Occurrences

Pāraskaragṛhyasūtra
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Bhāratamañjarī
Gokarṇapurāṇasāraḥ

Pāraskaragṛhyasūtra
PārGS, 3, 4, 8.3 sarpadevajanānt sarvān himavantaṃ sudarśanam /
Mahābhārata
MBh, 4, 51, 3.1 tataḥ śakraḥ suragaṇaiḥ samāruhya sudarśanam /
MBh, 6, 6, 12.1 sudarśanaṃ pravakṣyāmi dvīpaṃ te kurunandana /
MBh, 6, 73, 6.2 jayatsenaṃ vikarṇaṃ ca citrasenaṃ sudarśanam //
MBh, 7, 9, 40.1 yo 'vadhīt ketumāñ śūro rājaputraṃ sudarśanam /
MBh, 7, 95, 1.3 sudarśanaṃ nihatyājau yantāram idam abravīt //
MBh, 7, 102, 99.1 tataḥ sudarśanaṃ vīraṃ putraṃ te bharatarṣabha /
MBh, 10, 8, 24.2 adhyatiṣṭhat sa tejasvī rathaṃ prāpya sudarśanam //
MBh, 13, 2, 47.1 jigīṣamāṇaṃ tu gṛhe tadā mṛtyuḥ sudarśanam /
MBh, 13, 2, 63.1 uṭajasthastu taṃ vipraḥ pratyuvāca sudarśanam /
Rāmāyaṇa
Rām, Ki, 39, 40.2 nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam //
Rām, Ki, 42, 16.2 tataḥ sudarśanaṃ nāma parvataṃ gantum arhatha //
Rām, Yu, 17, 26.1 vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam /
Rām, Yu, 57, 19.1 tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham /
Kūrmapurāṇa
KūPur, 1, 14, 64.2 vivyādha niśitair bāṇaiḥ stambhayitvā sudarśanam //
Bhāratamañjarī
BhāMañj, 6, 19.2 sphāraṃ sudarśanaṃ dvīpaṃ nikhilaṃ pratibimbitam //
BhāMañj, 7, 433.2 raudrakarmāṇamabhayaṃ citrakāntiṃ sudarśanam //
BhāMañj, 7, 784.2 jaghāna pauravaṃ vīraṃ rājānaṃ ca sudarśanam //
BhāMañj, 13, 1263.1 tato gṛhāntarādvipraḥ sudarśanamabhāṣata /
BhāMañj, 13, 1268.2 uvāca mahasāṃ rāśiḥ prītyābhyetya sudarśanam //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 72.2 tat saṃgṛhya śivaś cakre raudraṃ cakraṃ sudarśanam //