābrahmāsu parīttābheṣv apramāṇābheṣv ābhāsvareṣu parīttaśubheṣvapramāṇaśubheṣu śubhakṛtsneṣvanabhrakeṣu puṇyaprasaveṣu bṛhatphaleṣvasaṃjñisattveṣvabṛheṣvatapeṣu sudṛśeṣu sudarśaneṣu /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
Lalitavistara
LalVis, 1, 67.1 tadyathā bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṃhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṃhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣpeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṃpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ taṃ bhagavānapyetarhi saṃprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
LalVis, 12, 60.23 anena praveśenemaṃ cāturdvīpakaṃ lokadhātuṃ pramukhaṃ kṛtvā paripūrṇakoṭīśataṃ cāturdvīpakānāṃ lokadhātūnāṃ yatra koṭīśataṃ mahāsamudrāṇām koṭīśataṃ cakravālamahācakravālānām koṭīśataṃ sumerūṇāṃ parvatarajānām koṭīśataṃ caturmahārājikānāṃ devānām koṭīśataṃ trayastriṃśānām koṭīśataṃ yāmānām koṭīśataṃ tuṣitānām koṭīśataṃ nirmāṇaratīnām koṭīśataṃ paranirmitavaśavartīnām koṭīśataṃ brahmakāyikānām koṭīśataṃ brahmapurohitānām koṭīśataṃ brahmapārṣadyānām koṭīśataṃ mahābrahmāṇām koṭīśataṃ parīttābhānām koṭīśataṃ apramāṇābhānām koṭīśataṃ ābhāsvarāṇām koṭīśataṃ parīttaśubhānām koṭīśataṃ apramāṇaśubhānām koṭīśataṃ śubhakṛtsnānām koṭīśataṃ anabhrakāṇām koṭīśataṃ puṇyaprasavānām koṭīśataṃ bṛhatphalānām koṭīśataṃ asaṃjñisattvānām koṭīśataṃ abṛhānām koṭīśataṃ atapānām koṭīśataṃ sudṛśānām koṭīśataṃ sudarśanānām koṭīśataṃ akaniṣṭhānāṃ devānām /
Mahābhārata
MBh, 4, 51, 3.1 tataḥ śakraḥ suragaṇaiḥ samāruhya sudarśanam /
MBh, 6, 6, 12.1 sudarśanaṃ pravakṣyāmi dvīpaṃ te kurunandana /
MBh, 6, 6, 15.2 evaṃ sudarśanadvīpo dṛśyate candramaṇḍale //
MBh, 6, 8, 18.2 sudarśano nāma mahāñ jambūvṛkṣaḥ sanātanaḥ //
MBh, 6, 73, 6.2 jayatsenaṃ vikarṇaṃ ca citrasenaṃ sudarśanam //
MBh, 7, 9, 40.1 yo 'vadhīt ketumāñ śūro rājaputraṃ sudarśanam /
MBh, 7, 94, 6.2 sudarśanaḥ sātyakim āpatantaṃ nyavārayad rājavaraḥ prasahya //
MBh, 7, 94, 8.1 śaraiḥ sutīkṣṇaiḥ śataśo 'bhyavidhyat sudarśanaḥ sātvatamukhyam ājau /
MBh, 7, 94, 9.1 tathaiva śakrapratimo 'pi sātyakiḥ sudarśane yān kṣipati sma sāyakān /
MBh, 7, 94, 9.2 dvidhā tridhā tān akarot sudarśanaḥ śarottamaiḥ syandanavaryam āsthitaḥ //
MBh, 7, 94, 10.1 samprekṣya bāṇānnihatāṃstadānīṃ sudarśanaḥ sātyakibāṇavegaiḥ /
MBh, 7, 94, 13.2 sudarśanasyeṣugaṇaiḥ sutīkṣṇair hayānnihatyāśu nanāda nādam //
MBh, 7, 94, 14.2 sudarśanasyāpi śinipravīraḥ kṣureṇa cicheda śiraḥ prasahya //
MBh, 7, 95, 1.3 sudarśanaṃ nihatyājau yantāram idam abravīt //
MBh, 7, 102, 69.2 vindānuvindau sumukho dīrghabāhuḥ sudarśanaḥ //
MBh, 7, 102, 99.1 tataḥ sudarśanaṃ vīraṃ putraṃ te bharatarṣabha /
MBh, 7, 131, 86.1 kamalākṣaḥ puruḥ krāthī jayavarmā sudarśanaḥ /
MBh, 7, 171, 56.2 yuvarājaśca cedīnāṃ mālavaśca sudarśanaḥ /
MBh, 7, 171, 63.1 āsīnasya svarathaṃ tūgratejāḥ sudarśanasyendraketuprakāśau /
MBh, 7, 172, 9.3 iṣvastravidhisampanne mālave ca sudarśane //
MBh, 8, 65, 19.2 mayā nisṛṣṭena sudarśanena vajreṇa śakro namucer ivāreḥ //
MBh, 9, 26, 29.1 sudarśanastava suto bhīmasenaṃ samabhyayāt /
MBh, 10, 8, 24.2 adhyatiṣṭhat sa tejasvī rathaṃ prāpya sudarśanam //
MBh, 13, 2, 36.1 tasyāṃ samabhavat putro nāmnāgneyaḥ sudarśanaḥ /
MBh, 13, 2, 39.1 sa gṛhasthāśramaratastayā saha sudarśanaḥ /
MBh, 13, 2, 47.1 jigīṣamāṇaṃ tu gṛhe tadā mṛtyuḥ sudarśanam /
MBh, 13, 2, 48.1 idhmārthaṃ tu gate tasminn agniputre sudarśane /
MBh, 13, 2, 61.1 atha tāṃ punar evedaṃ provāca sa sudarśanaḥ /
MBh, 13, 2, 63.1 uṭajasthastu taṃ vipraḥ pratyuvāca sudarśanam /
MBh, 13, 2, 67.1 sudarśanastu manasā karmaṇā cakṣuṣā girā /
MBh, 13, 2, 95.2 sudarśanasya caritaṃ puṇyāṃl lokān avāpnuyāt //
MBh, 13, 17, 89.2 amoghārthaḥ prasādaśca abhigamyaḥ sudarśanaḥ //
Rāmāyaṇa
Rām, Bā, 69, 28.1 sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt /
Rām, Bā, 69, 28.1 sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt /
Rām, Ay, 102, 25.1 śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ /
Rām, Ay, 102, 25.2 sudarśanasyāgnivarṇa agnivarṇasya śīghragaḥ //
Rām, Ki, 39, 40.2 nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam //
Rām, Ki, 39, 55.1 ayaṃ sudarśano dvīpaḥ puro yasya prakāśate /
Rām, Ki, 42, 16.2 tataḥ sudarśanaṃ nāma parvataṃ gantum arhatha //
Rām, Yu, 17, 26.1 vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam /
Rām, Yu, 57, 19.1 tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham /
Saundarānanda
SaundĀ, 16, 89.2 mahāhvayo valkalirāṣṭrapālau sudarśanasvāgatamedhikāśca //
Saṅghabhedavastu
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
Divyāvadāna
Divyāv, 11, 41.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 17, 316.1 aśvakarṇagirerapi parvatāt sudarśane parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 318.1 sudarśanāt parvatāt khadirake parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 19, 71.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā duḥkhaṃ śūnyam anātmetyudghoṣayanti //
Kūrmapurāṇa
KūPur, 1, 14, 64.2 vivyādha niśitair bāṇaiḥ stambhayitvā sudarśanam //
Liṅgapurāṇa
LiPur, 1, 2, 38.2 sudarśanasya cākhyānaṃ kramasaṃnyāsalakṣaṇam //
LiPur, 1, 2, 51.2 jālaṃdharavadhaścaiva sudarśanasamudbhavaḥ //
LiPur, 1, 29, 44.1 sudarśanena muninā kālamṛtyurapi svayam /
LiPur, 1, 29, 46.1 gṛhastho 'pi purā jetuṃ sudarśana iti śrutaḥ /
LiPur, 1, 29, 50.1 tasyāstadvacanaṃ śrutvā punaḥ prāha sudarśanaḥ /
LiPur, 1, 29, 54.2 bhadre kutaḥ patirdhīmāṃstava bhartā sudarśanaḥ //
LiPur, 1, 29, 57.2 etasminnantare bhartā tasyā nāryāḥ sudarśanaḥ //
LiPur, 1, 29, 59.2 sudarśana mahābhāga kiṃ kartavyamihocyatām //
LiPur, 1, 29, 60.2 sudarśanastataḥ prāha suprahṛṣṭo dvijottamaḥ //
LiPur, 1, 65, 114.1 amoghārthaprasādaś ca antarbhāvyaḥ sudarśanaḥ /
LiPur, 1, 76, 46.2 jālandharāntakaṃ devaṃ sudarśanadharaṃ prabhum //
LiPur, 1, 76, 48.1 sudarśanapradaṃ devaṃ sākṣātpūrvoktalakṣaṇam /
Matsyapurāṇa
MPur, 114, 74.1 sudarśano nāma mahāñjambūvṛkṣaḥ sanātanaḥ /
Viṣṇupurāṇa
ViPur, 4, 4, 106.1 hiraṇyanābhasya putraḥ puṣyas tasmād dhruvasandhistataḥ sudarśanas tasmādagnivarṇas tataḥ śīghragas tasmādapi maruḥ putro 'bhavat //
Abhidhānacintāmaṇi
AbhCint, 1, 38.1 sūraḥ sudarśanaḥ kumbhaḥ sumitro vijayastathā /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 13.2 sudarśanena svāstreṇa svānāṃ rakṣāṃ vyadhādvibhuḥ //
BhāgPur, 1, 9, 7.2 kakṣīvān gautamo 'triśca kauśiko 'tha sudarśanaḥ //
BhāgPur, 8, 6, 7.1 sudarśanādibhiḥ svāstrairmūrtimadbhirupāsitām /
BhāgPur, 11, 16, 29.2 kimpuruṣānāṃ hanumān vidyādhrāṇāṃ sudarśanaḥ //
Bhāratamañjarī
BhāMañj, 6, 19.2 sphāraṃ sudarśanaṃ dvīpaṃ nikhilaṃ pratibimbitam //
BhāMañj, 7, 393.2 sudarśanasya nṛpateścakarta ruciraṃ śiraḥ //
BhāMañj, 7, 433.2 raudrakarmāṇamabhayaṃ citrakāntiṃ sudarśanam //
BhāMañj, 7, 784.2 jaghāna pauravaṃ vīraṃ rājānaṃ ca sudarśanam //
BhāMañj, 13, 1252.2 kāntaḥ sudarśano nāma guṇaratnamahodadhiḥ //
BhāMañj, 13, 1257.1 tataḥ kadācididhmārthaṃ svayaṃ yāte sudarśane /
BhāMañj, 13, 1261.1 asmin avasare gehadvārametya sudarśanaḥ /
BhāMañj, 13, 1263.1 tato gṛhāntarādvipraḥ sudarśanamabhāṣata /
BhāMañj, 13, 1266.1 tataḥ sudarśano vipramuvācāvikṛtāśayaḥ /
BhāMañj, 13, 1268.2 uvāca mahasāṃ rāśiḥ prītyābhyetya sudarśanam //
BhāMañj, 13, 1271.2 sa ca vīro divaṃ prāpa sabhāryaśca sudarśanaḥ //
Garuḍapurāṇa
GarPur, 1, 7, 6.31 oṃ jaṃ khaṃ raṃ sudarśanāya namaḥ /
GarPur, 1, 12, 13.2 sudarśanaḥ śrīhariśca acyutaḥ sa trivikramaḥ //
GarPur, 1, 66, 1.3 ādau sudarśano mūrtirlakṣmīnārāyaṇaḥ paraḥ //
GarPur, 1, 138, 45.1 dhruvasaṃdhir abhūt puṣpāddhruvasandheḥ sudarśanaḥ /
GarPur, 1, 138, 45.2 sudarśanādagnivarṇaḥ padmavarṇo 'gnivarṇataḥ //
Hitopadeśa
Hitop, 0, 10.3 tatra sarvasvāmiguṇopetaḥ sudarśano nāma narapatir āsīt /
Śukasaptati
Śusa, 3, 2.3 tatra sudarśano rājā /
Śusa, 23, 9.1 tatra sudarśano nāma rājā /
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 72.2 tat saṃgṛhya śivaś cakre raudraṃ cakraṃ sudarśanam //
Haribhaktivilāsa
HBhVil, 5, 460.2 ekaḥ sudarśano dvābhyāṃ lakṣmīnārāyaṇaḥ smṛtaḥ /
HBhVil, 5, 464.2 sudarśanādyās tu śilāḥ pūjitāḥ sarvakāmadāḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 53.1 praceto'bhiṣṭutapadaḥ śāntamūrtiḥ sudarśanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 142.1 sudarśanārcitapado duṣṭāriṣṭavināśakaḥ /